Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 267
________________ [ पा० ४. सू० १३०. ] श्रीसिद्धप्रेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । 2 त्रिंशदुर्विंशती सामान्यतः संख्यावाचकौ अपि शब्दौ तत्संख्यमुद्रादिमूल्यपरावित्याभिस्य विग्रहमाह-त्रिंशता क्रीतं किमिति । त्रिंशतशब्दात् डके ङित्त्वाद् “डित्यन्त्यस्वरादेः” [२.१.११४.] इत्यन्त्यस्वरादिलोपे $ शिकमिति । विंशत्या क्रीतमित्यर्थे डके, "विंशतेस्टेर्डिति” [७.४.६७.] इति तिलोपे विंशकमिति एवमदर्थेऽपि । 4 नन्दर्थस्याधितया तत्रायें कथमनेन प्रत्ययः, ततः पूर्वमेवास्य प्रवृत्त्यौचित्यादिति चेदाह - आईदर्थ इत्य10 मिविधावाकार इति । अयमाशयः-मर्यादाऽभिविधिमेति द्विधावधिः, द्वावप्यर्थावाङ निपातेनोच्येते । तत्र व्याख्यानाल्लक्ष्यानुरोधायाभिविधिरूप एवार्थ इहाडा बोध्यते अभिविधिश्वाभिव्याप्य विधिरित्यर्थानुरूपमवविभूतमप्यभिव्याप्नोतीत्यदर्थेऽपि प्रकृतसूत्रस्य प्रवृत्तिरिति । पदकृत्यं 15 प्रच्छति - असंज्ञायामिति किमिति । संज्ञायामुत्तरसू श्रविधीयमान औरसर्गिकः क एवेष्ट इत्याशयेन प्रत्युदाहरवित्रिंशक विशविकः ||६|४|१२९| संख्या-ढते वाशत्-ति- टेः कः ||६|४|१३०|| ३११ णापवाद इति । प्रकरणप्राप्तस्येत्यर्थः । द्विकं त्रिकं पञ्चकमिति लोक प्रसिद्धसंख्यो बहुकमित्यादि संख्या- 40 वदतिदिष्टानाम् ! ननु संख्यात्वेनैव डत्यन्त त्रिंशद्विशतीनां ग्रहणे सिद्धे डतेः साक्षात् त्रिंशद्विशत्यो श्वकारेणोपादानं व्यर्थमित्याशङ्कायामाह -अशत्तिष्टेरिति प्रतिषेधे प्राप्त इति । 'अशत्तिष्टः' इति शदन्त-त्यन्त - टचन्तसंख्याप्रकृतिकोटेः 45 र्युदस्यते, पर्युदासे च फलतः प्रतिषेध एव भवतीति त्रिंशतः शदन्तत्वेन डत्यन्तविंशत्यो स्त्यन्तत्वेन पर्युदासो मा भूदिति तेषां पृथगुपादानमित्यर्थः । नक्तु नाम शदन्तत्वेन त्रिशतोऽप्राप्तौ तद्ग्रहणमावश्यकम्, डत्यन्त - विंशत्योस्तु न त्यन्तपर्युदासः प्राप्तः 50 अर्थवद्ग्रहणे नानर्थकस्य इति न्यायेनार्थवत् स्यन्तस्यैव प्रतिषेधादिह इत्यन्ते विंशतौ च तेरनर्थकत्वात् तयोः पर्युदासासंभवत् तदग्रहणं व्यर्थमेव । समुदायो कार्यवान् । तस्यैकदेशोऽनर्थक इति न्यायेन दतिः, शतिवार्थवन्तौ न तदेकदेशभूतस्तिः । न न केवलप्रत्ययस्य लोके प्रयोगा- 55 भावात् । तस्यार्थबोधकत्वेन काप्यदर्शनात् लौकिके प्रयोगे प्रसिद्धत्वरूपार्थवत्त्वाभावात् प्रत्ययविषये अर्थवद्ग्रहण ० ● न्यायो न प्रवर्तत इति