Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
कलिकालसर्वशमीहेमचन्द्रसरिभगवत्प्रणीते [पा० ४. सू० १३१. ] आत्र सूत्रे ग्रहणं निरर्थकमिति चेन्न, अर्थवद्ग्रहण० किम ? शतं मानमस्य शतकं स्तोत्रम् । शतकं न्यायस्य चलवज्ञापनाय तदिति स्वीकारात् । चले च निदानम् । अत्र हि प्रकृत्यर्थ पव श्लोकाध्याय- 40 तस्मिन् कदाचित्यन्त-विंशत्योरपि त्यन्तत्वनिबन्धनः शतं प्रत्ययान्तेनाभिधीयते । अन्यस्मिंस्तु शते
प्रतिषेधः स्यादिति तद्वारणाय (ताभ्यामपि प्रत्ययोत्पत्यथै) | भवत्येव । शतेन क्रीतं शाटकशतम् , शत्यम्, 5 उतेविंशतेश्य ग्रहणस्य सार्थक्यम् । यदि च तदनित्यत्व- | शतिकम् ॥१३॥ शापनस्यान्यत्र फलाभावः । शापकं च स्वाचारितार्थ
श०म० न्यासानुसन्धानम्-शतात् आर्हदय साधकमन्यत्र फलाचायक च सदेव वस्तु शापयित्वा स्वचारि
| इति संबध्यते । केवलादिति पदं "संख्यादेवाईदलुचः" 45 तार्य लमते, न स्वसार्थक्यमात्रसाधनेनेति पलान्तराभा
[६.४.८०.] इति प्राप्तस्य संख्यादेः रातस्य व्यवच्छेदाय । वान चलस्वख्यापनार्थमस्यावश्यकत्वमिति कथ्यते तदा स्पष्टा
तथा च सूत्रार्थमाह-आ अईददि योऽथों वक्ष्यत 10 थमेव डतेर्महण, विंशतेश्च पूर्वसूको त्रिंशता सह पटित
इत्यादिना । कापवादाविति “संख्या-डतेश्राशत्स्वात, त्रिशतः शदन्तत्वनिबन्धनप्रतिषेधाभावाय संग्रही
तिष्टेः कः" [६.४.१३०.] इति पूर्वसूत्रप्राप्तस्य फस्यातमावश्यकत्वात् चकाराष्टेन तेन सहैव समुश्चय इति
पवादौ प्रत्ययाविमावित्यर्थः। अतस्मिन्निति पदं व्याख्याति. 50 सोऽपि स्पष्टार्थ एवास्तु ।
स चेदर्थ -इत्यादिना । वस्तुत इति कथनं प्रकृत्यर्थएवं षष्टिशन्देऽपि तिप्रत्ययान्तत्वमेवेति त्यन्तत्वेनैव ।
प्रत्ययार्थयोः प्रतीयमानस्य प्रातिभासिकस्य मेदस्य सत्त्वेऽपि 15 तदारणे सिदे स्टेग्रहणमपि अध्युत्पत्तिपक्षभिया कृतं वस्तुतः
पारमार्थिफस्यामेदस्य ग्रहणाय । क्रमशोऽर्थेषु उदाहरतिस्पधार्थमेव । सप्तत्यादौत्यन्तस्वनिबन्धनप्रतिषेधस्य व्युत्पत्ति
शतेन क्रीतमित्यादिना । अत्र मानार्थस्याईदर्थात् पक्षाभयणं विनाऽसिद्धत्वादेकस्मिन्नेव सूने पक्षद्वयाश्रयण
पूर्वोपस्थितस्वेऽपि पश्रादुपादानं स्मृत्यारूढं क्रममादायव ! 55 स्यानोचिस्यात् । “विंशत्यादयश्र" [६.४.१७३.] इति
केवलादिति किमिति । प्रत्ययविषौ तदन्तग्रहमस्य सूगेण प्रकृतिप्रत्ययार्थव्युत्पादनपुरःसरं साधिता एवैते |
