Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
३०१
--
-
30.
[पा० ४. सू० १.७.] श्रीसिद्धहेमचन्द्रशम्दानुशासने षष्ठोऽध्यायः च सूत्रार्थमाह-कालविशेषवाधिन इत्यादि । अर्थ- | स्वात्, व्यापारवदसाधारण करणे हि करणम् | अहा-त्रिशद् . समर्थकपदानां प्रत्येकं विविक्तमथै योधयति-परितो | फट्यारमकेन सूर्यदर्शनयुक्तेन कालविशेषेण निवृत्तं संपन्नं ० जेतुं शक्यमित्यादिना। यद्यपि कृत्प्रत्ययान्तस्य । कार्यम् आद्विकम् । एवं मासिकमित्यादि । पूर्वस्त्र
साधारण्येन कर्ममावार्थत्वं प्रसिद्ध तथापीह विशिष्टेऽर्थे | एवास्यार्थस्यापि पाठेन लावे सिद्ध पृथग्योगारम्भगौरव5वय अग्यौ रातो" ४.३.१०.इति सूत्रेण निय- वैयर्यमाशया-योगविभाग उसरत्रानुवृत्यर्थ
मनादाह-शकेकस्य इति । अहें हि परियमित्येव इति । उत्तरसूत्रेष्वेकस्यास्यवार्थस्य संबन्धार्थः पृथग्योग भवति । सम्पर्यशब्दावपि कृत्यप्रत्ययान्तो तत्र च न | इत्यर्थः । अन्यथा एकयोगनिर्दिष्यानां सह वा प्रवृत्तिः 45 शक्तार्थनियमोऽस्ति यथालय व्यवस्थेत्याह-लम्य-सह वा निवृत्तिः इति न्यायेनेकस्यास्प पृथगनुत्तिर्न
कार्ययोः शके वेति । लन्धु शक्यमह वा लम्यम् , | स्यादित्याशयः ॥६।४।१०५॥ 10 कर्तुं शस्थमह वा कार्यमिति लक्ष्यानुसारमर्यो शेय इति | तंभाविभूते ॥६४।१०६॥ भावः । यद्यपि कर्मणि प्रत्यये तस्य शक्याय गम्यते, न
त० प्र०-कालादिति वर्तते । तमिति द्वितीतु शतावं, तस्य कतृधर्मस्वात् तथाऽपि कर्मणः शक्यत्वे सफर्तुः शक्तत्वमर्थतो गम्यत इत्याशयेन, शक्ते इत्यर्थ- |
यान्तात् कालवाचिनो भाविनि भूते चार्थे इकण् 50 निर्देशः। एवं कर्मणोऽर्डवं तु गम्यत एव कृत्यप्रत्ययेन ।
प्रत्ययो भवति । स्वसत्तया व्याप्स्यमानकालो 15 तत्रापि परम्परया कर्तुरईत्वं भासत एव । कर्मणस्तदहत्त्वे
भाषी । व्याप्तकालो भूतः । मासं भायी मासिक तस्यापि (कर्तुरपि) तदहत्वस्या देव लाभात् । अत एव
उत्सवः । मासं भूतो मासिको व्याधिः ॥१०६|| "शक्ता कृपयाश्च" [५.४.३५.] इति सूत्रे कर्तरि । गम्य इत्येवोक्तम् , न तु वाध्ये इति । सुकरशब्दस्य
| अत्रापि कालवाचिन एव प्रत्ययस्येष्ठत्वमित्याह---काला-55 "दुः-स्वीषतः कृच्छा." [५.३.१३९.] इति खल
र | दिति संबध्यते इति । तमिति च द्वितीयान्तोपस्थापकम् । 20 न्तरवेन तदर्थमाह-अकृच्छेण यत् क्रियत इति । द्वितीयया च काले व्याप्तिर्विज्ञायते । व्याप्तिवियक्षायामेव
नास्यार्थस्य क शक्यमह वेत्यर्थ केन कार्य शन्देन लाभ | कालवाचिनो द्वितीयाविधानात् । तथा च इत्यस्य पृथगमहणमावश्यकमिति भावः । उदाहरति- भावि-भूतपदार्थमाह-स्वसत्तयेत्यादिना । स्वस्य आत्मनः मासेन परिजय्य इत्यादिना। मासमात्रेण कालेन | सत्तया स्थित्या व्याप्स्यमानः भविष्यद्व्याप्तिविषयीकृतः 60 चिकित्स्य इत्यर्थः । कालवाचकादन्यतो प्रत्ययो नेट इत्यर्थ
कालो येन पदाथनोत्सवादिना स भावीति फयते 25 कालादित्यावश्यकमिति पदकृष्यप्रश्नेन सूचयति-काला
| इत्यर्थः। एवं स्वसत्तयाऽतीतव्याप्तिविषयीकृतः कालो येन दिति किमित्यादिना ॥६।४।१०४॥
पदार्थेन स भूत इत्यर्थः । मासं भाषीति । त्रिंशद्निवृत्त ॥६॥४।१०५॥
दिनात्मकः कालविशेषो मासः, तमभिव्याप्य वर्तिष्यमाण
उत्सवः, अतीतो वा मासिकः उत्सवो भविष्यत्यभूद्वा। 65 त० प्र०-तेनेति कालादिति च वर्तते । विना तादृशक्रियान्तरप्रयोगेण विशिष्यभावित्व-भूतत्वकालवाधिनस्तृतीयान्तान्निवृत्तऽ इकण प्रत्ययो | योरनवगमात् । अत्र कालपदेन कालवाचितया प्रसिद्धस्यैव 20 भवति । अहना निर्वतमाद्विकम् । मासिकम्।। ग्रहणान्न तु कालविशेषणत्वेन कालवृत्तः, तस्य कालआर्धमासिकम् । सांवत्सरिकम् । योगविभाग
वाचिस्वाभावादिति कालबिशेषणात् प्रत्ययापादनं तत्समाधाउत्तरत्रास्यानुवृत्त्यर्थः ॥१०॥
नायानभिधानाश्रयणादिकं चाप्राप्तचिन्तनमेव केयाधिदि- 70 श०म० न्यासानुसन्धानम्-निवृत्त । सूत्रार्थ । त्यवधेयम् ॥६।४।१०६॥ वर्णयितुं पदानुवृत्तिमाह-तेनेति कालादिति च 35 वर्तते इति । पदयमेतत् पूर्वतः संबध्यत इत्यर्थः। तस्मै मृताधोटे च ॥६४१०७॥
तथा च सूत्रार्थमाह-कालवाधिनस्तृतीयान्तादि- त० प्र०-कालादितिवर्तते । तस्मै इति त्यादिना । निःशेषेण वृत्त्रं संपन्न निर्वृत्तम् । तत्र च तृती- तादर्थ्यचतुर्थ्यन्तात् कालवाचिनो भतेऽधीष्टे यान्तं कालवाचिहेतुभूतमेव न करणं, तस्य निर्व्यापार- | चार्थ इकण प्रत्ययो भवति । भृतो घेतनेन क्रीतः। 75
"Aho Shrutgyanam"

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296