________________
-
-
-
कलिकालसर्वशीहेमचन्द्रसरिभगवत्प्रणीते [पा० ४. सू ७६. ] अगारान्तादिकः ॥६४७५॥
| तयोः प्रतिषिद्धत्व सिध्यति । एवं चादेश इत्यस्यास्याप्रश
स्तदेशपरत्वम् अप्राशस्त्यं च प्रतिषिद्धत्वमेव । एवमकालत० प्र०-अगारान्तात् तत्र नियुक्तेऽर्थे इकः प्रत्ययो भवति । देवागारिकः, देवागारिका ।
शब्दविषयेऽपि योजनीयम् । तत्र पूर्वमदेशोदाहरणमाह- 40 भाण्डागारिका, भाण्डागारिका। आयुधा
अशुचाध्यायीति । अशुचि-अपवित्रं स्थानं तत्रा
ध्ययनं शीलमस्येत्यर्थः। अपवित्र स्थानेऽध्ययनं निषिद्ध 5 गारिकः, आयुधागारिका । कोष्ठागारिकः,
मनुनाकोष्ठागारिका ||७|| . श० मा भ्यासानुसन्धानम्-अगा। तत्र
"वावेव वर्जयेन्नित्यमनध्यायो प्रयत्नतः। नियुक्त इति संवध्यते । तथा च सप्तम्यन्तादगारान्ता
स्वाध्यायभूमि चाशुद्धीमारमानं चाशुचिं द्विजः ।" 45 म्मियुक्तऽर्थ प्रत्ययो लभ्यते । देवानामगारो देवागार-[४.१२७.) इति । श्मशानेऽध्यायीति । अशानेऽपि 10 स्तत्र नियुक्तो देवागारिक इति । स्त्रियामार देवागा
विषद्धमध्ययनं मनुनवरिकेति । भाण्डानामगारो भाण्डागार इत्यादिरूपेण सर्वत्रोहाम् 'नाधीयीत श्मशानान्ते ग्रामान्ते गोबजेऽपि वा। ॥६१४७५॥
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृहम च ॥' [४. अदेशकालादध्यायिनि ॥६॥४॥७॥ |११६.] इति । एवं श्मशानाभ्यासेऽध्यायोऽन्यत्रापि योध्यम्। 50 त० प्र०-सत्रेति वर्तते । अध्ययनस्य यौ।
निषिद्धकालोदाहरणमाह-साध्यिक इति । सन्ध्यायाम15 प्रतिषिद्धौ देश-काली तायदेशकालौ। सहाधिनः ।
ध्यायीति विग्रहः। अहो राश्च सन्धिसमयः सन्ध्या, सा: सप्तम्यन्तादध्यायिन्यर्थे इकण प्रत्ययो भवति ।
च रात्र्यवसाने, दिनारम्भे प्रातःसन्ध्या कथ्यते, दिनावसाने
राज्यारम्भे च सायसंध्या कथ्यते। तयोरुभयोरपि पठनं .. अदेशः, अशुचारध्यायी आशुचिकः ।।
निषिद्धं मनुना।
. 55 श्मशानेऽध्यायी श्माशनिकः । श्मशानाभ्या
'नीहारे बाणशब्दे च सन्ध्योरुभयोरपि । सिकः ! अकाला, सानिध्यकः औत्पातिकः । 20 आनध्यायिकः । अदेश-कालादिति किम् ?
अमावास्या-चतुर्दश्योः पौर्णमास्यष्टकासु च !' [४. स्वाध्यायभूमायध्यायी। पूर्याहणेऽध्यायी ७६॥ ११३.] इति । औत्पातिक इति । उत्पातेऽध्यायर्यादि श०म० न्यासानुसन्धानम्-अदे। तति
विग्रहः । शुभाशुभसूचको महामृतविकार उत्पातः; उत्पातपर्सत इति । सप्तम्येव समर्थविभक्ति-रिहापीत्यर्थः, सा च |
शब्देन च तारबद्धः कालः उच्यते । तत्रापि पटनं निषिद्धं 60 सप्तम्यधिकरणे, तथा चाध्येतुराधारवाचकात् प्रत्ययः,
मनुना, तथाहि25 अध्येतुराधारश्च देश-कालाभ्यामन्यः को भवितुमईति । "चौररुपप्लुते ग्रामे संग्रामे चाग्निकारिते। देश-कालाभ्यां च प्रत्ययः पर्युदस्यत एव 'अदेशकालात्।
आकालिकमानध्याय विद्यात् सर्वाद्भुतेषु च" । इति।। इति कयनेन । तथा च प्रकृत्यलाभेन सूत्रस्य वैययमेवाप- [४.११८. तेदिति शङ्कायां नमो नात्र पर्युदासाथकत्वमपि तु बिरो- अबातशब्देनोत्यातो गृह्यत इति कलकभट्टः । आन- 65 भार्थकस्वमित्याह-अध्ययनस्य यो प्रतिषिद्धौ देश
ध्यायिकः इति । अनध्यायेऽध्यायीति विग्रहः। अनध्याकालाविति । शास्त्रणाध्ययनार्थ प्रतिषिदौ यो देश-कालो।
यश्च शास्त्रेषु पूर्वोत्तातिरिक्तोऽपि बहुधा वर्णितः, नाधीयतें वावध्ययनस्य विरुदौ । नयाँध पश्मियुक्तरुक्ता:
यस्मिन् काले-निषिद्धत्वात् सोऽनध्यायः इति व्युत्पत्या"तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता।
ऽध्ययानहकालसामान्यमनध्यायः। किञ्च देशोऽप्यनध्यायों अप्राशस्य विरोधश्च नार्थाः षट् प्रकीर्तिताः" इति। | भवितमरत्यक्तव्यत्पत्या कस्मिन्नति निषिद्ध देशे काले 70
यदि चाध्ययनेन सह देश-कालयोनिरोधस्य प्रतीत्य- वाऽधीयानो जन आनध्यायिक इति कथयितुं शक्यते। २९ भाव इत्युच्यते, तद्यप्राशस्त्यार्थकरबमेव नमोऽप्रेति मन्त- | अध्यायिन्येतावदेवोच्यताम् , प्रयोगार्थमहिम्नवादेशकालप्रतीति- .
व्यम् । देशविशेषस्य कालविशेषस्य च तत्र तत्राध्ययना-भविष्यतीति शङ्कते-अदेश-कालादिति किमिति नुपयुक्तत्वस्मरणात तयोरप्राशस्यं स्पष्टमेव । तथा च अध्ययनार्हदेश-कालाभ्यां प्रत्ययो नेष्ट इत्युदाहरणायाम,
"Aho Shrutgyanam"