Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[पा. ४. स०७४.] श्रीसिबहेमचन्द्रशब्दानुशासने पटोऽध्यायः । रादिस्वरस्य वृद्धिसत्वेनेकेकणो रूमे विशेषामाव इति इक- । तदेव विग्रहवाक्येन स्पयति-नवा यज्ञा अस्मिन् णाधिकारपरिप्राप्तेनैव रिदे किमिति इको विकल्पेन यतन्ते इति । अन्ये च 'नवयज्ञ' 'पाकयज्ञ' इति समुविधानमित्याशढायामाह-केकणोः स्त्रियां विशेषः दायादेव प्रत्ययं विदधति, नवयशोऽस्मिन् वर्तते इत्येवं
इति । इके सति स्त्रियामाप् भवति, इकणि च डीरिति रूपेण विगृह्णन्ति । स्वमते च सूत्रबहुवचनान्तेन निर्दे- 40 5विशेष इति मावः। मतान्तरमाह-अन्ये त्विकं नेह- शाद् विग्रहेऽपि बहुवचनान्तप्रयोगाद् बहुवचनान्तेभ्य
सीति। तथा च तेषां रिया कोरेवेति श्रामिका मांसौद. एव प्रत्ययविधानमिति प्रतीयते। बस्तुतस्तु सूत्रे बहुवनिकेति रूपं तेषामनिष्टमिति सिद्धयति ।।६४/७१|| चनस्य नवयज्ञादीनां प्रयोगगम्यत्वप्रतीत्यर्थतया संगतरेकभक्तौदनाद्वाऽणिकट् ॥४७२॥
वचनान्त-द्विवचनान्तेभ्योऽपि प्रत्ययः स्यादेव । अन्ये च
वैयाकरणा अत्रैकवचनान्तेनैव विग्रहं विदधति ।।६।४१७३।। 45 त० प्र०-'भक्त' 'ओदन' इत्येताभ्यां यथा10 संख्यमण इकद प्रत्ययौ वा भवतः, तदस्य तत्र नियुक्ते ॥६४७४॥
नियुकं दीयते इत्यस्मिन् विषये । भक्तमस्मै त० प्र०-तत्रेति सप्तम्यन्तान्नियुक्तेऽर्थे इकण नियकंदीयते भारतः। औदनिकः । औदनिकी।
प्रत्ययो भवति । नियुक्तोऽधिकृतो व्यापारित पक्षे इकण, भाक्तिकः । औदनिकः। औदन- इत्यर्थः । पूर्वकस्य नियुक्तमित्यस्य किया. शम्दादिकणं नेच्छन्त्यन्ये ॥७२॥
विशेषणरूपस्याव्यभिचारी नित्यमिति थार्थः। 50 15 श०म० न्यासानुसन्धानम्-भक्तो। तदस्मै प्रत्यार्थचायम् । स तु प्रकृत्यर्थोपाधिः। शुल्क
नियुकं दीयत इति संबध्यते । भक्तं च औदनं चेति | शालायां नियुक्तः शौल्कशालिकः। आपणिकः। समाहारद्वन्द्वात् पञ्चमी । अण् चेफट चेत्यपि समाहार- आतरिकः । दावारिकः । आक्षपटलिकः क्षा इन्द्र एवेति, तयोः प्रकृति-प्रत्यययोः समसंख्यत्वेन यथा- श० म० न्यासानुसन्धानम्-त १० तति सख्यं मक्तादण् ओदनाच इकट् सिध्यति । विकल्पपक्षे
सप्तम्यर्थपरमिति सप्तमीसमर्थविभक्तिबोधकम् । नियुक्त- 55 20 चोभाभ्यामिकण। ओदनशब्दादिकणं नेच्छन्स्यन्ये पदं पूर्वमपि " नियुक्तं दीयते” [६.४.७०.) इति सूत्रे
इति । एतच पाणिनीयमतमपि । तत्र तन्त्रे पूर्वसूत्रेण नित्य- समायातमिति साम्यस्य संदेहो मा भूदित्यर्थ ततोऽस्य मेवेकट विधीयते, तत्र मांसौदनशब्दविषये संघातदिगृही
भेदस्य परिज्ञानार्थ नियुक्तशब्दार्थ विषयभेदं च परिचावोमयग्रहणं साधितमिति मांसाद् ओदनाश्च प्रत्येकमर्प कट ययति-नियुक्तोऽधिकृतो व्यापारित इत्यर्थः । नियतं
विहित इति ओदनिकः, ओदनिकीस्येव, न त्वौदनिक युज्यते स्म इत्यर्थे नियुक्तशब्द इति कस्यचन कुत्रापि कायें 60 25 इति। अत्र सूत्रे चौदनमहणं न मियते । तथा च त्रि- नियमेन योजनकर्मीभूतत्वार्थको नियुक्त शब्दः । स च कृतायाम् ओदनिकेति रूपमपि तत्र न भवति ||६४१७२| धिकारत्व कथयतीति अधिकृत इत्यर्थकः । तमेवार्थ शब्दानवयज्ञादयोऽस्मिन् वर्तन्ते ॥६४।७।।
न्तरेणाह-व्यापारित इति । तत्र व्यापारे योजित इति
भावः । इत्थं च पूर्वस्मादयं भेद इस्याह-पूर्वकस्य नियुत०प्र०-नवयज्ञादिभ्यः प्रथमान्तेभ्यो वर्तन्त
कमित्यस्येत्यादि । नियुक्तं दीयते इति पूर्वसूत्रोपात्तस्य 65 इत्येषमुपाधिभ्योऽस्मिन्निति सप्तम्यर्थ इकण ।
। क्रियाविशेषणत्वम् । अव्यभिचारवाचकत्वं चेति नित्यार्थ 30 प्रत्ययो भवति । नवा यहा अस्मिन् वर्तन्ते
पर्यवसानं भवति । किचात्र नियुक्तशब्द: प्रत्ययार्थत्वेनोनाषयक्षिकः । पाकयक्षिकः । नवयज्ञादयः । पात्तः तत्रत्यश्च प्रकृत्यर्थोपाधित्वेनेत्यपि भेदः । तथा च प्रयोगगम्याः ॥७३॥
तत्र नियुक्तार्थः प्रकृत्यर्थान्तर्गतः, अत्र प्रत्ययार्थरूपः इति श. म. न्यासानुसन्धानम्-नव० तदिति भावः। उपाधिश्व विशेष्ये विद्यमानत्वाभावेऽपि व्यावर्तको 70 संघप्यते। तथा च प्रथयान्तेभ्यो नवयशादिभ्यः अस्मिन् | भवति, इति तस्य व्यावतकमावत्वं, न तु विशेष्यान्वयि35 वर्तन्ते इत्यय प्रत्ययविधानम् । नवशब्दो न संख्यावाचको- त्वमपि । अन च प्रत्ययार्थे नियुक्तार्थस्य वर्तमानपमपि
ऽपि प्रत्यग्रवाचकः। संख्यावाचकत्वे नवयज्ञीति स्यात्।। प्रतीयते इति ॥६४/७४॥ १७ सिदहेमचन्द्र
"Aho Shrutgyanam"

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296