निषेधः- इत्यमिमानेन प्रश्नः । “संख्यादेश्वार्हदलुचः" 20 शम्दा इति अध्युत्पन्नस्वकथनासमतेः । एवं च षष्टी
[६.४.८०.] इति संख्यादेस्तदन्ताद् विशिष्य प्रत्ययतिप्रत्ययस्यानुशिष्टत्वेन त्यन्तत्वनिबन्धन एव तत्र प्रतिषेधः
विधानस्यानुशिष्टत्वेन प्रत्युदाहरति-पुत्तरं शतं विशसुलम इति प्टेग्रहणमपि स्पष्टार्थमेवेति प्रक्षीमः। अत एव
समिति । शतद्वयविवक्षायां तु समाहारे सति द्विशती- 60 उणादयोऽव्युत्पन्नानि नामानीति न्यायव्याख्याक्सरे ग्रहवृत्ती
स्थापत्तरिदं विग्रहप्रदर्शनं कृतम् । न्याये उणादिपदस्योपलक्षणत्वमाश्रित्य अन्येषामपि नाम्ना25 मव्युत्पन्नत्वं प्रसाध्यात्रत्यष्टेम्रहणस्य सार्थक्यमात्रं पलमुक्त
__प्राप्तिं स्मारयति-"संख्यादेवाहदलुचः" [६.४. मिति तदपि स्थितस्य गतेचिन्ता रूपमेव नान्यदिति । ८०.] इति प्राप्नोतीति । प्रकृत्यर्थात् प्रत्ययान्तार्थस्य प्रतिभाति, फलान्तरस्यानुक्तः । ष्टिग्रहणमात्रसार्थक्यायोप
| भेदावश्यंभावात् शकत अतस्मिन्निति किमिति । लक्षणत्वस्वीकारस्य दुर्बलत्वादिति चिन्त्यम् ।।६।४५१३०॥ प्रत्युदाहरति-शतं मानमस्य शतकं स्तोत्रमिति । 65
| अत्र कथं प्रकृत्यर्थ-प्रत्ययान्तार्ययोरभेद इत्युपपादयतिशतात् केवलादतस्मिन् येकौ ॥६४।१३।।
अत्र दिप्रकृत्यर्थ पयेत्यादिना । अयमाशयः शतं 30 त०प्र०-आ अहंदर्थाद योऽर्थों वक्ष्यते मानमस्येति विप्रहे प्रत्ययोत्पादनाय प्रकृत्यर्थ-प्रत्ययार्थयो
तस्मिन् केवलाच्छतशब्दाद् य इक इत्येतो , मेंदविक्ठौपचारिकी । तात्त्विकस्तु तयोरमेद एव । अत्र प्रत्ययो भवतः, कापवादो, अतस्मिन् स चेदों | शतसंख्यावच्छिन्नः श्लोकसमुदायो वा प्रत्ययार्थः । स च 70 वस्तुतः प्रकृत्याद भिन्नो न भवति । शतेन | वस्तुतः शतमेव, शतशब्दस्य तत्संख्यापरिच्छिन्नमेवार्थः ।
क्रीतं शत्यम् , शतिकम् । शतमईति शत्यः, ततश्च प्रकृत्यर्थः प्रत्ययार्याद वस्तुतो न भिद्यते । तदेव 35 शतिकः । शतं वर्षाणि मानमस्य शत्यः, हि श्लोकादीनां शतं प्रकृत्याऽमिधीयते यः प्रत्ययान्तेनो
शतिकः पुरुषः । केवलादिति किम् ? घुत्तरं | च्यते इति न प्रकृत्यर्थात् प्रत्ययार्थो भिद्यते । यथा शतं विशतम् । तेनं क्रीतं द्विशतकम् ! संख्यादे- शतमित्यत्र विभक्तिवाच्ये एकत्ने सत्यपि शतत्वरूपं यहुत्वं 75 वाईदलुच इति प्राप्नोति । अतस्मिन्निति न निवर्तते तद्वत् । एवं च यत्र प्रत्ययार्यः प्रकृत्यर्याद
"Aho Shrutgyanam"

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296