Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[पा० ४ ० ७९. J
स्वाध्यायभूमावध्यायी, पूर्वाह्णेऽध्यायीति । स्वाध्यायभूमिर्देशो न त्वदेशः एवं पूर्वाह्नणः काल एव न त्वकाल इति न भवति ||६|४|७६॥ निकटादिषु वसति ॥६४॥७७॥ 5 त०प्र०-निकटादिभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकणू प्रत्ययो भवति । मिकटे वसति नैकटिकः । आरण्यकेन भिक्षुणा ग्रामात् कोशे वस्तव्यमिति यस्य शाखितो वासः स पवोष्यते । एतदर्थ ver च तत्यधिकारे सप्तमी निर्देशः । वृक्षमूले 10 वसति वार्क्षमूलिकः । श्माशानिकः । आभ्यकाशिकः । आवसथिकः । निकटादयः प्रयोगगम्याः ॥७७॥
30
श्रीसिद्धद्देमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
35
त० प्र०- 'प्रस्तार' 'संस्थान' इत्येताभ्यां : प्रस्तारान्तात् कठिनान्ताच व्यवहरत्यर्थे इकणं प्रत्ययो भवति । व्यवहरतिरिह क्रियातवे कियाया अविपरीतस्वभावे । यथा लौकिको 50
|
श० म० ग्यासानुसन्धानम् - निकटादिषु० नैकटिकशब्दस्याभिधेयविशेषनियन्त्रितस्वमाह । किश्च | व्यवहार इत्यत्र । प्रस्तारे व्यवहरति प्रस्ता15 निकटशब्दस्यावधि सापेक्षतया तं विनाऽर्थबोधनस्याभावात् |रिकः । सांस्थानिकः । तदन्त, कांस्यप्रस्ताप्रयोगस्य वैयर्थ्यमाशङ्कयाप्याह-आरण्यकेन भिक्षुणे- रिकः । लौहप्रस्तारिकः । गौसंस्थानिकः । त्यादि । आरण्यकेनेत्यस्य वानप्रस्थेनेत्यर्थः । ग्रामात् कोशे आश्व संस्थानिकः । कठिनान्त, यांशकठिनिकः । वस्तव्यमिति । ग्रामनिष्टात् क्रोशाभ्यन्तर एव वस्तव्यं- वार्धकठिनिकः । कठिन तापसभाजनं पीठं वा 55 वासौ विधेयः इति।यस्य शास्त्रितो वास इति । शास्त्रित बहुवचनं कठिनान्तेति स्वरूपग्रहणव्युदासार्थे 20 इत्यस्य शास्त्र शासनं संजातमस्येत्यर्थः । शास्त्रेण विहित रूढयर्थं च । प्रस्तार संस्थानाभ्यां तदन्ताभ्यां इत्यर्थः । कुतोऽयमभिवेयविशेषनियमो लब्ध इत्याशङ्का- केचिन्नेच्छन्ति ||७९ || यामाह-पतदर्थ एव च तथेत्यधिकारे सप्तमीनिर्देश इति । तत्रेति प्रकृतेन सप्तमीसमर्थविभक्तिर्लब्धैव पुनश्च 'निकादिषु' इति सप्तम्या निर्देशो व्यर्थः सन् 25 अमुमभिधेयविशेषनियमं ज्ञापयतीति भावः । आरण्यकस्य ग्रामनिकटवासश्वोपद्रवादिभ्यो रक्षार्थ समये भिक्षायाः सौलग्यार्थे चोचितः । सूत्रे बहुवचनस्य प्रयोजनमाह-निकटादयः प्रयोगगम्या इति । प्रयोगरेव निकादिपठितत्वं शेयं न ते इयत्तया पठिता इत्यर्थः ||६/४१७७३
सतीर्थ्यः ||६|४|७८ ॥
स० प्र० सतीर्थ्य इति समानतीर्थशब्दात् तत्र सत्यर्थे यः प्रत्ययो निपात्यते, समानशब्दस्य च सभावः । समानतीर्थ बससि सतीर्थ्यः । तीर्थमिह गुरुरुच्यते ||७८||
श० म० न्यासानुसन्धानम् - सतीर्थ्यः । तत्रे त्यधिकृतमेवेति तदधिकारे यः विधेयः 'सतीर्थ्याद् यः' इति तथाऽकृत्वा निपातनाश्रयणमलाक्षणिकस्य कस्यचित् कार्यस्य
२९१
m
लाभायेति विज्ञायते तच्च कार्ये समानस्य सादेश एवेत्याह - यः प्रत्ययो निपात्यते समानस्य च स भाव इति । एतेन निपातने लाघवमिति सूचितम् | तीर्थशब्दस्य 40 पवित्रस्थानादिषु बहुषु प्रयोगेऽप्यत्र ग्राह्यमर्थमाह- तीर्थमिह गुरुरिति । सतीर्थ्यपदे तीर्थशब्दार्थो गुरुरित्यर्थः तथा च समानगुरुकः सतीर्थ्यपदेनोच्यते इति भावः। समानत्वं चैकत्वमित्येकगुरुत्वं पर्यवस्यति ||६|४|७८||
प्रस्तार- संस्थान - तदन्त कठिनान्तेभ्यो 45 व्यवहरति ||६|४|७९॥
श० म० व्यासानुसन्धानम् - प्रस्तार० । तत्रेति संबध्यते, तथा च सप्तम्यन्तेभ्य एभ्यो व्यवहरतीत्यर्थे 60 प्रत्ययः । वि-अवेत्युपसर्गद्वयपूर्वस्थ हरतेर्बहुष्वर्थेषु प्रयोगो दृश्यते यथा विवादे, वृक्षविशेषे, पणे, क्रियातत्त्वे च । तथाहि - “विवादो व्यवहारः स्यात् " [१.६.९.] इत्यमरः । किश्च व्यवहारपदस्य विवादार्थत्वं कात्यायनेनेत्थं व्युत्पादितम् ।
: 65
"वि नानार्थेऽत्र संदेहे हरणं हार उच्यते । नानासंदेहहरणाद् व्यवहार इति स्मृतः ॥” इति । अन्येषां त्रयाणामर्थानां हमकोशाल्लाभः । तथाहि“व्यवहारः स्थितौ पणे । द्रुभेदे" इति तत्र पाठः ।
स्थितिश्व वस्तुतत्वं क्रियातत्त्वं वा । तयोरत्र क्रियातत्त्वस्यैव ग्रहणमिति व्याख्याति-व्यवहरतिरिह क्रियातत्त्वे, एतदेव स्फुटयति-क्रियाया अविपरीतस्वभावें 70 इति ।
यत्र देशे या क्रिया यथानुष्ठेया तत्र तस्यास्तथैवानुष्ठानं क्रियातत्त्वमिति यावत् । उदाहरणेनेदं स्पष्टयति-यथा
"Aho Shrutgyanam"

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296