Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 264
________________ ३०८ कलिकालसर्वशभी हेमचन्द्रसूरिभगवत्प्रणीते [ पा० ४.० १२. ] | विशि, गृहप्रवेशनं प्रयोजनमस्य गृहप्रवेश- पाठात् समसंख्यात्वाभावात् कथं यथासंख्यमन्वयः कृत नीयम् | संवेशनीयम् | अनुवेशनीयम् । अनु- इति चेदाह - गणद्वयोपादानाद् वञ्चनभेदेऽपीति । प्रवेशनीयम् | समावेशनीयम्। रूहि, प्रासादा- अयमाशयः - गणद्वयोपादानसामर्थ्यादुद्देश्यगतां श्रयमाणां 40 रोहणीयम् । आरोहणीयम् । प्ररोहणीयम् । संख्यामनादृत्य वास्तविकीं गणगतां द्विसंख्यामाश्रित्य च 5 अनुरोहणीयम् | अम्बारोहणीयम् । पदि, अभ्व- समानवचनत्वमिति विधेयद्वयेन यथा संख्यमुपपन्नमिति पदनीयम् | गोपदनीयम् । पूरि, प्रपापूरणी ||६|४|१२३ ॥ यम् । महापूरणीयम् । समापि अङ्ग- समापनीयम् । श्रुतस्कन्धसमापनीयम् । व्याकरणसमापनीयम् ||१२२॥ 10 श०म० न्यासानुसन्धानम् - विशि० । विश्वादयो धातवोऽनप्रत्ययान्ताः सपूर्वपदाः प्रकृतित्वेनोपात्ताः ! प्रत्ययान्तानां निर्देशे गौरवादेवमुक्तिः । प्रत्ययान्तेन कर्म किञ्चित् तन्नाम्ना प्रसिद्धमुच्यते, सर्वेषां क्लीबस्वेन निर्देशात् । स्पष्टं सर्वमन्यत् || ६|४|१२२|| 15 स्वर्ग-स्वस्ति वाचनादिभ्यो य-लुपौ ||६|४|१२३|| त० प्र० - स्वर्गादिभ्यः स्वस्तिवाचनादिभ्यम यथासंख्यं सदस्य प्रयोजनममित्यस्मिन् विषये यः प्रत्ययो लुप् च भवतः । स्वर्गादिभ्यो यः । स्वर्गः प्रयोजनमस्य स्वर्ग्यम् । 20 यशस्यम् | आयुष्यम् । काम्यम् । धन्यम् । स्वस्तिवाचनादिभ्य इकणी लुप् स्वस्तिवाचनं प्रयोजनमस्य स्वस्तिवाचनम् । शान्तिवाचनम् । पुण्याहवाचनम् । स्वर्गादयः स्वस्तिवाचनावयश्च प्रयोगगम्याः । गणद्वयोपादानाद् वचन25 भेदेऽपि यथासंख्यम् ॥ १२३ ॥ श०म० न्यासानुसन्धानम् - स्वर्ग० । स्वर्गश्च स्वस्तिवाचनं चेति इतरेतरयोगद्वन्द्वस्यादिशब्देन बहुवीहिः । द्वन्द्वान्ते श्रयमाणस्य चादिशन्दस्य प्रत्येकं संबन्धात् स्वर्गादिभ्यः स्वस्तिवाचनादिभ्यश्चेति विविच्य 30 लभ्यते । तत्र स्वर्गादिभ्यो यः प्रत्ययो विधेयः, स्वस्ति वाचनादिभ्यश्व औत्सर्गिकस्येकणो लुप् इति यथासंख्येनान्वयः । तदेव विविच्याह— स्वर्गादिभ्यो य इति । अत्रापि प्रत्ययान्तेन कर्मैव विशेष्यम् । एवं लुबन्तेष्वपि विज्ञेयम् । स्वर्गादीनां स्वस्तिवाचनादीनां पाठाभावात् कथं 35 गणावगम इति चेदाह स्वर्गादयः स्वस्तिवाच नादयच प्रयोगगम्या इति । प्रयोगेरेवैतेऽनुगन्तव्या इत्यर्थः । न चात्र संख्याभेदेन प्रकृति-प्रत्यययोः सूत्रे समयात् प्राप्तः ||६|४|१२४|| त० प्र०- सोऽस्येत्यनुवर्तते । समयशब्दात् 45 प्रथमान्तादस्येति षष्ठ्यर्थे इकण्प्रत्ययो भवति, योऽसौ प्रथमान्तः प्राप्तश्चेत् स भवति । समयः प्राप्तोऽस्य सामयिकं कार्यम् । उपनतकालमित्यर्थः ||१२३|| श०म० न्यासानुसन्धानम् - सम० । सोऽस्ये- 50 स्यनुवर्तत इति । समर्थविभक्त्युपस्थापकं प्रत्ययार्थभूतं च पदमुपतिष्ठत इत्यर्थः । समर्थविभक्तिश्च प्रकृतिविशेषणत्वेन संबध्यते प्राप्तार्थश्च तत्र पश्चात् संबध्यते, तथा च सूत्रार्थमाह- समयशब्दात् प्रथमान्तादित्यादिना । उदाहरति – समयः प्राप्तोऽस्येति । समय- 55 शब्देनेह तदनुष्ठानोचितः काल उपलक्ष्यते, तथा च प्रयोगार्थमाह-उपनतकालमित्यर्थ इति । उपनतः उपस्थितः कालो यस्य तदित्यर्थः ||६|४|१२४॥ ऋत्वादिभ्योऽण् ||६|४|१२५|| त प्र० ऋतु इत्येवमादिभ्यः सोऽस्य 60 प्राप्त इत्यर्थे अण् प्रत्ययो भवति । ऋतुः प्राप्तोऽस्य आर्तवं पुष्पफलम् । उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् । ऋत्वादयः प्रयोगगम्याः || १२५|| श०म० न्यासानुसन्धानम् - ऋत्वा० । सो- 65 sस्य प्राप्त इति पूर्वतोऽनुसृतम् । तथा च प्रथमान्तेभ्य ऋतु इत्येवमादिभ्यः प्राप्तार्थविशिष्टेभ्यः षष्ठ्यर्थे प्रत्ययः । ऋतुशब्देनोत्पत्तिनियतो वसन्तादिः कालविशेषो वाच्यः । उपवस्ता उपोषिता प्राप्तः विद्यमानोऽस्येत्यर्थः तथा चौपवस्त्र पारणाद्रव्यम् । उपवासोऽप्यौपवस्त्रमुच्यते, 70 तत्र च उपवस्तु कर्मेति विग्रहः, युत्रादित्वकल्पनयाऽण् । प्राशितेत्यत्र प्रशब्द आयर्थः, प्रारम्भार्थो वा तथा च प्राशितेत्यस्य प्रारम्भिको भोक्तेत्यर्थः, स प्राप्तोऽस्येत्यर्थेन भोजनं प्रारम्भिकमुच्यते, तत्र बालस्यैव भवति यः प्रथममेव "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296