Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
२८०
कलिकालसर्पक्षधीहेमचन्द्रसरिभगवत्प्रणीते [पा. ४. सू० ५२. ] शब्दप्रयोगस्य बहुशः कविभिः कृतस्यात् तत्र समवेतार्था- ] धर्मामिति । शुल्कशाला नगराद् बहिर्यातायातकरग्रहणभावात् कथं प्रत्यय इस्याकाङ्क्षायामाह-सेनैव सन्य- शाला तस्या धर्म्य न्याय्यं करग्रहणादि शौल्कशालिमिति स्विति । “भेजयादिभ्यष्टयण [७.२.१६४.] | कम् । आपणस्य धर्यमापणिकम् | गुल्मः नगरादिरक्षक 40 इति बहुवचननिर्देशस्याकृतिगणार्थत्वेन स्वार्थे ट्यणिस्यर्थः पुरुषस्थानम् ('थाना' इत्यादिशन्दैर्व्यवहतम् । तस्य धर्म्य 5||६४|४८॥
गौल्मिकम् । आतरो मार्गस्थितनदीतरणघडः, तस्य धर्म्यम्
आतरिकमिति ।।६।४।५०॥ धर्माधर्माचरति ॥६॥४॥४९॥ त० प्र०-धर्म अधर्म इत्येताभ्यां द्वितीया
ऋन्नरादेरण् ॥६॥४५१॥ न्ताभ्यां चरत्यर्थे इकण प्रत्ययो भवति। घर
त०प्र० प्रकारान्तेभ्यो नरादिभ्वच षष्ठय- 45 तिस्तात्पर्यणानुष्ठाने । धर्म घरति धार्मिकः । तेभ्यो धम्यऽर्थेऽण प्रत्ययो भवति । नुर्धर्म्य 10 अधार्मिकः ॥४९॥
नारम् । त्रियां नारी। मातुर्मात्रम् । पितुः
पैत्रम् । शास्तुः शास्त्रम। विकर्तुः पैकर्षम् । श० म० न्यासानुसन्धानम्-धर्मा। तमिति वर्तते । चरेः शत्रन्तस्य सप्तम्यां चरतीति । ततः चर
होतुहौत्रम् । पोतुः पौत्रम् । उद्गातुः औद्गाधम् ।
नरादि, नरस्य धर्म्य नारम् । त्रियां नारी। 50 त्यर्थे इत्यर्थों लम्यते । चरतेगो भक्षणे च पठितत्वेन धर्माधर्मकर्मभ्यां तस्य कथमन्वय इत्याकाक्षायामाह
नृशब्देनैव रूपये सिद्धे नरशब्दादिकण मा 15 चरतिस्तात्पर्येणानुष्ठाने इति । तत्परतया धर्माधर्मयोः
| भूदिति तद्ग्रहणम् । महिष्या माहिषम् । सेवने एवेह प्रयुज्यते धातूनामनेकार्थत्वादिति भावः। एवं
नर महिषी प्रजावती प्रजापति विलेपिका च यः कश्चिदधार्मिकोऽपि कदाचिदानुषङ्गिकतया लोकप्रलेपिका अनुलेपिका वर्णक पेषिका वर्णकदर्शनाय वा किमपि धर्म चरति तेन स न धार्मिक इति
पेषिका मणिपाली पुरोहित अनुचारक अनुवाक 55 कथयितुं शक्यते । एवं धार्मिकोऽपि कदाचिदज्ञानादिना | यजमान होतृयजमान इति नरादिः ॥५१॥ 20 यद्यधर्म करोति तेनासौ न धार्मिकः, यश्च धर्मविमुख एव | श०म० न्यासानुसन्धानमू-ऋन्न षष्ठया
भूत्वा तद्विरुद्धाचरणमेव तारयण करोति सोऽधार्मिक इति इति संवध्यते । धयें इति चेति तथव सूत्रार्थमाहविवेकः ॥६।४/४९||
ऋकारान्तभ्य इत्यादिना । नृशब्दोऽपि ऋकारान्त इति
नुर्धर्यमिति सामान्येन विग्रहे नारमिति । नुः धा इति 60 षष्ठया धर्मे ॥६४॥५०॥
स्त्रीत्वविशिष्टेऽर्थेऽणन्तत्वादडीः नारीति। मात्रादयो ऋकात० प्र०-षष्ठयन्ताद् धर्थेऽर्थे इकण् प्रत्ययो रान्ताः सप्तोदाहृताः। नरादीनुदाहरति-नरस्य धर्म्य25 भवति । धर्मो न्यायोऽनुवृत्त आचारस्तस्मादन- मिति । अत्रापि स्त्रीत्वविशिष्टेन विग्रहे नारीत्येवेति श
पेतं धर्म्यम् । शुल्कशालाया धर्म्यम् शौल्क- दान संपन्नेन रूपेण सर्वथा साम्यमिति नरशब्दस्य गणे शालिकम् । आपणिकम् । गौल्मिकम् । आत- पाठो व्यर्थ इत्याशङ्का स्वीकृत्योत्तरयति-नृशब्देनैव रूप- 65 रिकम् ॥२०॥
द्वये सिद्धे इत्यादि । तथा च नरस्य धर्म्यमित्यर्थे नारिश० म० न्यासानुसन्धानम्-षष्ठया । षष्ठीह कमिति रूपं मा भूदित्येतदर्थमेव नरग्रहणमिति ॥६।४।५।। १० समर्थविभक्तिरुपदिश्यते धर्म्य इति चार्थनिर्देशः प्रकृतिश्च
विभाजयित-विशसितुणीइ-लुक् च नामसामान्यम् । प्रत्ययश्चाधिकारलब्ध इकणेवेति सूत्रार्थमाह
६४.५९॥ षष्ठ्यन्तादित्यादिना । धर्म्यशब्दार्थशापनाय तयुत्पत्तिमाह-धों न्याय इत्यादि । नयति लोकव्यवहारमिति
___१० प्र०-आभ्यां षष्ठश्चन्ताभ्यां धयेऽर्थेऽण 70 न्यायः, स क इत्याह-अनुवृत्त आधार इति । य | प्रत्ययो भवति, तत्संनियोग च विभाजयि. र आचारो यत्र परमरया शिरनुष्ठितोऽनुवर्तते स एव तत्र | तुर्णिलुरु विशसितुलुक भवति । विभाजधर्मो न्यायो वा तस्मादनपेतमच्युतं वृत्तं धर्ममिति कथ्यते । यितुर्धय॑ बेभाजित्रम् । विशसितुशखाम् ॥५२॥ इत्यर्थः । “हद्य-पद्य०" [७.१.११.] इतिनिपातनाद् । श० म० न्यासानुसन्धानम्-विभा० षष्ठया
"Aho Shrutgyanam"

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296