Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
-
-
-
-
कलिकालसर्वशनीमचन्द्रमरिभगवत्प्रणीते [पा. ४. सू० ११०.] अधीष्टः सत्कृत्य व्यापारितः। मासाय भृतः। षण्मासादवयसि ण्येकौ ॥६४।१०८॥ मासिकः कर्मकरः। मासं कमणे भूत इत्यर्थः ।
थ त० प्र०-षण्मासशब्दात् कालवाचिनस्तेन 40 मासायाधीष्टो मासिक उपाध्यायः। मासमध्या
निवृत्त तं भाविभते तस्मै भृताधीष्टे चेत्यस्मिन् पनायाधीष्ट इत्यर्थः। एवं वार्षिकः। सांवत्स
विषयेऽवयसि गम्यमाने ण्य इक इत्येतो 5 रिकः। चकारस्ते म निवृत्त त भाविभूते तस्मै
प्रत्ययौ भवतः । षभिर्मासनिवृत्तः षण्मासान् भृताधीष्टे चैति सूत्रत्रयस्याप्युत्तरत्रामुवृत्त्यर्थः ।।
भावी भूतो वा षण्मासेभ्यो भूतोऽधीष्टो या १०७॥
पाण्मास्यः । पाण्मासिकः । अक्यसीति किम १ 45 श०म० न्यासानुसन्धानम्-स्म। काला | षण्मासान् भूतः षण्मास्यः। 'षण्मासाचयाणदिति वर्तत इति । कालवाचिन एवानेनापि मूत्रेण कम्' [६.४.११५.] इति यः ॥१०॥ 10 प्रल्पयो विधीयत इत्यर्थः । यद्यपि पूर्वनेवास्याप्यर्थस्य पाठ:
श. म. न्यासानुसन्धानम्-षण्मासा । फार्यः, समर्थविभक्तिपत्र द्वितीयाऽऽश्रयणीया, भृता
षण्णां मासानां समाहारः षण्मासम् । कालवाचकसमूह. धीष्टयोरपि मासार्थत्वान्मासव्याएका सूपपाद, क्रियते
वाचकस्याप्यस्य कालवाचकत्वमक्षतमेवेति न दोषः । पद- 50 चान्येरेकर योगेऽधीप्रभृतभूतभाविनामर्थानां निर्देशः कृस्यमाह-अवयसीति किमिति शहोरथापनद्वारा ।
समर्थयन्ति च तेऽधीष्टभृतयोरपि पूर्वोक्तरीत्योपचारेण वयसि वाच्ये प्रत्ययान्तरमे वविधास्यते इत्याह-षण्मासा15 मासादिकालव्याप्तिं तथापि स्पष्टप्रतिपत्तये उपचाराश्रयण
चयणिकणिति । तथा च विषयविभागार्थमवयसीति दोषवारणाय च पृथगेव योगारम्भः कृत इत्यवधेयम् । । कार्यमेवेत्य: REM
कार्यमेवेत्यर्थः ॥६।४।१०८॥ तस्मै इति पदेन चतुर्थीसमर्थविभक्तिरुपस्थाप्यते । भृताधीष्टयोः शब्दयोः पारिभाषिकमर्थमाह-भृतो वेतनेन क्रीत
समाया ईनः ॥६॥४१०९॥ 55 इति । वेतनेन पारिश्रमिकरूपतया नियतेन द्रव्यादिनाऽवक्रयेण
१० प्र०-समाशब्दात् तेन निवृत्त इत्यादि 20 क्रीतः कस्मैचन नियताय कालाय कर्म कर्व स्वीकृत श्यर्थः । पञ्चकविषय निःप्रत्ययो भवति। समया निर्वत्तः अधीष्ट; सत्कृत्य व्यापारित इति । सस्कृत्य आदर
समो भूतो भाषी वा समायै भृतोऽधीष्टो वा सूचकवाक्पादिभिरुचितोपकरणसमर्पणादिभिश्च संज्य
समीनः ॥१०९॥ फरमंचन नियताय कालायामीष्टे कायें नियुक्त इत्यर्थः । | श० म० न्यासानुसन्धानम्-समा० । समा 60
एवं च भरणकर्मणि, अध्येषणकर्मणि च प्रत्ययविधिः । शब्दो वर्षपर्यायः कालवाची, तस्माद् यथायथ तृतीयान्ताद् 25 मासाय भृत इत्यस्यार्थमाह---मासं कर्मणे भूत इत्यर्थ | द्वितीयान्ताश्चतुर्दान्ताच निर्वृत्तादिषु पञ्चस्वर्थेषु ईनो विधीयते इति । मासं व्याप्य कर्म कर्नु वेतनेन स्वीकृत इत्यर्थः।। इति स्पष्टम् ।।६।४११०९।।
ननु सूत्रे चकारः किमर्थः, न च पूर्वसूत्रोक्तार्थानुक- राज्यहःसंवत्सराच द्विगोर्वा ॥६४११०॥ र्षणार्थ इति वाच्यम्, तत्र द्वितीयायाः समर्थविभक्तित्वा- त० प्र०-'रात्रि अहन संवत्सर' इत्येतद- 65
दिह चतुर्थ्याः ताभ्यां भावि-भूताभ्यामर्याभ्यां सामा- न्तात् समाशम्दान्ताच गोस्तेन निवृत्त 30 योगात् इत्याशङ्कायां सूत्रत्रयस्य समुच्चयार्थस्वं चकारस्याह । इत्यादिपञ्चकविषये ईनः प्रत्ययो वा भवति ।
पकारस्तेन निवृत्ते इत्यादि । चकारेण पूर्वस्त्रय- द्वाभ्यां निर्वत्तोः द्वे रात्री भूतो भावी वा मिह समुंघीयते, समुचितेन च सूत्रदयेन सहतसूत्रमुत्तरत्र | द्वाभ्यां रात्रिभ्यां भूतोधीष्टो वा दिरात्रीणः । संबध्यते इत्येतदर्थं चकार इति भावः । न च चानुकृष्टं । एवं दूयहीनः । विसंवत्सरीणः। द्विसमीनः । 70 नोत्तरत्र इति न्यायेन चानुकृष्टयोस्तयोः सूत्रयोरुत्तरत्रानुवृत्तिः पक्षे इकण, रात्रिकः। द्वैयतिकः। द्वयहिक 35 कथं स्थादिति वाच्यम् , तस्य न्यायस्यानकर्षणार्थचकार- इति तु यहशब्दात् समाहार-द्विगोरिकणि
मात्रविषयत्वादस्य च चकारस्य समुच्चयार्थत्वात् । समु- | भवति। द्विसांवत्सरिकः। 'मानसंवत्सरस्य 'अयस्थले च नायं न्यायः प्रवर्तते इति न्यायार्थमञ्जूषायां | [७.४.१९.J इत्यादिनोत्तरपदवृद्धिः 1 समिकः। सष्टमुक्तः ६४।१०७॥
रात्र्यन्तादहरन्ताच्य परमपि समासान्तं बाधि- 5
"Aho Shrutgyanam"

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296