Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 250
________________ २९४ कलिकालसर्थशश्रीहेमचन्द्रसरिभगवत्प्रणीते पा० ४. सू० ८८. ] अष्टाचत्वारिंशद्वर्षसहितं व्रसमष्टाचत्वारिंशत् । म्यन्तादभिगमाहेऽर्थ इकण प्रयत्यो भवति । तच्चरति अष्टाचत्वारिंशकः। अन्टाचवा- | कोशशताद भिगमनमहति कौशशतिको मुनिः। 40 रिशी ॥८॥ यौजनशतिको मुनिः। योजनिकः साधुः ।।८६।। श. म. न्यासानुसन्धानम् - डकः। अत्र 5 वर्षागामिति परिचायकमा नास्य कावि प्रकृत्यर्थे प्रत्ययार्थ श० म० न्यासानुसन्धानम्-क्रोश० । कोशशताद् योजनशतान् केवलाच योजनराब्दात् प्रत्ययः। : वा प्रवेशः प्रत्यवान्तसमुदायेनापि नार्थतः प्रत्याय्यन्ते वर्षा निर्देशबलादेव पञ्चम्यन्तादित्यर्थलामः । अभिगमन स्वापवितु तात्पर्यतः। अत एव पाणिनीयादिभिरिह बर्षाणा गतार्थ प्रत्युद्गमनम् । मुनिरागच्छन् विज्ञातश्चेत् क्रोश- 45 मिति नोच्यते। अधाचत्वारिंशत्संख्येव तात्पर्यतो वर्षोप शतमग्रे गावा प्रायुधानोर इकः -ौशगतिक स्थापिका भातीत ते मन्यन्ते । प्रतेवेदं द्वादशवर्षाणां इत्यस्य । एवं योजनरातिकस्यापि । यश्च न मुनिः केवले 10 प्रास्यायनानन्यत्र वितिस्प चतुर्गा वेदानामध्ययना साधुः स योजनाये गस्याऽभिाननीय इति यौजनिकः थमन्यत्र विहितस्य चतुणी वेदानामध्ययनार्थमेतदष्टाचस्या साधुरित्यस्यार्थः १६१४१८६!! रिशर्वाणां संख्या। समते च परिचयाय वर्षाणामुपादानं कृतम् ।।६।४।८४॥ तद् यात्येभ्यः ॥६॥४:८७|| 50 चातुर्मास्य तौ यलुक् च ॥६४८५॥ त० प्र०-जदिति द्वितीयान्तेभ्यः एभ्यः ३ 'कोशशत योजनशत योजन' इत्येतेभ्या याति 15 त० प्रल-चातुर्मास्यशदाद व्रतवृत्तेनिर्दे | गच्छत्यर्थ इकण् प्रत्ययो भवति, कोशशतं याति शादेव द्वितीयान्ताच्चरत्यर्थे तो डक-डिनौ कौशशतिका योजनशलिकः । योनिको दूतः। प्रत्ययौ यलोपथ भवति । चतुर्यु मासेषु भवानि एभ्य इति किम् ? नगरं याति चैत्रः १३८७॥ 55 'यज्ञे व्यः' [६.३.२३३.] इति ज्यः, चातुर्मास्यानि नाम यज्ञाः ! तत्सहचरितानि व्रतानि चातु श० म० न्यासानुसन्धानम्- तद्या० । यातीति क्रियापदसान्निध्यात् तदित्यस्य द्वितीयान्तार्थत्व20 मास्यानि तानि चरति चातुर्मासकः, चातुमांसी ||८|| मित्याह-अदिति द्वितीयान्तेभ्य पभ्य इति । तद यातीत्यथै सामान्यत एवं प्रत्ययो विधीयतां किमिति श० म० न्यासानुसन्धानम्-चातु। व्रतविषयकात्र प्रकरणे व्याख्यानलब प्रतीयते। चान्द्रायणानां एभ्य एव विधीयते इति पृच्छति-पभ्य इति किमिति । 60 सहचारादेवेषां व्रत्तिस्वमिति वा कसनीयम् । द्वितीयान्त नान्धस्मादृिष्ट इत्याह -नगरं याति चैत्र इति निर्देशाच द्वितीयान्तादेव प्रत्ययविधिरिति । तथा च सूत्रा ॥६।४।८७॥ र्थमाह-चातुर्मास्यशदाद् व्रतवृत्तरित्यादिना । चातु पथ इकट् ॥६४।८८॥ र्मास्यशब्दस्य व्रतवृत्तित्वं साधयति-चतुर्यु मासेषु । त० प्र०-पथिनशब्दात् तदिति द्वितीयाभवानीत्यादिना । एते चत्वारो मासाश्च वार्षिकाः (वर्षासु न्ताद् यात्यर्थ इकट्प्रत्ययो भवति । पन्थानं 65 भवाः) एवेने प्रसिद्धेश्वगम्यते । भवन्ति च तत्र नाना याति पथिकः, पथिकी बी।टकारो यर्थ: । 30 विधा यशाः । यज्ञेषु दीक्षितः सनियमः स्थीयते, त एव । हो पन्थानौ याति द्विपथिकः, द्विपथिकी .. चाहारविहारनियमा व्रतत्वेनोच्यन्ते, चातुर्मास्ययज्ञसाह स्त्री । कटमकृत्वा इकड़वचनं परत्वात् समा. चर्यात् तद्रसमपि चातुर्मास्यशब्देनोपर्यते। ततो डकेड सान्ते कृतेऽपि यथा स्यादित्येवमर्थम् ।।८८॥ न्यस्वरादिलोपे "व्यञ्जनात् तद्धितस्य" [२.४.८८.] इति यलोपे च चातुर्मासकः, डिनि चातुर्मासी ति।६।४१८५॥ श० म० न्यासानुसन्धानम्-पथः । तद् 70 यातीति संवध्यते। तथा च सूत्रार्थमाह-पाथिनशब्दात् क्रोश-योजनांच्छताद् योजना35 तदिति द्वितीयान्तादिति । इकटि सत्यन्न्यस्वरादिच्चाभिगमाहे ॥४॥८६॥ लोपे-पथिक इति । दित्वात् स्त्रियां ङः, पर्थिकीति । त० प्र०-क्रोशशब्दपर्वाद योजनशब्द- 'कट्' इत्येतावति प्रत्यये कृते नलोपे पाथिक इति सिद्धयपूर्वाच्च शतयोजनशब्दाच्च निर्देशादेव पञ्च- 1 देवेति इकारविशिष्टस्य प्रत्ययस्य फलनाख्यातुमुदाह- 75 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296