Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 255
________________ [ पा० ४ सू० १००. ] श्रीसिद्धम चन्द्रशब्दानुशासने षष्ठोऽध्यायः । विहितस्य प्रत्ययस्य विधिमतिदिशति, प्रत्ययस्य लुर् तु न कालवाचकाद् मवायें विशिष्य विधीयते इति तस्य करणेनातिदेष्टुमशक्यत्वेन न स भवतीति । "संख्या5 बार्हदच: " [६.४.८०.] इत्युकष दाह-इयोमस योरित्यादि । संख्यादेस्तदन्तात् कालवाच्यन्तादपि प्रत्ययो भक्तीति ||६|४|१८|| प्रत्यय विधायकमिदं सूत्रम्, विशेषतो भवायें कालवाचकाद् | करणताया असंभावितत्वेन कालवाचकस्यैव तस्येह ग्रहणमिति न तरसाहचर्येण निव्यशब्दस्येह कालात्यमाश्रयितुं शक्यते, 40 अन्यार्थकस्याप्यस्य दानाधिकरणतायोग्यत्वात्, ततश्च कालमात्रवाचकत्वाभावान्न सप्तम्या अभाव इति सप्तम्यन्तादपि नित्यशब्दात् प्रत्ययो भविष्यति, न निर्दिष्टसमर्थविभक्ति। बाधकस्यावश्यकतेत्यपरमनुकूलम् । उदाहरणं तन्मतानुकूलमाह - नित्ये विषुवति० इत्यादि । "समरात्रिंदिवे काले 45 विषुवद्विषुत्रं च तत् । " इत्यमरकोशेन समरात्रिंदिवः तुलामेषसंक्रान्तेः संनिहितः कालो विषुवदित्युच्यते । सांप्रतिकगणनायाः पूर्वमकरन्द गणनातो भेदेन तुला मेष संक्रान्ति दिवस न्यूनाधिकः समय एवेति ज्योतिर्विदां समयः । तस्य 50 एव न समरात्रिदिवः समयो भवति, किन्तु कियद्भिस्त्रीनित्यश्व हेतुमाह - एडुभिश्चराचरैर्मुहूर्ते रमाक्रम्यमाण इति । तथा च चराचरैर्मुहूतैरैनाक्रम्यमाणत्वेनैकरूप्यादेव तस्य निष्यत्वमित्यर्थः । तथा चात्र नित्ये विषुवति दानासमर्थविभक्तिः सम्भवतीति भावः । एतच्च पाणिनीयानाम 55 देव्यपिकत्वस्याविवक्षितत्वात् द्वितीयाया अमाप्त सप्तम्यपि are free freeमण प्रवेशन तीर्थ संग्राम | स्वादिना । गणे पठिता एव न व्युष्टादयोऽपि स्वधिका प्यनुमतम् । गणपाठमुपदिशति व्युष्ट- नित्य-निष्कमणेसंघात अग्निपद पीलुमूल प्रवास उपवास इति । अपीति बोवयितुमाह-बहुवचनादाकृतिगणोऽयमिति । 20 व्युष्टादिः । बहुवचनादाकृतिगणो ऽयम् ||१९|| | व्युष्यदिविति बहुवचननिर्देशात् पठितातिरिक्ता अप्येतदा कृतयः शब्दा भत्र गणे परिगणनीया इति ज्ञायत इत्यर्थः 60 २६/४/९९॥ न्युष्टादिष्वण् ||६|४|१९|| त० प्र० - व्युष्टादिभ्यो निर्देशादेव सप्त10 म्यन्तेभ्यो देये कार्ये चार्थेऽण प्रत्ययो भवति । व्युष्टे देकं कार्ये वा बेयुष्टम् । नैस्यम् । व्युष्टसाहचर्यान्नित्यशब्दः कालवांची गृह्यते ततः सप्तम्यपत्रादेन 'कालाध्वनोर्व्याप्तौ' [२.२.४२. इत्यनेन द्वितीयाविधानात् नित्यं देयं कार्य 15 वेति द्वितीयान्तादेव प्रत्ययः । अन्ये तु सप्तम्यन्तादपच्छन्ति । नित्ये विबुवति षड्भि | चराचरैर्मुहूर्तेरनाकम्यमाणे देयं कार्य वा नैत्यम् । श० म० न्यासानुसन्धानम्-व्युष्टाः । सप्तम्या निर्देशः समर्थविभक्त्युपस्थापक इति सप्तम्यन्तानां व्युष्टादीनां प्रकृतित्वमित्य । हव्युष्टादिभ्यो निर्देशादेवेस्यादि । व्युष्टं प्रभातकालः तत्र देयं कार्यं वेत्यर्थेऽणि 25 आदिस्वरवृद्धपवादे ऐति वैयुष्यमिति । दह गणे नित्यशब्दोऽपि पठ्यते स चानेकार्थ इति किमर्थकस्येह ग्रहणमिति निर्णयति व्युष्टसाहचर्यादित्यादि । व्युष्टशब्दः प्रभातवाचीति कालवाचकत्वं तस्येति तत्सहचरितो नित्यशब्दोऽपि तादृशः कालवाच्येव ग्राह्मो न त्वाकाशादि30 वाचीत्यर्थः । ततः किमित्याह ततः सप्तम्यपवादेनेति । व्याप्ती सत्यां कालवाचकात् सप्तमी न भवति, किन्तु "कालाध्वनोर्व्याप्तौ” [२.२.४२.] इति द्वितीयैवेदि, सप्तम्यन्तात् प्रत्ययविधानेऽपि नित्यशब्दात् सप्तम्या असम्भवात् तस्माद् द्वितीयान्तादेव प्रत्ययो गणे पाठसामर्थ्या35 दिति भावः । । अत्र मतान्तरमपीत्याह-अभ्ये स्थिति । तेषामत्रमाशयः व्युष्टशब्दस्य न केवलं कालवाचकत्वमपि तु कालातीतद्रव्यादिवाचकत्वमपि तत्र कालातीतद्रव्यादेर्दानाधि यथाकथाचाणः ||६|४|१००|| 'प्र० - 'यथाकथाच 'शब्दोऽव्ययसमुदायोऽनादरेणेत्यर्थे वर्तते तस्माद् देये कार्ये बार्थे णः प्रत्ययो भवति । यथाकथाच दीयते 65 यथाकथाचम् | याथाकथाचा दक्षिणा ॥ १०० ॥ ह० श० म० न्यासानुसन्धानम् - यथा० । 'यथाकथाच' शब्दस्यापरिचितार्थत्वादाह - 'यथा कथाच ' शब्दोऽव्यय समुदाय इति । यः प्रकारो येन वा प्रकारेणेत्यर्थे यथाशब्दः, “प्रकारे था” [ ७.२.१०२. ] इति था 70 प्रत्ययान्तोऽव्ययम् । एवम् 'अवाधकान्यपि निपातनानि भवन्ति' इत्याश्रये किम्शब्दादपि प्रकारे थाप्रत्यये 'कथा' इति अव्ययमेव, चकारश्च समुच्चयार्थकोऽव्ययमित्येतेषामव्ययानां समुदायोऽयमव्यवस्थितप्र कारपरत्वादनादरेणेत्यर्थे पर्यवस्यति । तस्यादुतेऽर्थे णे- याथाकथाचमिति सामान्ये नपुंसकम्-दक्षिणायामनादरेण दीयमानायां स्त्रीत्वमिति 75 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296