Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
२९६
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते
[ पा० ४. सू० ९३. ]
40
वारि स्थल जङ्गल' इत्येतत्पूर्वपदात् पथिन | न्ताभ्यां यथासख्य यजमानेऽधीयाने चार्थे इकम्हात् तेनेति तृतीयान्तादाहृते याति चार्थे णप्रत्ययो भवति । तुरायणं नाम यज्ञस्तं यजते इकत्ययो भवति । शङ्कुपथेनाहृतो याति | सौरायणिकः । पारायणमधीते पारायणिकः ॥ ९२ ॥ या शापथिकः । औतरपथिकः । कान्तार5 पथिकः । आजपथिकः । वारिपथिकः । स्थालपथिकः । जङ्गरूपथिकः ॥९०॥
श० म० न्यासानुसन्धानम् - शङ्क० । पथ इति संबध्यते तस्यैव विशेषणत्वेन शङ्क-इत्यादेरिति । शङ्कवादय आदौ यस्य तस्मात् पथ इत्युक्त एतत्पूर्वपदात् परिनन्तादि10 स्पर्थो भवति । अर्थसन्निधौ चकारः पतिः पूर्वमुत्तमर्थे समुचिनोति । तत्र चार्थे द्वितीया समर्थविभक्तिरक्ताऽत्रो | तार्थे च तृतीयेति यद्यपि भेदस्तथाऽपि कर्मण एव करस्वविवचया तृतीयान्तेनापि यातीत्यस्य सामर्थ्य भवतीति एकदेव विभक्तयोरुभयोरर्थयोर्विग्रहमाह - शङ्कुपथेनाहतो 15 याति येति । शङ्खवः कारः पन्थाः शङ्कयः । उत्तरः पन्थाः उत्तरपथः एवं यथायोगं विग्रहः कार्यः ||६१४|१०|| स्थलादेमधुक मरिचेणू ||६|४४९१ ॥
।
त० प्र० - स्थल पूर्वपदात् पधिन्नन्तात् तृतीग्रान्तादाहृतेऽर्थेऽण प्रत्ययो भवति, तच्चेदाहृतं 20 मधुकं मरीचं वा भवति । स्थलपथेनाहृतं । मधुकं मरिचं वा स्थालपथम् । मधुकमरिच इति किम् ? स्थालपथिकमन्यत् ॥ ९९ ॥
6
।
श०म० न्यासानुसन्धानम्-स्थला० । श्रमानुकृष्टं नोत्तरत्र इति न्यायेन यातीत्यर्थस्येहासंबन्धः । आह25 तार्थे तु मधुक-मस्चियोः कर्म वेन संबन्धः, यातीत्यनेन तयोः कर्मश्वेन संबन्धोऽसंभवीत दथे कर्तुरेव वाध्यत्वात, फर्तृत्वं च तयोरचेतनयोरसंभवीति, तदसंबन्ध एवोचितः । । कैयटेन तु “मधुक-मस्चियोरणस्थलात्" इति वार्तिक [५.१.७७.] व्याख्याक्सरे आहृत एव च प्रत्ययमिच्छन्ति, 30 मधुक - मस्चियोः मुख्यगमनासंभवात् । अन्ये तु 'गौण
मनाश्रयणेन यातीत्यर्थेऽपि प्रत्ययमाहुः' इत्युक्तम् । गौणगमनाश्रयणेनेत्यस्य रथो गच्छतीत्यादावन्याधिष्ठितस्य रथादेगमन वदन्यैर्नीयमानयोर्मधुक-मस्चियोरपि कर्तृत्वसंभवादित्यर्थः । स्थालपथिकमन्यदिति । अन्य35 मिनाहृतेऽर्थे इकणेवेत्यर्थः ||६|४|११||
गमन
तुरायण पारायण यजमानाधीयाने || ६|४|१२|| ० प्र०—आभ्यां निर्देशादेव द्वितीया
श० म० न्यासानुसन्धानम्-- तुरा० । अत्र निर्देशादेव समर्थविभत्ति द्वितीया प्राप्ता । तुरायणयज्ञं यजते, पारायणमधीते इति यथासंख्यर्थियोः संबन्धः । अन्ये च वैयाकरणाः चान्द्रायणमध्यचैव सूने पठन्ति । वर्तयतीत्यर्थे च प्रत्ययं विदधति । प्रकृत्यर्थवशेनैव च, तुरायणं वर्तयन् 45 यजमानः, ग्रन्थपाटरूपं पारायणं वर्तयन्, अधीयानः चान्द्रायणं वर्तयन् व्रती च प्रतीयते इत्यर्थभेदगौरवान्नाश्रयन्ति । स्वमते तु स्पष्टप्रतीतये त्रयोऽर्थाः प्रयोगत्रयस्य दर्शिता इत्यवर | ६|४|१२||
संशयं प्राप्ते ज्ञेये || ६ |४४९३॥
त० प्र० -- संशयमिति द्वितीयान्तात् प्राप्तेserer प्रत्ययो भवति, स चेत् प्राप्तोऽर्थो ज्ञेयो भवति । संशयं प्राप्तः सांशयिकः । सांशयिकोऽयमूर्ध्वो न जाने स्थाणुरुत पुरुष इति सांशयिकश्चैषो न जाने जीवति उस त 55 इति । ज्ञेय इति किम् ? संशयितरि मा भूत् । सोऽपि हि संशयं प्राप्तो भवति । तस्य
तत्र भावात् ॥९३॥
50
श० म० न्यासानुन्धानम्-- संश० 1 संशयमिति निर्देशादेवात्र द्वितीयासमर्थविभक्तिः । प्राप्ते इति 60 प्रत्ययान्तार्थस्वरूपम् । ज्ञेय इति च कर्मणः संशयविषयताबोधनार्थ प्रत्ययान्तार्थस्य संशयविषयत्वज्ञानार्थमिति श्रायत् । उदाहरति-संशयं प्राप्तः सांशयिक इति । प्राप्तपदस्य कर्तृप्रधानत्वमपि संभवतीति कर्मप्रधानस्योधनाय प्रयोगार्थवर्णनायोपक्रमते सांशयिकोऽयमूर्ध्व इत्यादिना । 65 अयमूर्ध्वः ऊर्ध्वाधः क्रमेणोन्नतः पदार्थः सांशयिकः संशयविषयभूतः । कीदृशः संशय इत्याह-न जाने स्थाणुरुत पुरुष इति । किमयं स्थाणुः जडीभूतः निःशाखो वृक्षः उत अथवा पुरुषः पुमान् इति निश्चेतुमशक्यम् इत्यर्थः । न केवलमचेतनस्यैव संशयविषयत्वमपि तु चेत- 70 नस्यापति बोधयितुमुदाहरणान्तरमाह-सांशयिक क्षेत्र इति अत्रापि कर्मप्रधानबोधमेवोपपादयति-न जाने जीवति उत मृत इति । तथा चैवं संशयिता चैत्रादन्य एवेति चैत्रस्य कर्मत्वमेव । 'संशयविषयताया ज्ञेये एव संभवाज् ज्ञेयः' इति पदमव्यावर्तकमिति मत्वा शङ्कते ज्ञेय इति किमिति । 75
"Aho Shrutgyanam"

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296