Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 266
________________ ३१० कलिकालसर्वश्री हेमचन्द्रसूरिभगवत्प्रणीते [ पा० ४ ० १२९. ] पुनरग्रिमदिने तस्मिक्षेत्र प्रातरादौ प्रत्यावृत्ते परावर्तमाने सति । समासलाभ इति नार्थो निपातनेनेति शङ्कायां पक्षान्तरमाह 40 यदि तत् स एवानध्यायादिः (सामान्येन निर्देशात् तदिति अथवा निपातनस्येष्टविषयत्वादित्यादि । तथा च क्लीबोपादानम् ) उपरमेत सामाप्येत चेत् तदायन्तयो रे- समानकालशब्द: प्रकृतिराकालशब्दश्वादेशः । आद्यन्तशब्देऽपि क्यमित्यर्थः । तथा च साजात्यनिबन्धनः कालेऽभेद व्यव- न समासक्लेश इत्याह-आद्यन्त इति द्वन्द्वः प्रकृतिविशे5 हारो न तु वास्तविक इति भावः । आद्यन्तशब्दयोर्जन्म - षणमिति । तथा च सूत्रार्थमाह-आद्यन्तयोर्वर्तमानानाशवाचकस्वमाश्रित्य प्रकारान्तरं वर्णयति-यदि वेति । दित्यादि । ननु चोत्पाद - विनाशयोरयोगपद्यात् कथं समान- 45 तथा च पूर्ववत् यस्मिन् प्रातरादौ कालविशेषे, क्षण विशेषे कालता तयोरित्याशङ्कामपनयति - समानकालता चन्तयोः वा जन्म तदव्यवहिते काले क्षणे वा यदि तस्य नाश- पूर्ववद् वेदितव्येति । अयमाशयः नह्यनेन जन्म-नाशस्तथापि सूक्ष्मकाल्फामादाय कालभेदेऽपि स्थूलरूपेणाद्य- योरेककालसत्ता प्रतिपाद्यतेऽपि तु तयोरधिकरणकालस्य 10 न्तयोरेककालिकत्वमेवेत्यर्थः । सूक्ष्मत्वं सजातीयत्वं वेति पूर्वमुपपादितरीत्याऽवसेयमिति । विद्युदादेरस्थायित्वं केवलं प्रतिपाद्यमिति तदेवंरीत्या विग्रहे 50 गम्यते । तथा च समानकाल शब्दस्याकालादेशः एवमर्थविशेषश्च निपातनादेव लभ्यते, न केवलं प्रत्ययविधानादिति भावः । एतच "आकालिकडाद्यन्तवचने" [पा० सू०.५.१. ११४.] इति पाणिनीयसूत्रव्याख्यानावसरे महाभाष्यकैयटयोरपि स्पष्टम् । तत्राप्यन्ते समानकालादेव प्रत्यय- 55 | तथा चाशुतरविनाशित्वसूचव कालस्यैक्यव्यवहारः, न तु वस्तुगत्या । तदेवाह - नात्मलाभकाला तिष्ठेदिति । आकालं भवतीति । आ-कालादिति मर्यादायामव्ययीभावः उत्पत्तिकालं - उत्समानकालवा यावद् य आत्मानं धारयति स आकालिक इत्यर्थः । तदेव स्पष्टयति - पूर्वेद्युर्यस्मिन् काले इत्यादिना । एवमाकालिका 15 दिक्कणी रूपे विशेषाभावादुभय विधानस्य वैयर्थमाशङ्कयाह- स्त्रियामिकेकणोविंशेष इति । इके सति 20 त्रियामार, इकणि च ङोरिति भेद इत्यर्थः । आदिशब्द वृष्टिरित्यत्रापि योजनीयम् । आकालशब्दस्य वृद्धयादिया- | विधानं निपातनाचाकालादेश इत्येव सिद्धान्तितमिति विशेषजिशासुभिस्तत एवावगन्तव्यमिति ||६|४|१२८॥ त्रिशद् - विंशतेर्डकोऽसंज्ञायामादर्थे ||६|४|१२९ ॥ स्यादिकालपरत्वमनन्तशब्दस्यान्तकालपरत्वमिति प्रथमं व्याख्यानमाश्रित्येदमुदाहरणद्वयं दत्तम् | आदिशब्दस्य जन्मपरत्वमन्तशब्दस्य च नाशपरत्वमिति द्वितीयं व्याख्यानमाश्रित्योदाहरति-आकालिका आकालिकी वा विथु25 दिति । अत्रोक्तं व्याख्यानं घटयति- आजन्मकालमेव भवन्तीत्यादिना । जन्मकालं यावदेवात्मानं वारयन्ती तत ऊर्ध्वमदृष्टा आकालिकोच्यत इत्यर्थः । द्वयोरर्थयोरुदाहरणयोः सङ्गतिं निगमयति-यवं द्वेधाप्यादिरेयान्तो भवतीति । आद्यन्तशब्दयोराचन्तकालवाचकत्वेऽभ य एव 30 काल आदिः स एवान्त इति सौक्ष्म्येण कालभेदाशानात् । किञ्च जन्म यस्मिन् काले तस्मिन्नेव नाशोऽपीति द्वेषाऽप्यादिरेवान्त इति घटते इति भावः । आकालशब्दादिकेकणt frant व्यर्थ निपाताश्रयणमिति शङ्कां निरस्यति निपातनमादावन्ते चेति इन्धनिवृत्यर्थमिति । 35 आद्यन्तशब्दयोर्द्वन्द्वे प्रत्येकस्य प्रत्ययार्थतया प्रयोगार्थतया वाऽन्वये प्रत्येकस्मिन्नर्थे पृथक् पृथक् प्रत्ययोत्परयाऽनिष्यपत्तिरिति भावः । कृते च निपातने निपातनस्येष्टसिद्धयर्यत्वेन पूर्वोक्तार्थलाभः | | अय विनाऽपि निपातनेनायन्तशब्दे व्याख्यानादुक्त त०प्र० - त्रिंशद-विंशति इत्येताभ्यामा अर्हदर्थाद् योऽर्थो यक्ष्यते तस्मिन डकः प्रत्ययो 60 भवति, कापवादः असंज्ञायां विषये न चेत् प्रत्ययान्तं कस्यचित् संज्ञा भवति । त्रिंशता क्रीतं त्रिंशकम् । विंशत्या कीतं विंशकम् | त्रिंशतमर्हति त्रिंशकः । विंशकः । अददर्थ इत्यभिविधाषाकारः । असंज्ञायामिति किम् ? 65 त्रिंशत्कम् | विंशतिकम् ||१२९|| | श० म० म्यासानुसन्धानम् - त्रिंश० । अत्र प्रत्ययः प्रकृतिश्चेति द्वे उच्चारिते । अर्थाच वक्ष्यमाणाः तत्तत्समर्थविभक्तयश्चार्थानुरूपमेव योजनीयाः, अर्थे इति चैकवचनं जातिपक्षाश्रयणेन । “तमर्हति” [६.४.१७७.] 70 इत्यत्रार्हदर्थो वक्ष्यते, तदवधयः सर्वेऽप्यर्था विषयत्वेनाश्रिताः । तथा च सूत्रार्थमाह-'विशद् - विंशति' इत्येताभ्यामिति त्रिंशद्-विंशतिरिति सर्वविभक्तिको निर्देशः उचितः, अपदं न प्रयुञ्जीतेति निषेधश्रवणात्, तथापि शब्दस्वरूपमात्र निर्देशार्थमविभक्तिको निर्देशो लेखकप्रमादो 75 वेत्यवधेयम् । “मूल्यैः क्रीते" [६.४.१५०.] इति क्रीतार्थे प्रत्ययो वक्ष्यते, मूल्यार्थात् तृतीयान्तात् । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296