Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[पा. ४. सु. ९६.] भीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ! २९७ % 3E उत्तरयति-संशयितरि मा भूदिति। | एव विज्ञेयाः। शकेरफर्मकत्वात् कर्तरि के कर्तुरेवात्र प्रत्य
अश्यमाशय : - प्रापेर्गत्यर्थकतया ततः कर्तर्यपि क्तप्रत्य- | यार्थत्वम् ||६१४१९४॥ यस्य संभवात् संशयकर्तुः प्रत्ययार्थत्वव्युदासार्थ 'ज्ञेयः' ।
योग-कमभ्यां योको ॥३४९॥ इति पदमिति । तदेवोपपादयति-सोऽपि हि संशयं | 5 प्राप्तो भवतीति । कर्ताऽपि संशयेन संबध्यत इति
स० प्र०---आभ्यां चतुर्यन्ताभ्यां शोऽर्थे 40 भाषः । कथं तस्य तेन संबन्ध इत्याह-तस्य तत्र
| यथाक्रमं य उकम् इत्येतौ प्रत्ययौ भवतः । भावादिति । तस्य संशयितुः तत्र संशये भावात्
योगाय शक्तः योग्यः । कर्मणे शक्तं कामुकम् । सत्वादित्यर्थः । संशये पतितोऽस्मीत्यादिव्यवहारेण संश
पवं योगशब्दस्य रूप्यम् ॥९॥ यितुस्तत्र स्थितिः सिद्धेति भावः । कत-कर्मद्वारैव क्रिया- श० म० न्यासानुसन्धानम्- योग० । तस्मै 10 धारस्याधिकरणत्वेन कर्तापि तेन संघदो भवत्येवेति । इति संवध्यते। तथा चार्थमाह-आभ्यां चतुर्य- 45
यावत् । वस्तुतस्तु संशयादयः सविषयाः पदार्थाः, तेनैषां ताभ्यामिति । योगशब्दस्य योगादिगणान्तर्गतत्वेन विषयाकाङ्कित्वं नियतमिति संशयसमभिव्याहारेग प्राप्त- | पूर्वसूत्रविहित इकणपि स्यादेवेति योगशब्दस्य शक्तायें पदादो कर्मणि क्तस्यैव प्राथम्येन युदयपारोह इति 'विना. | रूपद्वयं भवतीत्याह-पथं योगशब्दस्य हरुप्यमिति
ऽपि शेये' इतिपदं कर्मण्येव प्रत्ययः स्यात्, कर्तरि तु ||६|४१९५॥ 15 संशयकर्मिका प्राप्तिगाणीति तस्य योधः पार्णिक इति
यज्ञानां दक्षिणायाम् ।।६।४।९६॥ शेय इति स्पष्टार्थमेव । अत एवान्ये “संशयमापनः"
50 [पा० सू० ५.१.७३.] इत्येवमेव सूत्रं विदधति, तेषा- त० प्र०.--यज्ञवाचिभ्यो निर्देशादेव षष्ठभमपि मते कर्मण्येव प्रत्यय इष्टः इति ज्ञेय इति पदं । न्तेभ्यो दक्षिणायाम) इकण प्रत्यया भवति । विनापि सिध्यति ॥४॥९॥
यज्ञकर्मकृतां वेतनादानं दक्षिणा । अग्निष्टो
मस्य दक्षिणा आग्निष्टोमिकी वाजपेयिकी। 20 तस्मै योगादेः शक्ते ॥६॥९॥
राजमृयिकी । नावयक्षिकी। पाचौदनिकी। 55 त०प्र०-योगादिभ्यस्तस्मै इति चतुर्य- ऐकादशाहिकी । द्वादशाहिकी । देवाजपे. न्तेभ्यः शकेऽर्थ इकण् प्रत्ययो भवति । योगाय यिकी । बहुवचनं स्वरूपविधेर्युदासार्थम् ॥९६।। शक्तः यौगिकः ! सांतापिकः ।।
श०म० म्यासानुसन्धानम्-यक्षामां० । तस्म योग सन्ताप सन्नाह संग्राम संयोगः संपराय इति न संवध्यते, दक्षिणाशब्देन, तदर्थेन वा सह चतु25 संघात संपाद संपादन संक्रम संपेष संवेश | र्यन्तस्यासामात, ततश्च फाऽत्र समर्थविभक्तिरित्याकार- 60
संमोवन निष्पेष निःसर्ग निर्धाध निसर्ग विसर्ग क्षायामाह-निर्देशादेव षष्ठभग्तेभ्य इति । प्रत्ययविधी उपसर्ग प्रवास उपवास सक्तु मांस ओदन एवम्या निर्देशस्यौचित्ये षष्ठयन्तनिर्देशादेव षष्ठयेवात्र मांसौदन सक्तुमांसौदन इति योगादिः ॥९॥ समर्थविभक्तिरिति भावः । दक्षिणाशब्दस्थाप्रसिदार्थतया
श०म० न्यासानुसन्धानम्-तस्मै तस्मै इति । तदर्थमाह-यज्ञकर्मकृतां धेतनादामं दक्षिणेति । इद 30 पद चतुर्य्यन्तसमर्थनामोपस्थापकम् । तच योगादेरित्यस्य । तात्पर्याथकथनम् । तथाहि-यज्ञप्रतिष्ठार्थ दक्षिणा दीयते । 65
विशेषणमिति तथैव सूत्रार्थमाह-योगादिभ्यः तस्मै तयाहि 'दक्षिणादानसंकल्पे कृतस्य कर्मणः प्रतिष्ठार्यमेतद् इति चतुर्यन्तेभ्य इति । शक्तशब्दयोगे "शक्तार्थ-वषड्" द्रव्यादिरूपा दक्षिणां ददे' इत्येव वाक्यं प्रयुज्यते । एवं च [२.२.६८) इति सूत्रेण चतुर्त्या अनुशासनात् सेवान / दानपर्यन्तं न दक्षिणाशब्दार्थो भवितुमर्हति । व्यवहारतः
समर्थविभक्तिरुचितेति भावः । योगोऽत्र चित्तवृत्तिनिरोध- ये यज्ञ कुर्वन्ति, तत्र च पदत्यादि बाचयन्ति सर्वेभ्यः 35 रूपः समाधिः । तत्रैव शक्तः संदिग्धत्वात् तदाख्याना. | पारिश्रमिकरूपेण यद् द्रव्यं दीयते सा दक्षिणा कथ्यते, सेव 70 वश्यकत्वादेवं प्रयोगः । एवं सन्तापादयोऽपि शक्यपेक्षा | च यशस्य प्रतिष्ठा, पूर्तिरिति यावत् । अदक्षिणस्य कर्मणो हेमचन्द्रसरि १८
"Aho Shrutgyanam"

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296