Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
Annan
on
पा. ४. सू. १२२.] श्रीसिरहमचन्द्रशम्दानुशासने षष्ठोऽध्यायः ।। गारशब्दाच्चौरे वाच्य एव प्रत्ययो यथा स्यात्, नान्य- | तोऽस्य प्रयोजनमिति संघध्यत एव । विशाखापाढे तारे । स्मिन्नभिधेये इति नियमार्थमित्यर्थः । नियमफलमाह- तयोस्तासु वा मन्यो दण्डश्नोत्पाग्रेते, इति तयोःशाखाऽऽतेनाम्यत्र न भवतीति । तेनाभिधेयान्तरे प्रत्ययो न षादी प्रयुक्तों । मध्यतेऽनेनेति मन्थः, मन्थनदण्डस्या- 40
भवति किन्तु वाक्यमेव तिष्ठतीति भावः । तादृशं धारभूतं काष्ठं चतुष्कोणाद्याकारं विलोडनमुच्यते । दण्डो5 स्थलमाह-पकागारं प्रयोजनमस्य भिक्षोरिति । पीह मन्यसाहचर्यात् तत्संबदो व्रतविशेषे धार्यों का प्रायः।
"एकागारे चरेद् ग्रामे तत् पुराणं मुनेत्रतम्" इत्युक्त- | विशाखाख्यनक्षत्रस्यकथात् विशाखेत्येकवचनेन विग्रहः । स्वादेकरमादेव ग्रहादेको भिक्षां यश्चरति तादृशे ब्रतिनि | आषाढायाः स्वरूपत ऐक्यादेकवचनम्, पूर्वोत्तरामेदेन द्वित्वाद मिक्षावमिषेये न प्रत्ययोत्पत्तिरिति । तथा च तत्र पूर्व- | द्विवचनम्, 'दत्त्वोत्तरास्वाषाढासु' इति महाभारतादि प्रयो- 45
सूत्रेणापि न प्रत्ययो नियमसामर्थ्यादिति वाक्यमेव | गाद् बहुत्वमपीति बहुवचनमिति तथैव त्रिधा विग्रहः कृतः 10 तिष्ठति ॥६/४११८॥
आषाढा आषाढे, आषाढाः या प्रयोजनमिति । चूडादिभ्योऽण् ॥६.११९।।
वस्तुतस्तु विशाखाशब्दोऽपि नक्षत्रचतुष्टयवाचक इति तस्यापि
बहुस्वम्, किन्तु लोकप्रसिद्धयनुरोधादेकवचनेन विग्रहः । त०प्र०-चूडादिभ्यस्तदस्य प्रयोजनमित्य
अषादाशब्दो हस्वादिरेवेति प्रामाणिकाः, 'फल्गुन्यपादाभ्यां 50 स्मिन् विषयेऽण प्रत्ययो भवति । चुडा टानो वक्तव्यो' इति वार्तिकप्रयोगात् महिप्यषाढयोर्जायेष्टप्रयोजनमस्य चौडम् । चूला चौलम् । उपन
कारख्या चेदिति फिटसूत्रम्, अषाढानक्षत्रमिति सिरीय15 यमम् औपनयनम् । श्रद्धा, श्राद्धम् । चूडादयः
काणां पदपाठः, "रोहिण्योऽनलभं च वत्सरतनु मिस्व. प्रयोगगम्याः ॥११९॥
षाढाद्वयम्" इति वृहत्संहितायां वराहमिहिराचार्यप्रयोगम श०म० न्यासानुसन्धानम्-चूडा० । सोऽस्य | हस्वादेरेवास्य सत्त्वे प्रमाणम् । वृत्ती आषादा इति 55 प्रयोजनमिति पूर्वतः संबद्धम् । शिरसि विशिष्य स्थापिता दीर्घादिपाठो लेखकप्रमादादिति प्रतीयते ॥६।४।१२०॥
अखण्डिताः केशाः चुडा, शिखेति तात्पर्यः । बालानां 20 प्रथमकचकर्तनावसरे शिरोमध्येऽखण्डिताः केशाः कियन्तः
__ उत्थापनादेरीयः ॥६।४।१२।। स्थाप्यन्ते, सा चूडेति शिखेति चोपदिश्यते। सा प्रयो । त० प्र०-उत्थापन इत्येवमादिभ्यस्तदस्य जनमस्य कर्मणः तरुचौडम् । दु-लयोरभेदात् च्डैव प्रयोजनमित्यस्मिन् विषये ईयः प्रत्ययो भवति । चूलापि, ततः प्रत्यये चौलमिति । उप-गुरोः समीपे | उत्थापनं प्रयोजनमस्योत्थापनीयः । उपस्थाप-60 नयनं संस्कारार्थ प्रापणमुपनयनम, द्विजस्वप्रायकसंस्कार
नीयः । 25 विशेषे रूदमिदं पदम् । तत्प्रयोजनमस्येति विग्रहे औप-/ उत्थापन उपस्थापन अनुप्रवचन अनुवाचन
नयनम् । एवं श्रद्धा प्रयोजनमस्येति श्राद्धमौर्षदेहिकं | अनुवदन अनुवादन अनुमान अनुवासन आरपिश्यं कर्म। चडादिगणस्यापठितत्वादाह-चूडादयः म्भण समारम्भण इत्युत्थापनादिः ॥१२॥ प्रयोगगम्या इति । प्रयोगानुसारमेव परिचेया न पठितुं । शमन्यासानुसन्धानम्-उत्था०। उत्या. 65 शक्या इत्यर्थः ।।६।४।११९।।
पनादयः सर्वे भावप्रत्ययान्ता अवसरविशेषसंपाद्यक्रिया
पराः । उत्सवविशेषाश्च प्रत्ययान्तै रुच्यन्ते । उत्यापन 30 विशाखापाढान्मन्थ-दण्डे ॥६४१२०॥
प्रबोधनम् । उस्थापनमावाहनम् एवमनुप्रवचनादयः योगार्थतु. प्र०-विशाखा आषाढा इत्येताभ्यां परा व्याख्येयाः ।।६।४।१२१॥ तदस्य प्रयोजनमित्यस्मिन् विषयेऽण प्रत्ययो ।
विशि-रुहि-पदि-परि-समापेरनात् भवति, यथासंख्यं मन्थे दण्डे चाभिधेये ।
70 मन्थो विलोडनं दण्डो वा । विशाखा प्रयो
सपूर्वपदात् ॥६४।१२२॥ 35 जनमस्य वैशाखो मन्धः । आषाढा आषाढे त० प्र०-विशि-रुहि-पदि-परि-समापि इत्येआषादाः प्रयोजनमस्य आषाढो दण्डः ॥१२०॥ तेभ्योऽनप्रत्ययान्तेभ्यः । सपूर्वपदेभ्यस्तदस्थ
श०म० न्यासानुसन्धानम्-विशाखा०1 प्रयोजनमित्यर्थे ईयः प्रत्ययो भवति ।
"Aho Shrutgyanam"

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296