Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 254
________________ - - १९८ कलिकालसर्वशनी हेमचन्द्रसरिभगवत्प्रणीते पा. ४. सू० ९८. ] निष्फलत्वश्रुतेः । श्रौतेषु ग्रन्थेषु च यज्ञस्य पत्नीत्वेन दक्षिणा भवन्ति । वद्धि सर्वसादृश्यार्थः । यथा वर्षासु 40 व्यवहताऽस्ति । तया बिना यशो विधुरः कथ्यते । एवं भयं वार्षिकम्, मासिकम्, शारदिकम् श्राद्ध च व्यवहारतः यज्ञकर्मकृतां वेतनं दक्षिणेति कथ्यते । कर्म शारदिकः शारदो वा रोग आतपो तथा चौदाहरति-अग्निष्टोमस्य दक्षिणेति । स्तुतिः वा नैशम्, मेशिकम, प्रादोषिकम्, शोषस्ति5 स्तोमः, अग्नेः स्तोमः अग्निष्टोमो नाम यशः । तस्य । कम, चिरत्नम, परत्नम्, पुराणम्, पूर्वाहणे. नियता दक्षिणा आग्निष्टोमिकी । वाजस्यान्नस्य पेयं पान- तनम, सायंतनम्, चिरन्तनम्, पौषम्, शैशिरम, 45 योग्यद्रव्यं यत्र स वाजपेयो नाम यशः । राजा सोमः सान्थ्यम्, सांवत्सरम् फलं पर्व का हैमन्तम, सूयते अभिषयद्वारा संपाद्यते यत्रासो राजसूयः । नयाः हमनम्, प्रावृषण्यामति भवति । एवं वषोसु प्रारम्भिका यज्ञा यत्र स नवयज्ञो नामको यशः । पञ्चौ- देयं कार्य वा वार्षिकम्, मासिकमित्यादि 10 दनानि यत्रासौ पञ्चौदनः । एकादशानामझां समाहारः | भवति । प्रत्ययस्य भावोऽनातिदिश्यते नाभाय एकादशभिरहोभिः संपाद्य इत्यर्थः । एवं द्वादशानामझं इति दिगोः परस्य लुप न भवति । द्वयोर्मास- 50 समाहारः द्वादशाहोभिः संपाद्यो द्वादशाहः । योर्वाजपेय- योदयं कार्य था द्वैमासिकम् । त्रैमासिकम् ॥९८ः योर्दक्षिणेत्यादिविग्रहः । यशस्य दक्षिणायामित्येकवचननैव श० म० न्यासानुसन्धानम्-काले० । काले सिद्धे यज्ञानामिति बहुवचननिर्देशस्य फलमाह-बहवचनं इति प्रकृति निर्देशः, समर्थविभक्त्युपस्थापनाय सप्तम्यन्ततया 15 स्वरूपविधिनिरासार्थमिति । स्वरूपाद् यशशब्दाद् । निर्देशः, प्रकृतेः पञ्चम्या औचित्यात् । तथा च वृत्ती विधिः स्वरूपविधिः तस्य निरासार्थ-निराकरणार्थमित्यर्थः । पञ्चम्यन्ततया विपरिणमयति-कालाचिन इति । कार्ये 55 यशस्य दक्षिणेत्येतावत्युक्ते हि यज्ञशब्दादेव षष्ठयन्तात् | इत्यर्थनिर्देशः, तत्समीपोच्चारितश्चकारः पूर्वसूत्रोक्तमर्थ समुप्रत्ययस्य विधिरित्यर्थो लभ्येत, न तु यज्ञानां यज्ञवाचक चिनोति । भववदित्यस्यार्थ स्पष्टतो ग्राहयति-यकाभ्य शब्दानामन्येषां ग्रहणं स्थात्, इत्यग्निष्टोमादिभ्यो यज्ञविशेष- इत्यादिना । याभ्यः काभ्यः प्रकृतिभ्यः येन केनचिद्धियाचकशब्टेभ्यः प्रत्ययो न स्यादित्येतेभ्य एव प्रत्ययो । शेषणेनार्थादिरूपेण ये मेचित् प्रत्ययाः भवेऽथै पूर्वमुकास्त भवत, न तु यशशब्दादित्यर्थ बहुवचनमिति भावः एवैतयोरप्यर्थयोः सप्तम्यन्तात् कालबाचिनो भवन्तीत्यर्थः । 60 ॥६४१६॥ कथमेकेन बता एतावानों लभ्यत इत्याह-वद्धि सर्व सादृश्यार्थ इति । अयमाशयः-'काले कार्ये च भवार्थः' तेषु देये ॥६॥४।९७॥ इत्येवं न्यासेऽपि भवार्थविहितप्रत्ययानां विधेः सिद्धी पत्25 त० प्र०-यशक्षाचिभ्यस्तेष्विति निर्देशा- प्रत्ययान्तनिर्देशेन सर्वथा भवान प्रत्ययेन सादृश्य देव सप्तम्यन्तेभ्यो देयेऽर्थे इकण प्रत्ययो मभिमतमाचास्येत लभ्यते, सर्वथा सादृश्य चोक्तप्रकारे- 65 भवति । अग्नष्टोमे देयम आग्निष्टोमिकम् ।। गैवेति । फेचित् तु भवानेव कार्यार्थस्यापि लाभः, वाजपेयिकं भक्तम् ॥९७॥ कार्यमपि हि काले भवत्येवेति कायऽथे विशिश्य प्रत्ययम० न्यासानुसन्धानम्-तेषु० । सत्यदस्य विधानं नावश्यकमित्याहुः, तदनतिरमणीयम् , यतः कार्य 30 प्रक्रान्तपरामर्शकत्वेन वजेवियर्थकत्वम् । निर्देशादेव | हि कर्तुमर्ह , तच्चेत् कृतं तदैव भवार्थेन गतार्थमन्यथा सप्तमीसमर्थविभक्तिः । देयं देवोद्देश्येन प्रक्षेप्यं भत्ता दे। कार्यावस्थापनमेवेति तदथें विशिष्य प्रत्ययविधानमाव-70 स एव प्रत्ययार्थः ॥६१४१९७६ श्यकम् । सर्वथा सादृश्यमेव दर्शयति-यथेत्यादिना ।। प्रावृषेण्यामितीत्यन्तेन । प्रकृते निगमयति-ए घर्षासु काले कार्ये च भववत् ॥६॥४१९८॥ देयं कार्य वेत्यादिना। 35 कालवाधिनो निर्देशादेव सप्तम्यन्ताद ननु बदग्रहणस्य सर्वसादृश्यार्थत्वमुक्तम् , तथा च देये कार्य चाथै भववत् प्रत्यया भवन्ति । भवार्थे द्विगोविहितस्य प्रत्ययस्य प्राजितीयस्य लुम् "द्विगो- 75 | रनपत्ये." ६.१.२४.! इति सूमेगा विहित इति कार्यार्थ भवेऽथ भवन्ति ताभ्यः प्रकृतिभ्यस्तैन विहितस्यापि प्रत्ययस्य लुय् स्वादिति चेदत्राह-प्रत्ययस्य विशेषेण कार्य देये चार्थ ते प्रत्यया भावोऽतिदिश्यते नाभावतीति । अयमाशयः-- "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296