Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 265
________________ | पा० ४. सू० १२८. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । ३०९ शुमेऽहनि विधिवत् प्राप्यते । ऋत्वादीनामपठितत्वादाह- | इकण् व भवत्यर्थे भवतीत्यर्थः । आद्यन्ते ऋत्वादयः प्रयोगगम्या इति १६४|१२५१ आविरेव यद्यन्तो गम्यते । कथं चादिरेवान्तो भवति । यस्मिन् काले यत् प्रवृत्तमनध्यायादि 40 तस्मिन्नेव काले प्रत्यावृते यदि तदुपरमेत ! यदि वा यस्मिन्नेव काले क्षणादौ विपुदादेजम्म यदि तस्मिन्नेव काले विनश्येन्नात्मलाभकालादूर्ध्वं तिष्ठेदित्यर्थः । आकालं भवति आकालिकोऽनध्यायः । पूर्वेषुर्यस्मिन् काले 45 तृतीये चतुर्थे वा यामे प्रवृत्तः पुनरपरेचुरपि आ तस्मात् कालादू भवन् आकालिकोऽनध्याय उच्यते । आकालिका आकालिकी वा वृष्टिः । बियामिकणोविशेषः । आकालिका आकाfont वा विद्युत् | आजन्मकालमेव भवन्ती 50 जन्मान्तरविनाशिनी ऊर्ध्वमननुवर्तमाना पवमुच्यते । एवं च द्वेधाऽप्यादिरेवान्तो भवति । आद्यन्त इति किम् ? सर्वकालभाविनि मा भूत् । निपातनमादावन्ते येति द्वन्द्व निवृत्त्यर्थम् । अथवा निपातनस्येष्टविषयत्वात् समानकाल- 55 शब्दस्याकालादेशः । आद्यन्त इति व इन्द्रः प्रकृतिविशेषणम् । आद्यन्तयोर्वर्तमानात समानकालशब्दात् प्रथमान्तादस्येति षष्ठ्यर्थे इकेकणौ प्रत्ययौ निपात्येते, समानकालशब्दस्य चाकालादेशः । समानकालावाद्यन्तावस्याकालिकोऽन- 60 ध्यायः । आकालिका आकालिकी वा विद्युत् ! समानकालताद्यन्त्योः पूर्ववद् वेदितव्या ॥ १२८ ॥ कालाइ यः ||६|४|१२६|| त० प्र०- कालशब्दात् सोऽस्य प्राप्त इत्यर्थे 5 यः प्रत्ययो भवति । कालः प्राप्तोऽस्य काल्यस्तापसः । काल्या मेघाः ॥१२६॥ श० म० न्यासानुसन्धानम् - कालाद् यः । सोऽस्य प्राप्त इति इत्यर्थे य इति सूत्रार्थः पर्यवस्यति । कालशब्देन तदनुष्ठानोचितः तदागमनोचितो वा समयो 10 बोभ्यते । कालः समागमनसमयः प्राप्त उपस्थितोऽस्येत्यर्थः॥ | ६|४|१२६॥ दीर्घः ||६|४|१२७|| स० प्र० - कालशब्दात् प्रथमान्तादस्येति षष्ठयर्थे इकण्प्रत्ययो भवति, योऽसौ प्रथमान्तः 15 स चेद् दीर्घो भवति । दीर्घः कालोऽस्य कालिकसृणम् । कालिकं वैरम् । कालिकी संपत् । योगविभागादिकणु । यविधाने हि काला या दीर्घत्येकमेव सूत्र क्रियेत ||१२७॥ श० म० न्यासानुसन्धानम् - दीर्घः० । कालात् 20 सोऽस्येति पूर्वतोऽनुखतम् । तथा च सूत्रार्थमाह-कालशब्दात् प्रथमान्तादित्यादिना । दीर्घ इति च विशेषणमुपस्थितत्वात् स इति पदोपस्थाप्यस्य प्रथमान्तस्यैवेत्याहयोऽसौ प्रथमान्तः स चेद् दीर्घो भवति । स एव चेद् दीर्घशब्देन (तदर्थेन) विशेष्यते इति भावः । 25 दीर्घः कालोऽस्येति । यस्य ऋणस्य शोधनसमयोऽविककालव्यवहितो नियतः स्यादिति तरणं कालिकमि त्यर्थः । कालिकं वैरमित्यस्य दीर्घकालव्यापकमित्यर्थः । एवं कालिक संपदित्यत्रापि बोधः । पूर्वसूत्रविहितो य एव कुतो न संबध्यते, इरूणो व्यवहितत्वादित्याह30 योगविभागादिकण् इति । पूर्वयोग एवास्याप्यर्थस्य पाळे कर्तव्ये पृथग्योगारम्भात् प्रत्ययान्तरं विधेयमिति प्रतीयते । तस्य च व्यवहितस्यापि प्रकरणप्राप्तस्वाल्लाभ इति भावः । तदेवाह - यविधाने हीत्यादिना । यविधाने हीत्यस्य इण्टे सतीति शेषः ||६/४११२७॥ आकालिकमिकश्वाद्यन्ते ॥ ६|४|१२८ ॥ 35 श० म० म्यासासनुन्धानम् - आका० । निपातनपरं सूत्रम्। निपातनस्य प्रयोजनमप्रे स्वयमेव स्पष्टीकरिष्यति । भवतीत्यर्थोऽपिं निपातनलभ्य एव तस्य पृथ- 65 गुपादानाभावात्, आदिश्वा॑सावन्तश्चेति कर्मधारय समासमाश्रित्यायन्तशब्दस्यार्थमाह-आदिरेव यथन्तो गम्यत इति । आद्यन्तयोः परसत्त्व - पूर्वसत्त्वाभ्यां परस्परप्रतिक्षेपकत्वात् कथं सामानाधिकरण्यमित्याशङ्का, तथाहि परस्मिन् सति यस्मात् पूर्वो नास्ति से आदिः, पूर्वस्मिन् सति यस्मात् 70 परो नास्ति सोऽन्त इत्याद्यन्तयोः परिभाषेति तयोः परस्परव्याहतत्वम् । तदेव पृच्छति कथं चादिरेवान्तो भवतीति । स्वरूपतः साम्यमूलमेवोभयो रेक्यमित्याह - यस्मिन् काले यत् प्रवृत्तमनध्यायादीति । यस्मिन् प्रातरादौ त० प्र० - आकालिकमिति शब्दरूपमिकान्त- काले कालविशेषे प्रवृत्तः प्रारब्धः अनध्यायादिः अध्ययना- 75 मिकणन्तं च निपात्यते । आकालशब्दादिक | योग्यः कालदोषविशेषः, एवं प्रकारोऽन्यो वा प्रकारः, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296