Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 260
________________ ३०४ कलिकाल सर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते [ पा. ४. सू० ११३. ] कल्पयतीति बोध्यम्, प्रपञ्चितं चैतदन्यत्रेति नेह प्रतन्यते ! नाया दृष्टत्वादन्यत्र स्वभावत एवाप्रयोग इत्याशयेन प्रश्नः । ||६|४|११०॥ ? द्विवर्षीण: द्विवार्षिक इत्येव प्रत्युदाहरणम् । द्विवर्ष इति तु प्रकृतसूत्रस्याप्यनुकूलमेव । तथा चाप्राणिनि 40 पूर्वेण प्रत्ययत्रयमपि भवति, प्राणिभिन्नेऽप्यतीतकालस्य गणनाया व्यवहृतावमिति तत्रास्याप्रवृत्तिरेवेष्टेति भावः । भूत इति किमिति १ प्रकरणप्राप्तेषु सर्वेष्वर्थेषु विधेय इति प्रभाशयः । उत्तरयति-शेषेष्वर्थेषु पूर्वेण विकल्प एवेति । इष्ट इति शेषः । मतान्तरमाह - 45 भाषिन्यपि केश्चिदिच्छन्तीति । पाणिन्यादिव्याकरणे हि भूते न दृश्यते । तथा च प्रकरणप्राप्तेषु सर्वेष्वर्थेषु प्राणिनि वर्षान्ताद् द्विगोरकारप्रत्यय एव नान्यौ । भाविनि चायें प्रयोगो न भवतीत्यन्यदेतत् । प्राणिनः कस्यचन उत्पत्तेः पूर्वमशातत्वात् तथार्थस्य प्रयोक्तमश - 50 क्यत्वमेव वा तत्र मूलम् ! अग्निमसूत्रत्रयत्रिषये प्रकृतमर्थविचारमतिदिशति - पत्रमुत्तरेष्वपि त्रिष्विति -एवश० म० न्यासानुसन्धानम् - वर्षा० । वर्ष- मित्यस्य स्वमते भूतमात्रे प्रत्ययो मतान्तरे भाविन्यपीत्यर्थः । शब्दस्य वर्षणमप्यर्थः, किन्तु तस्य प्रकृतानुपयुक्ततयाऽत्र । ननु पूर्वसूत्रेणैव भूतेऽप्यर्थेऽकारः प्रत्ययः स्यादेवेति किम्फालवाचिन एव वर्षशब्दस्य ग्रहणं व्याख्याति - वर्षशब्दो नेन सूत्रेणेति चेदाह - पूर्वेण विकल्पे प्राप्ते नित्यार्थे 55 यः कालवाचीत्यादिना । चकारेण पूर्वोक्तस्य ईनस्य इति पूर्वेण सूत्रेण प्राणिन्यप्राणिनि वा भूते भाविनि संग्रहः । विकल्पपक्षे प्रकरणप्राप्त इकणिति प्रत्ययश्रयमत्र वा विकटपेनेव विधानमनेन भूते प्राणिनि नित्यमेव विधा20 तदाह एवं रूप्यं भवतीति । इकणि सति आदि-नमित्येतदर्थमेव पृथग्योगारम्भ इति भावः ||६|४|११२|| स्वरवृद्धेः प्राप्तौ उत्तरपदादिस्वरवृद्धिमाह - संख्याधिकाभ्यामित्यादिना तथा चार्थचतुष्टये उत्तरपदादिस्वरवृद्धिः, भाविन्यर्थे तु आदिस्वरस्यैवेति विवेकः ||६|४|१११|| वर्षाव वा ||६|४|१११ ॥ त० प्र० वर्षशब्दो यः कालवाची तदन्ताद 5 द्विगोस्तेन निर्वृत इत्यादिपश्चकविषये ऽकारवारा दीन वा भवति । पक्षे इकण् । पथं भैरूप्यं भवति । | द्वाभ्यां वर्षाभ्यां निर्वृशो द्वौ वर्षो मे वर्षे या भूतो भावी वा द्वाभ्यां वर्षाभ्यां भूतोऽ10 धीष्टो वा द्विवर्षः । द्विवर्षीणः । द्विवार्षिकः । त्रिवर्षः । त्रिवर्षीणः । त्रिवार्षिकः । 'संख्याऽfaari वर्षस्याभाविनि ' [ ७.४.१८. ] स्युतरपदवृद्धिः । भाविनि तु प्रतिषेधाद् देवा विकः । त्रैवार्षिकः ॥ १११ ॥ | 15 25 प्राणिनि भूते ||६|४|११२॥ ० प्र० - कालवाचिवर्षशब्दान्ताद् द्विगो भूतेऽर्थे अः प्रत्ययो भवति, स चेद् भूतः प्राणी भवति । द्वे वर्षे भूतो द्विवर्षो दारकः । त्रिवर्षो । भावी वैमासिको युवा ११३|| वत्सः । प्राणिनीति किम् ? द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः सरकः । भूत इति किम् ? शेषेध्व30 र्थेषु पूर्वेण विकल्प पष । द्विवर्षः, द्विवर्षीणः, द्विवार्षिको मनुष्यः । भाविन्यपि केचिदि च्छन्ति । एवमुत्तरेष्वपि त्रिषु । पूर्वेण विकल्पे प्राप्ते नित्यार्थी विधिः ॥ ११२ ॥ मासाद् वयसि यः ||६|४|११३॥ त० प्र०- मासशब्दान्ताद् द्विगोर्भूतेऽर्थे यः 60 प्रत्ययो भवति, वयसि गम्यमाने । ौ मासौ भूतो द्विमास्यः । त्रिमास्यो दारकः । वयसीति किम् ? वैमासिको व्याधिः । त्रैमासिको व्याधिः त्रैमासिको नायकः भत इत्येव ? द्वौ मास 65 | ᄋ म० म्यासानुसन्धानम् - मासाद्० । द्विगोरिति संबध्यते, तदनुरोधात् मासशब्दे तदन्तविधिः, एवं पूर्वत्रापि विशेयम् । वयः शब्दोऽनेकार्थ :- "वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम्” इति मेदिनीकोशात् । तथापीह कालवाचकमासशब्द प्रत्यासत्या बाल्यावस्था विषय- 70 स्यैव वयः शब्दस्यात्र ग्रहणमिति निश्वीयते । यद्यपि यौवनमपि कालापेत्येवेति सोडप्यर्थः प्रत्यासत्त्याऽग्रामः स्यात् तथापि असति बाधके प्रमाणानां सामान्ये पक्षपातः इति न्यायेनेह सामान्यतः शरीरावस्थावाचकानां मारयादीनां ग्रहणम्, न योवनमात्रस्य । वस्तुतस्तु प्राणिनाम् वीत 75 श० म० न्यासानुंसधानम् -- प्राणिनि० । 35 भूते विशिष्यविधानादर्थान्तराणां निवृत्तिः । तथा चोदाहरतिवर्षे भूत इति । अतीतसत्तया द्वे वर्षे व्याप्तवानित्यर्थः । प्राणिनीति किमिति । प्रायः प्राणिन्येव वयसो गण "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296