________________
२९६
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते
[ पा० ४. सू० ९३. ]
40
वारि स्थल जङ्गल' इत्येतत्पूर्वपदात् पथिन | न्ताभ्यां यथासख्य यजमानेऽधीयाने चार्थे इकम्हात् तेनेति तृतीयान्तादाहृते याति चार्थे णप्रत्ययो भवति । तुरायणं नाम यज्ञस्तं यजते इकत्ययो भवति । शङ्कुपथेनाहृतो याति | सौरायणिकः । पारायणमधीते पारायणिकः ॥ ९२ ॥ या शापथिकः । औतरपथिकः । कान्तार5 पथिकः । आजपथिकः । वारिपथिकः । स्थालपथिकः । जङ्गरूपथिकः ॥९०॥
श० म० न्यासानुसन्धानम् - शङ्क० । पथ इति संबध्यते तस्यैव विशेषणत्वेन शङ्क-इत्यादेरिति । शङ्कवादय आदौ यस्य तस्मात् पथ इत्युक्त एतत्पूर्वपदात् परिनन्तादि10 स्पर्थो भवति । अर्थसन्निधौ चकारः पतिः पूर्वमुत्तमर्थे समुचिनोति । तत्र चार्थे द्वितीया समर्थविभक्तिरक्ताऽत्रो | तार्थे च तृतीयेति यद्यपि भेदस्तथाऽपि कर्मण एव करस्वविवचया तृतीयान्तेनापि यातीत्यस्य सामर्थ्य भवतीति एकदेव विभक्तयोरुभयोरर्थयोर्विग्रहमाह - शङ्कुपथेनाहतो 15 याति येति । शङ्खवः कारः पन्थाः शङ्कयः । उत्तरः पन्थाः उत्तरपथः एवं यथायोगं विग्रहः कार्यः ||६१४|१०|| स्थलादेमधुक मरिचेणू ||६|४४९१ ॥
।
त० प्र० - स्थल पूर्वपदात् पधिन्नन्तात् तृतीग्रान्तादाहृतेऽर्थेऽण प्रत्ययो भवति, तच्चेदाहृतं 20 मधुकं मरीचं वा भवति । स्थलपथेनाहृतं । मधुकं मरिचं वा स्थालपथम् । मधुकमरिच इति किम् ? स्थालपथिकमन्यत् ॥ ९९ ॥
6
।
श०म० न्यासानुसन्धानम्-स्थला० । श्रमानुकृष्टं नोत्तरत्र इति न्यायेन यातीत्यर्थस्येहासंबन्धः । आह25 तार्थे तु मधुक-मस्चियोः कर्म वेन संबन्धः, यातीत्यनेन तयोः कर्मश्वेन संबन्धोऽसंभवीत दथे कर्तुरेव वाध्यत्वात, फर्तृत्वं च तयोरचेतनयोरसंभवीति, तदसंबन्ध एवोचितः । । कैयटेन तु “मधुक-मस्चियोरणस्थलात्" इति वार्तिक [५.१.७७.] व्याख्याक्सरे आहृत एव च प्रत्ययमिच्छन्ति, 30 मधुक - मस्चियोः मुख्यगमनासंभवात् । अन्ये तु 'गौण
मनाश्रयणेन यातीत्यर्थेऽपि प्रत्ययमाहुः' इत्युक्तम् । गौणगमनाश्रयणेनेत्यस्य रथो गच्छतीत्यादावन्याधिष्ठितस्य रथादेगमन वदन्यैर्नीयमानयोर्मधुक-मस्चियोरपि कर्तृत्वसंभवादित्यर्थः । स्थालपथिकमन्यदिति । अन्य35 मिनाहृतेऽर्थे इकणेवेत्यर्थः ||६|४|११||
गमन
तुरायण पारायण यजमानाधीयाने || ६|४|१२|| ० प्र०—आभ्यां निर्देशादेव द्वितीया
श० म० न्यासानुसन्धानम्-- तुरा० । अत्र निर्देशादेव समर्थविभत्ति द्वितीया प्राप्ता । तुरायणयज्ञं यजते, पारायणमधीते इति यथासंख्यर्थियोः संबन्धः । अन्ये च वैयाकरणाः चान्द्रायणमध्यचैव सूने पठन्ति । वर्तयतीत्यर्थे च प्रत्ययं विदधति । प्रकृत्यर्थवशेनैव च, तुरायणं वर्तयन् 45 यजमानः, ग्रन्थपाटरूपं पारायणं वर्तयन्, अधीयानः चान्द्रायणं वर्तयन् व्रती च प्रतीयते इत्यर्थभेदगौरवान्नाश्रयन्ति । स्वमते तु स्पष्टप्रतीतये त्रयोऽर्थाः प्रयोगत्रयस्य दर्शिता इत्यवर | ६|४|१२||
संशयं प्राप्ते ज्ञेये || ६ |४४९३॥
त० प्र० -- संशयमिति द्वितीयान्तात् प्राप्तेserer प्रत्ययो भवति, स चेत् प्राप्तोऽर्थो ज्ञेयो भवति । संशयं प्राप्तः सांशयिकः । सांशयिकोऽयमूर्ध्वो न जाने स्थाणुरुत पुरुष इति सांशयिकश्चैषो न जाने जीवति उस त 55 इति । ज्ञेय इति किम् ? संशयितरि मा भूत् । सोऽपि हि संशयं प्राप्तो भवति । तस्य
तत्र भावात् ॥९३॥
50
श० म० न्यासानुन्धानम्-- संश० 1 संशयमिति निर्देशादेवात्र द्वितीयासमर्थविभक्तिः । प्राप्ते इति 60 प्रत्ययान्तार्थस्वरूपम् । ज्ञेय इति च कर्मणः संशयविषयताबोधनार्थ प्रत्ययान्तार्थस्य संशयविषयत्वज्ञानार्थमिति श्रायत् । उदाहरति-संशयं प्राप्तः सांशयिक इति । प्राप्तपदस्य कर्तृप्रधानत्वमपि संभवतीति कर्मप्रधानस्योधनाय प्रयोगार्थवर्णनायोपक्रमते सांशयिकोऽयमूर्ध्व इत्यादिना । 65 अयमूर्ध्वः ऊर्ध्वाधः क्रमेणोन्नतः पदार्थः सांशयिकः संशयविषयभूतः । कीदृशः संशय इत्याह-न जाने स्थाणुरुत पुरुष इति । किमयं स्थाणुः जडीभूतः निःशाखो वृक्षः उत अथवा पुरुषः पुमान् इति निश्चेतुमशक्यम् इत्यर्थः । न केवलमचेतनस्यैव संशयविषयत्वमपि तु चेत- 70 नस्यापति बोधयितुमुदाहरणान्तरमाह-सांशयिक क्षेत्र इति अत्रापि कर्मप्रधानबोधमेवोपपादयति-न जाने जीवति उत मृत इति । तथा चैवं संशयिता चैत्रादन्य एवेति चैत्रस्य कर्मत्वमेव । 'संशयविषयताया ज्ञेये एव संभवाज् ज्ञेयः' इति पदमव्यावर्तकमिति मत्वा शङ्कते ज्ञेय इति किमिति । 75
"Aho Shrutgyanam"