Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 262
________________ 40 कलिकालसर्वशमीहेमपन्द्रहरिभगवत्प्रणीते पा० ४. स० ११८. ] आध्यत एवेत्याभीयते इत्यलमन्यदीयविचारविस्तरेण । क्य-1 कम् । जिनमहः प्रयोजनमस्य जैनमहिकम् । सोत्यस्य व्यावय॑माह-पाण्मास्यः पाण्मासिको नायक | ऐन्द्रमहिकम् । आभिषेचनिकम् । देपोत्स- . इति । अत्र " षण्मासादवयसि ध्येको ” [६.४.१०८.] विकम् ॥११७|| इति ग्येकावेव भक्तो न येणाविति भावः ॥६।४।११५॥ श० म० न्यासानुसन्धानम्-प्रयो। सूत्रार्थ वर्णनाय पदानुवृत्तिमाह-सोऽस्येति वर्तते इति । 5 सोस्य ब्रह्मचर्य-तद्वतोः ॥६॥११६॥ | पूर्वसूत्रात् समर्थविभक्तिः प्रत्ययार्थविशेषणविभक्तिश्च संघत० प्र०-स इति प्रथमान्तात् कालवाचि- ध्यत इति भावः । 'प्रयोजनम्' इति च प्रथमान्तविशेष्यम् । नोऽस्येति षष्ठयर्थे इकण प्रत्ययो भवति, ब्रह्म- तदाह-यत् तत् प्रथमान्तं तच्चे प्रयोजन भवति 45 बर्षे सति चाभिधेये यत्-तदस्येति निर्दिष्टं | इति प्रयोजनशम्दस्यानडन्तत्वेन करणार्थकत्वभ्रमव्युदासायाह सच्चेद् ब्रह्मचर्य ब्रह्मचारी वा भवतीत्यर्थः। प्रयोजन प्रयोजकमित्यादि । तथा च बहुलकात् 10 मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम्। आध-कर्तर्यन इति भावः । अवशिष्टं प्रयोजकत्वमदृष्टमतः स्पष्टमासिकम् । सांवत्सरिकम् । मासोऽस्य ब्रह्म-प्रतिपत्तय आह-प्रवर्तन मिति । अस्यापि करणसाधन मासिको ब्रह्मचारी । मासं ब्रह्मचर्यम- स्वमुत भावसावनत्वमेव वा प्रसिद्धमिति पुनः स्फुटीकुर्वन्नाह-50 स्येत्यर्थः । एषमार्धमासिकः । सांवत्सरिकः ।। जनकमुत्पादकमिति च । जनकत्व कर्तमात्रधर्म इति ६४।११६॥ कारणस्य सर्वस्यापि संग्रहायोत्पादकमित्युक्तम् । एवं चोत्पत्ती 15 शम्म० ग्यासानुसन्धानम्-सोऽस्यः। स साक्षात् परम्परया वा कारणभूतमिह प्रयोजनपदप्रतिपाद्यमिति । इति समर्थविभक्तयुपस्थापकं पदम् । अस्येति प्रत्ययार्थः। | जिनमहः प्रयोजनमस्येति । यथाकथञ्चिज्जिनमहब्रह्मचर्यरतोरित्यनेन मासेन परिच्छेदो ब्रह्मचर्यस्य | माश्रित्य जातमित्यर्थः । एवमिन्द्रमहः प्रयोजनमस्येत्यादि-55 ब्रह्मचारिणति लभ्यते। किन्तु मासेन ब्राह्मचारिणः / रूपेण विग्रह ऊमः ॥६४११॥ परिच्छेदो न सम्भवी, मासपरिच्छिन्नस्य ब्रह्मचारिस्वासम एकागाराचौरे ॥६॥४।११८॥ 20 वात्, एवं चोभययां मासेन ब्रह्मचर्यस्यैव परिच्छेदः त० प्र०-एकागारशब्दात् तदस्य प्रयोजनपर्यवस्यति । अत एव मासिको ब्रह्मचारीत्यस्यापि मित्यस्मिन् विषये इकण प्रत्ययो भवति, चौरे 'मास ब्रह्मचर्यस्येत्यर्थः' इत्युक्तम् । एवं च ब्रह्मचयमिधेये मासोऽस्येति प्रथमान्तस्य भासशब्दस्य सम यत्-तदस्येति निर्दिष्टं स चेत् धौरो भवति । 60 यस्यम् , ब्रह्मचारिण्यभिधेये च मासं ब्रह्मचर्यमस्येति एकमसहायमगारं प्रयोजनमस्य ऐकामारिक25 द्वितीयान्तस्य तस्य समर्थस्वमिति विविष्य विग्रहो युक्तः। औरः। ऐकागारिकी । धौरे मियमार्थ वचनम् , तेनान्यत्र न भवति । एकागारं प्रयोजनमस्य अत एव पाणिनीये "तदस्य ब्रह्मचर्यम्" [ पा० सू० भिक्षोरिति पाक्यमेध ॥१२८|| ५. १.९४.] इति सूने तदित्यत्र तन्त्रण प्रथमा-द्वितीययोरुभयोर्निदेश इति व्याख्यायते। एवं चोक्तार्थद्वयमासा शमाभ्यासानुसन्धानम् --पकासोऽस्येति 65 सिध्यति । स्वमते च स इति निर्देशेन केवलं प्रथमाया संबध्यत एव । अत्रास्येति षष्ठया निर्दिष्टस्य चौरो 30 एव समर्थविभक्तिवं स्वीक्रियते, इति ब्रह्मचारिण्यभिधेये विशेष्य इत्याह-यत् तदस्येति निर्दिष्टं स चेभावप्रधाननिर्देशमाभित्य ब्रह्मचर्यस्यैव मासिकत्वं स्वीक्रियते रुचौरो भवतीति । "एक संख्यान्तरे श्रेष्ठे केवले. *स्थितस्य गतेश्चिन्तनीयस्वात् ॥६।४।११६।। तरयोस्त्रिषु" इति मेदिनीकोशात् केवलार्थस्यैकशब्दस्या सहायार्थस्वमेव पर्यवस्यतीति मत्वाऽऽह-पकमसहाय-70 प्रयोजनम् ॥६४।११७॥ मगारं प्रयोजनमस्येति । मुमुषिषोश्चीरस्य शून्य गृह त० प्र०-सोऽस्येति वर्तते । स इति । प्रयोजकं भवति, असहायपदेन च रक्षफजनशून्यमुच्यते । }5 प्रथमान्तावस्येति षष्ठयर्थ इकण प्रत्ययो भवति अनेकपुरुषाधिष्ठितं तु ससहायमिति न तन्मोषितुं शक्यम् । यत्-तत् प्रथमान्तं तच्चेत् प्रयोजनं स्यात् । ननु पूर्वसूत्रेणवात्रापि प्रत्यये सिद्ध किमर्थमिदं सूत्रप्रयोजन प्रयोजकम् , प्रवर्तनम् , जनकमुत्पाद-! मिति चेदवाह-चौरे नियमार्थ वचन मिति । एका- 75 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296