Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 248
________________ २९२ लौकिको व्यवहार इत्यत्रेति । अत्र व्यवहारशब्दः परम्पराप्राप्तमनुष्ठानस्य - आचारस्यानुगतिं बोधयति । एताशार्थकस्यैव ग्रहणे मानं च लक्ष्येषु तथाऽर्यावगतिरेव । 'प्रस्तारे व्यवहरति' इत्यस्य प्रस्तारविषयां कियां यथा5 वदनुतिष्ठतीत्यर्थः । एवं सर्वत्र कठिन शब्दस्यात्र न प्रसिद्ध कठोरार्थपरत्वमपि तु पारि भाषिकत्वमित्याह - कठिनं तापसभाजनं पीठं वा इति "कठिनमपि निष्ठुरे स्यात् स्तब्वेऽपि त्रिषु नपुंसकम् । स्थाल्यां कठिनी खरिकायामपि कठिना गुड-शर्करायां च ॥" । कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते 10 इति मेदिनीकोशात् कठिन शब्दस्य स्थालीरूपभाजनबाचफत्योपलब्धावपि तापससंवन्धिभाजनवाचकत्वं परिभाषितस्वेनैव लब्धम् । पीठार्थता च कोशेषु नोपलभ्यत इति मूलतः पारिभाषिक्येव । पाणिनीयमते तु दीक्षितादिभिः वांशकठिनिक इति प्रयोगे वंशा वेगवः कठिना यस्मिन् 15 देशे इत्यादिरीत्या व्याख्यानमाचरद्भिरिह कठिनशब्दस्य लोकप्रसिद्धनिष्ठुरार्थवाचत्वमेवेति प्रकटीकृतम् । क्वचि व्यासपुस्तकेऽपि तथैव पाठः समुपलभ्यते । समाहारद्वन्द्वमाश्रित्य एकवचनेनैव निर्देशे कर्तव्ये कठिनान्तेभ्य इति बहुवचननिर्देशः किमर्थ इत्याशङ्कायामाह बहुवचनं 20 कठिनान्तेति स्वरूपग्रहण व्युदासार्थमिति । 'कठिनान्त' इति शब्दस्वरूपात् प्रत्यवो मा भूत्-अपि तु कठिनशब्दोऽन्ते येषां तेभ्य एवं इत्येतदर्थमित्यर्थः । प्रयोजनान्तरं च तस्येत्याह - रूढयर्थं चेति । रूढिः कठिन शब्दस्य तापसभाजन - पीठो भयवाचिन एवं ग्रहणमित्यादि25 कार्थविशेषप्रसिद्धिर्यथा गृह्येत तदर्थमपीत्यर्थः । पाणिनीयादि तन्त्रसम्मतमर्थे मतान्तरत्वेनाह- प्रस्तारसंस्थानाभ्यां तदन्ताभ्यां केचिन्नेच्छन्तीति । तत्र हि "कठिनान्त प्रस्तारसंस्थानेषु" [पा०सू०४.४.७२.] इत्येव सूत्रम् । प्रास्तारिकः सांस्थानिक इत्येव चोदाहरणं दत्तमिति तदन्तात् 30 प्रत्ययो नेष्टस्तत्रेति स्पष्टम् || ६ |४ |७९॥ [ पा० ४. सू० ८०. रिति किम् ? परमपारायणमधीते । महापारायणमधीते । चकारः केवलार्थः । आईत 40 इtrarकारोऽभिषिधौ । तेनाईदर्थेऽपि भवति । द्वे सहस्रे द्विसहस्रं वाऽर्हति द्विसाहस्रः । अलुच इति किम् ? द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । अत्र 'शूर्पाद् वान्' [६. ४. १३७.] इत्यञ् । 'अनाम्न्यद्विः प्लुप' [६.४.१४२.] इति 45 लुप | द्विशुर्येण क्रीतं द्विशर्षकम् । त्रिशौर्विकम् । पुनरपि 'शर्पाद वाञ्' [६. ४. १३७.] इत्यम् न भवति ||८०| श० म० भ्यासानुसन्धानम् - संख्या० । आ अर्हतः इत्यवमासना से आहदिति । प्रत्ययविधौ 50 तदन्तविवेः प्रतिषिद्धत्वात् संख्यादेस्तदन्तात् प्रकृतेः प्रत्ययोत्पत्तिप्राप्तेति साऽत्र प्रकरणे सूत्रेणानेन साध्यते । तत्र केवलं संख्यादेरिति कयनेन संख्यादेस्तदन्तादेव स्थान तु केवलादिति । केवलादपि तस्मान्नाम्नः प्रत्ययविधानार्थे चकारोऽपि पठ्यते । तथा च सूत्रार्थमाह-आ अर्हद- 55 यदिति । अर्हदर्यश्च "तमर्हति" [६.४.१७७.] इति सूत्रनिर्दिष्टः । तेन सहेत ऊर्ध्वमनुक्रान्ताभ्यः प्रकृतिभ्योऽयं नियमो विधीयते । तथा चोदाहाति - चन्द्रायणं चरतीति । "चन्द्रायणं च चरति" [ ६.४.८१.], "तुरायग- पारायण यजमानाऽधीयाने” [६.४.९२.] इति 60 सूत्राभ्यां वक्ष्यमाण इकण् यथा केवलात् चान्द्रायणात्, पारायणात् च भवति तथा संख्यादेस्तदन्तादपीति चान्द्रायणिकः, द्वैचन्द्रायणिक इत्यादि भरति । तदन्ताचेत्येवोच्यतां किमिति विशिष्य संख्यादेरित्युच्यते इति पृच्छति-संख्यादेरिति किमिति । 65 प्रत्युदाहरति परमपारायणमधीते इति । संख्यातिरिक्तादेः परमनारायणशब्दशत् प्रत्ययो न भवति, संख्यादेरित्यस्याभावे तसाद् विवाने इहापि स्यादित्यर्थः । चकारः केवलार्थ इति । व्याख्यातपूर्वमेतत् । अर्हदर्थं संख्यादेवादलुचः ||६|४८०ना त० प्र०-आ अर्हदर्थादित ऊर्ध्वं या प्रकृति | परित्यज्य ततः पूर्वमेवायं नियम उत तमपि गृहीत्वेति 70 रुपादास्यते तस्याः केवलायास्तदन्तायाच्च संशये आह-आर्हत इत्याकारोऽभिविधाविति । अभिisargaur reयमाणः प्रत्ययो भवतीति । विधिशब्दार्थश्च अभिव्याप्यविधिरिति व्युपच्या योऽवधित्वेन 35 वेदितव्यम्, न चेत् सा लुगन्ता भवति । चन्द्रा- निर्दिष्टस्तेन सह विधिरिति, तत्फलमाह - तेनार्हदर्थेऽपि यणं चरति चान्द्रायणिकः । द्वे चन्द्रायणे चरति भवतीति । अर्हदर्थेऽपि संख्यादेस्तदन्तात् प्रत्ययो भवचन्द्रायणिकः । पारायणमधीते पारायणिकः । तीत्यर्थः केत्याह-द्वे सहस्रे द्विसहस्रं बाईतीति । 75 पारायणे अधीते द्वैपारायणिकः । संख्यादे- द्विसहस्रशब्दादपि अर्हदथे “ सहस्रशतमानादण् ” [६.४. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296