Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
-
-
-
कलिकालसर्वशीहेमचन्द्रसरिभगवत्प्रणीते [पा० ४. सू ७६. ] अगारान्तादिकः ॥६४७५॥
| तयोः प्रतिषिद्धत्व सिध्यति । एवं चादेश इत्यस्यास्याप्रश
स्तदेशपरत्वम् अप्राशस्त्यं च प्रतिषिद्धत्वमेव । एवमकालत० प्र०-अगारान्तात् तत्र नियुक्तेऽर्थे इकः प्रत्ययो भवति । देवागारिकः, देवागारिका ।
शब्दविषयेऽपि योजनीयम् । तत्र पूर्वमदेशोदाहरणमाह- 40 भाण्डागारिका, भाण्डागारिका। आयुधा
अशुचाध्यायीति । अशुचि-अपवित्रं स्थानं तत्रा
ध्ययनं शीलमस्येत्यर्थः। अपवित्र स्थानेऽध्ययनं निषिद्ध 5 गारिकः, आयुधागारिका । कोष्ठागारिकः,
मनुनाकोष्ठागारिका ||७|| . श० मा भ्यासानुसन्धानम्-अगा। तत्र
"वावेव वर्जयेन्नित्यमनध्यायो प्रयत्नतः। नियुक्त इति संवध्यते । तथा च सप्तम्यन्तादगारान्ता
स्वाध्यायभूमि चाशुद्धीमारमानं चाशुचिं द्विजः ।" 45 म्मियुक्तऽर्थ प्रत्ययो लभ्यते । देवानामगारो देवागार-[४.१२७.) इति । श्मशानेऽध्यायीति । अशानेऽपि 10 स्तत्र नियुक्तो देवागारिक इति । स्त्रियामार देवागा
विषद्धमध्ययनं मनुनवरिकेति । भाण्डानामगारो भाण्डागार इत्यादिरूपेण सर्वत्रोहाम् 'नाधीयीत श्मशानान्ते ग्रामान्ते गोबजेऽपि वा। ॥६१४७५॥
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृहम च ॥' [४. अदेशकालादध्यायिनि ॥६॥४॥७॥ |११६.] इति । एवं श्मशानाभ्यासेऽध्यायोऽन्यत्रापि योध्यम्। 50 त० प्र०-सत्रेति वर्तते । अध्ययनस्य यौ।
निषिद्धकालोदाहरणमाह-साध्यिक इति । सन्ध्यायाम15 प्रतिषिद्धौ देश-काली तायदेशकालौ। सहाधिनः ।
ध्यायीति विग्रहः। अहो राश्च सन्धिसमयः सन्ध्या, सा: सप्तम्यन्तादध्यायिन्यर्थे इकण प्रत्ययो भवति ।
च रात्र्यवसाने, दिनारम्भे प्रातःसन्ध्या कथ्यते, दिनावसाने
राज्यारम्भे च सायसंध्या कथ्यते। तयोरुभयोरपि पठनं .. अदेशः, अशुचारध्यायी आशुचिकः ।।
निषिद्धं मनुना।
. 55 श्मशानेऽध्यायी श्माशनिकः । श्मशानाभ्या
'नीहारे बाणशब्दे च सन्ध्योरुभयोरपि । सिकः ! अकाला, सानिध्यकः औत्पातिकः । 20 आनध्यायिकः । अदेश-कालादिति किम् ?
अमावास्या-चतुर्दश्योः पौर्णमास्यष्टकासु च !' [४. स्वाध्यायभूमायध्यायी। पूर्याहणेऽध्यायी ७६॥ ११३.] इति । औत्पातिक इति । उत्पातेऽध्यायर्यादि श०म० न्यासानुसन्धानम्-अदे। तति
विग्रहः । शुभाशुभसूचको महामृतविकार उत्पातः; उत्पातपर्सत इति । सप्तम्येव समर्थविभक्ति-रिहापीत्यर्थः, सा च |
शब्देन च तारबद्धः कालः उच्यते । तत्रापि पटनं निषिद्धं 60 सप्तम्यधिकरणे, तथा चाध्येतुराधारवाचकात् प्रत्ययः,
मनुना, तथाहि25 अध्येतुराधारश्च देश-कालाभ्यामन्यः को भवितुमईति । "चौररुपप्लुते ग्रामे संग्रामे चाग्निकारिते। देश-कालाभ्यां च प्रत्ययः पर्युदस्यत एव 'अदेशकालात्।
आकालिकमानध्याय विद्यात् सर्वाद्भुतेषु च" । इति।। इति कयनेन । तथा च प्रकृत्यलाभेन सूत्रस्य वैययमेवाप- [४.११८. तेदिति शङ्कायां नमो नात्र पर्युदासाथकत्वमपि तु बिरो- अबातशब्देनोत्यातो गृह्यत इति कलकभट्टः । आन- 65 भार्थकस्वमित्याह-अध्ययनस्य यो प्रतिषिद्धौ देश
ध्यायिकः इति । अनध्यायेऽध्यायीति विग्रहः। अनध्याकालाविति । शास्त्रणाध्ययनार्थ प्रतिषिदौ यो देश-कालो।
यश्च शास्त्रेषु पूर्वोत्तातिरिक्तोऽपि बहुधा वर्णितः, नाधीयतें वावध्ययनस्य विरुदौ । नयाँध पश्मियुक्तरुक्ता:
यस्मिन् काले-निषिद्धत्वात् सोऽनध्यायः इति व्युत्पत्या"तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता।
ऽध्ययानहकालसामान्यमनध्यायः। किञ्च देशोऽप्यनध्यायों अप्राशस्य विरोधश्च नार्थाः षट् प्रकीर्तिताः" इति। | भवितमरत्यक्तव्यत्पत्या कस्मिन्नति निषिद्ध देशे काले 70
यदि चाध्ययनेन सह देश-कालयोनिरोधस्य प्रतीत्य- वाऽधीयानो जन आनध्यायिक इति कथयितुं शक्यते। २९ भाव इत्युच्यते, तद्यप्राशस्त्यार्थकरबमेव नमोऽप्रेति मन्त- | अध्यायिन्येतावदेवोच्यताम् , प्रयोगार्थमहिम्नवादेशकालप्रतीति- .
व्यम् । देशविशेषस्य कालविशेषस्य च तत्र तत्राध्ययना-भविष्यतीति शङ्कते-अदेश-कालादिति किमिति नुपयुक्तत्वस्मरणात तयोरप्राशस्यं स्पष्टमेव । तथा च अध्ययनार्हदेश-कालाभ्यां प्रत्ययो नेष्ट इत्युदाहरणायाम,
"Aho Shrutgyanam"

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296