Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 292
________________ कलिकालसर्वशश्रीहेमचन्द्रसरिभगवत्प्रणीते [पा० ४. सू. १७६. ] -- सामानाधिकरण्येन प्रयागः । न च गवां बहुल्लात् तत्सा. श० म० न्यासानुसन्धानम्-शः । तदस्य मानाधिकरण्यस्य विशतिशब्दस्यापि बहवचनान्तस्वमुचित- | मानम् , नाम्नि इत्येतत् सर्व संवध्यते। तथा च सूत्रार्थमिति वाच्यम् माह-त्रिशस्चत्वारिंशदित्येताभ्यामिति । एवं चैत दपि सूर्य निरातनारमेव । डणि सति आदिस्वरवृद्धौ हित्या- 40 "विंशत्याद्याः सदैकावे संख्याः संख्येय-संख्ययोः ।" दन्स्यस्वरादिलोपे शानि, चत्वारिंशानीति ब्राह्मण' इति नामलिशानुशासनेन तेषां नित्यकवचनान्तत्वात् । अन्यविशेषाणां नाम ॥६१४११७४॥ दष्टं चान्येषामपि शब्दानां स्वाभाविकं स्वलिमसंख्यानु पश्चद् दशद् वगे वा ॥६४१७॥ विधानम्-यथा वेदाः प्रमाणम् , 'पुरुरयो माद्रवसौ विश्वेदेवा' इति । यद्यपि प्रमाणादयः शब्दा विवक्षानशात् त० म०पञ्चद् दश इत्येतो शब्दो तदस्य विशेभ्याधीनां स्वसंख्यां कथयन्ति, तथापि लिनात्यागमात्र मानमित्येतस्मिन् विषये वगैऽभिधेये डत्पत्य- 45 ऽत्र तेषां दृष्टान्तस्वम् । एवं च विंशत्यादीनां यदिह यान्तौ निपात्येते वा। पक्षे को भाति । पञ्च साधारणशन्देभ्यो विरुदतया प्रतीयते तत् सर्व शब्दस्व मानमस्य वर्गस्य पञ्चवर्गः । पञ्चको वर्गः । भावाधीनमिति स्वीकार्यम्, नागेशभटेश्च फैयटोक्तदिशा दशवर्गः। दशको वर्गः ॥१७॥ भाष्याशयं व्याख्याय, विंशत्यादीनामेकवचनान्तत्वं, या- । श० ०ग्यासानुसन्धानम्-पश्च। तदस्य दीनां द्विवचन बहवचनान्तत्वमिति विचारकाले स्वाभिप्राय मानमिति संबध्या एव । निरातनाश्रयणादेव रूपसिद्धय- २० इथे प्रकाशितः ! यदुक्तं फयटेन विंशत्यादिसंख्यासमु-1 नुकूलप्रत्ययानुमान प्रकृत्यनुमानं च । तथा च पञ्चनूदितद्रव्यसमवायिनी, न तु प्रत्येकं शुक्लादिगुणवत् परि शब्दाद् डति अन्त्यस्वरादिलोपे पञ्चदिति । दशनशन्दाद समाप्तेति द्रव्यगते लिङ्गसंख्ये नानुवर्तते । “पञ्चादयस्तु | इति दशदिति वैकल्पिक रूपं वर्गेऽभिवेये निपातितं वेत्युक्तः नित्यं संख्येयवचना इति संख्येयलिङ्गसंख्यानुविधायिनः" पर निमामि | पक्षे संख्यानिमित्ते “संख्याडतेचाशत्तिष्टेः कः"E.४. इति, अब वदन्ति-विंशति आदिशन्दानां द्वयादिशब्दानां च । १३.६ १३.] इति के पञ्चक इति ।।६।४११७५।। को विशेषः१ समुदितव्यसमवायित्वस्योभयत्र तुल्यत्वात्, इथे स्तोमे डट् ।।६।४।१७६॥ कयोरित्यादी "कयोः" [पासू० १.४.२२. इत्यादौ । त०प्र०-संख्यावाचिनः प्रथमान्तात् सदस्य तेषामपि (द्वयादीनामपि) संख्यामात्रवचनताया दृष्टत्वाच । मानमित्यस्मिन् विषये स्तोमेऽभिधेये डट तस्मादयमत्र भाष्याशय:-विंशत्यादयो यादयश्च शब्दा प्रत्ययो भवति। ऋगादीनां समूहः स्तोमः । (धर्म-धर्मिणोः) भेदाभेदौ। विंशत्याद्याः कदाचिद् भेदेन पञ्चदश ऋचो मानमस्य पञ्चदशः स्तोमः। विशः। 60 संख्यां वदन्ति, कदाचिदभेदेनेति, गवां विंशतिः, विंशति पञ्चविंशः । त्रिंशः । पञ्चदशी पङ्क्तिः। डकारोड य इति च प्रयोगः । विंशतिप्रथये तु बहुवचनमिष्टमेव, त्यस्वरादिलोपार्थः । टकारो इयर्थः ।।१७६।। यथा-द्वे विंशती, तितो विंशतय इति । द्वयादयस्तु स्वगतबाच्यसंख्या विशिष्टद्रव्याभेदेन तद्गतसंख्याविशिष्टमेव श० म० न्यासानुसन्धानम्-स्तोमे तदस्य धमै प्रतिगादयन्ति शब्दशक्तिस्वाभाव्यादिति तत्र क मान मिति संबध्यते । “संख्यायाः संघस्त्रपाठे" वचनान्तम् ।।६।११७३।। ६.४.१७१.J इति सूत्रात् संख्याया इति पदमपि 65 धाराप्रवाहेणानुवतेत एव, निपातनपरेषु सूत्रषु संख्यावाचि शं चात्वारिंशम् ॥६।४।१७४॥ प्रकृतिविशेषाश्रयणात् तधूची स्पष्टतयाऽनुक्तमपि अर्थतः संबद्धमेव । अत्र च संख्यावाचिप्रकृतिविशेषानुपादानात् त. - शिस्यत्वारिंशद् इत्येताभ्यां सामान्यतः संख्यावाचिन एवं प्रकृतिस्वम्। स्तोमशन्दस्य तदस्य मानमित्यर्थ रण निपात्यते, त्ययान्तं | सामान्यतः समूहार्थत्वेऽपि प्रकृतसूने वैदिकसंप्रदायप्रसिद्धस्य 70 वेत् कस्यक्मिाम भवति । विशध्याया मान- | स्तोमस्य ग्रहणमित्याह-ऋगादीनां समूहः स्तोम इति । मेषां शानि चास्वारिंशानि कानिचित | ऋचो यजुषि सामानि च तत्तदेवपरितपण न प्रासणान्येवमुच्यते ॥१७॥ देवामेकासंगद्धः स्तुत्यादिमा मामाहा मोगराम्देन 55 "Aho Shrutgyanam

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296