वाच्यम्, अन्वय-व्यतिरेकाभ्यां प्रत्ययस्यापि शास्त्रप्रक्रियानिर्वाहार्थमर्थवत्त्वस्य स्वीकार्यस्वात् । यदि हि केवलप्रत्ययस्य लोकेऽप्रयोगाद् तस्यार्थवत्त्वं न 60 स्वीक्रियते तर्हि केवायाः प्रकृतेरपि लोके प्रयोगाभावात् तत्राप्यर्थत्रस्त्वं न स्वादिति गतमर्थवत्तया प्रकृति-प्रत्ययसमुदायादपि अवयवेष्वष्टस्यार्थवत्त्वस्य समुदाये दुर्लभत्वाद् । । त० प्र०—-शदन्त - स्यन्स-ष्टयन्तवर्जितामाः संख्या20 या इतिप्रत्ययान्ताभ्य शब्दाभ्वकारात त्रिंशदविशतिस्यां च आदर्थे कः प्रत्ययो भवति । इक मोऽपवादः । संख्या, द्वाम्यां क्रीतं द्विकम् । त्रिकम् । पञ्चकम् | बहुकम | गणकम् याव कम् । तावत्कम् । अध्यर्धकम् । अर्धपञ्चम25 कम् । इति कतिभिः क्रीतं कतिकम् । त्रिंशत्, श० म० न्यासानुसन्धानम् संख्या० । संख्याशब्देनात्र लोकप्रसिद्धानामेकादीनामेव न ग्रहणमपि तु “डत्यतुसंख्यावत्" [१.१.३९.] इत्यादि सूत्र चतुष्टयेन संख्यावदविदिष्टानामपीत्युदाहरणावलोकनेन विज्ञायते । उचितं 35 चैतत् कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः इति न्यायेन कृत्रिमाया एव संख्याया ग्रहणौचित्येऽपि प्रकृतसूत्र एव स्यन्त ध्यन्तसंख्यायाः पर्युदासेनोभयगतिरिह भवतीति विज्ञानाल्लोकप्रसिद्धाया अपि संख्याया ग्रहणात् । इक- ) त्रिंशत्कम् । विंशति, विंशतिकम् । अशत्-ति-हेरिति प्रतिषेधे प्राप्ते इति- त्रिंशद्, विंशतीनामुपाश्वासति दानम् । अशतिष्टेरिति किम् ? चात्वारिंशत्कम् । पाञ्चाशत्कम् ! साप्ततिकम् । आशीतिकम् । 30 नावतिकम् । षाष्टिकम् ||१३०|| ततश्च यस्मिन् प्रत्यये सति योऽर्थो बुध्यते यमि सोऽर्थो नावगम्यते, सोऽर्थस्तस्यैव प्रत्ययस्येति 65 निश्चीयत इति सूपपन्नान्वयव्यतिरेकाभ्यां प्रत्ययस्याप्यर्थबत्ता ! किञ्च लौकिके प्रयोगे केवलप्रत्ययस्याप्रयोगाल्लो के तस्यार्थवत्ता मास्तु नाम, शास्त्रकारैस्तु शास्त्रव्यवस्थार्थ प्रत्ययानामर्था निरूपिता एव तत्र तत्रेति शास्त्रीयप्रक्रियासु तेषामर्थवत्वस्य दुर्वारत्वम् । अत एव धात्वादीनां विशु- 70 बानां लौकिकोऽर्थो न विद्यते । कृत्-तद्धितानामर्थश्च केवलानामलौकिकः इति वाक्यपदीयेन वचनेन धात्वादीनां लौकिक एवार्थो निषिध्यते न शास्त्रप्रक्रियानिर्वाहक इत्यवधेयम् । एवं च अर्थवद् ग्रहण ० * न्यायसहकारेण डत्यन्त-विंशत्योस्त्यन्तत्वाने बन्धन- 75 [ दासाभावे सिद्धे प्रत्ययोत्पत्तौ निराबाधायां इतेविंशते "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296