Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 241
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । [पा० ४ ० ४५ ] शर्थिः । माशब्द इति ब्रूते माशब्दिकः । मा शब्दः क्रियतामिति श्रुत इत्यर्थः । कार्यः शब्द इति श्रुते कार्यशब्दिकः । नित्यः शब्द इति भूते नैत्यशब्दिकः । माशब्द इत्यादयः प्रयोग5 गम्याः । वाक्यात् प्रत्ययविधानार्थं वचनम् ||४४|| | २७७ earcfift दूरतो याति न स्वामिकार्येषु - पतिष्ठते स एवमुच्यते । ललाटमेव या कोपप्रसादलक्षणाय यः पश्यति स लालाटिकः । 40 कुक्कुटीं पश्यति कौक्कुटिकः । कक्कुटीशब्देन कुक्कुटीपातो लक्ष्यते । तेन च देशस्याल्पता । यो हि भिक्षुरविक्षिप्तवृष्टिः पादविक्षेपे देशे चक्षुः संयम्य पुरो युगमात्रदेशप्रेक्षी गच्छति विधोऽपि संदर्शयति सोऽपि कौक्कुटिकः । स एवमुच्यते । यो वा तथाविधमात्मानमतथा 45 दाम्भिकचेष्टा वा मिध्याशौचादिः कुक्कुटी । तामाचरन् कौक्कुटिकः । हृदयावयवो वा कुक्कुटी तां पश्यति काक्कुटिको भिक्षुः, निभृत इत्यर्थः । तदेतत् सर्व निपातनाल्लभ्यते ||१५|| रा० म० न्यासानुसन्धानम् - माशब्द० । माशब्दादिभ्यः इत्यनुक्त्वा माशब्द इत्यादिभ्य इति । यदिति शब्दसंकीर्तनं तस्य फलमाह- इति शब्दो वाक्यपरमार्थार्थ इति । माशब्द इति वाक्यस्वरूपा10 वधारणार्थ इति भावः । माशब्द इति वाक्यमेवेति शब्देन परामृष्टं कर्मभावमुपगच्छतीति, इतिना कर्मत्वस्योक्तत्वान्न द्वितीयेति तत्त्वम् | माशब्द इति ब्रूते इत्यस्य विग्रहवाक्यस्यार्थे स्पष्टयति-माशब्दः क्रियतामिति ब्रूते इत्यर्थ इति । तथा च क्रियतामिति क्रियामध्याहृत्य वाक्यार्थबोध: 15 संपादनीय इति भावः । कार्यः शब्द इति ब्रूत इत्यादि । शब्दानित्यतावादिनां नैयायिकादीनामिदं कथनम् । नित्यः शब्द इति ब्रूते इति, शब्दस्य नित्यतां वदतां वैयाकरणानां कथनमिदम् । वाक्यात् प्रत्ययविधानार्थे वचनमिति । अयमाशयः नाम्न एवं प्रत्ययविधानं दृश्यते 20 'मा शब्द' इति च पदद्वयमिति नास्य नामत्वमपि तु वाक्यत्वम्, कथमस्मात् प्रत्यय इति न शङ्कनीयम् तदर्थमेव पृथग्वचनोपन्यासात्, अन्यथा माशब्दादयः प्रभूताद्यन्तर्गततयैव कानीयाः स्युः किं पृथगनेन सूत्रेण प्रयोजनं स्यात् । क्रियते च सूत्रम् तेन वाक्यादप्राप्तोऽपि 25 प्रत्ययविधिर्भक्तीति ||६|४|४४|| शाब्दिक - दार्दरिक- लालाटिक - कौकुटिकम ||६|४|४५|| त० प्र० - शाब्दिकादयः शब्दा यथास्वं प्रसिद्धेऽर्थविशेषे इकण्प्रत्ययान्ता निपात्यन्ते । 30 शब्दं करोति शाब्दिकः । यः कश्चिच्छदं करोति न स सर्वः शाब्दिकः किं तर्हि, यः शब्द जानाति वैयाकरणः स एवाषिनष्टं शब्दमुच्चारयन् शाब्दिक उच्यते । एवं दार्थ रिकः । दर्द घटो वादिनं च तत्र वादित्रं 35 कुर्वनयमुच्यते । ललाटं पश्यति लालाटिकः । ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेन कार्यवनपस्थानम् । यः सेवको दष्टं स्वामिनो । इति । अकारमध्यः 'दर्दर' शब्दोऽपि पर्वतविशेषे किञ्चिद 75 प्रसिद्धमर्थमेव दर्शयति-दर्दरी घटो वादिगं येति । तथा च यादित्र (वाद्यभाण्ड) निर्मातेव दार्दरिकशब्देनोच्यते । पाणीनीयतन्त्रग्रन्थेषु दर्दरशब्दस्थाने 'दर्दुर' इत्युकारमध्यः शब्द इह पठयते " श्वशुर- कुकुन्दुरदर्दुर०" [ उणा० ४२६. ] इति सूत्रेण दर्दुरशब्द एव 70 साध्यते । यद्यपि तत्र दर्दुरो मेको मेघश्वत्येवोक्तम्, तथापि कोशेषु वाद्यविशेषभाण्ड विशेषत्राचकतयाऽपि दर्दुरशब्द एव कोशेषु समुपलभ्यते । तदुक्तममरकोशटीकायाम्"दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः " [१.१०.२५.] । 50 श० म० न्यासानुसन्धानम् - शाब्दिक ० । तत्तच्छब्देभ्यः प्रत्ययविधानेनैव रूपसिद्धेः रूपेषु कस्यचिदलाक्षणिकस्य कार्यस्यानुपलम्भान्निपातनानर्थक्यशङ्कां वारयति - यथास्वं प्रसिद्वे ऽर्थविशेषे इति । तथा चार्थविशेषविषयकव्यवस्थार्थमेव निपातनारम्भणमिति भावः । प्रयोगेषु 55 प्रसिद्धमर्थविशेषमेव क्रमेण: ग्राहयति यः कश्चिच्छब्दं करोति न स सर्व इत्यादिना । यः शब्द जानाति इति । शब्दज्ञानं च प्रकृति - प्रत्ययविभागज्ञानपूर्वकमेव, न केवलं तरस्त्ररूपज्ञानम्, अत एव वैयाकरण इति कर्तुविशेषणम् । स एवाविनष्टमिति । वैयाकरण एवं प्रकृति - 60 प्रत्ययविवेकपूर्वकं यथोचितरूपेणाहीनं शब्दमुच्चारयति इति मुक्ता तस्य शाब्दिकसंज्ञा । अवैयाकरणो हि घुणाक्षरन्यायेन यथोचितं शब्दमुच्चारयन्नपि संशेत एवेति न स शाब्दिकाख्यायोग्यः । एवं दार्दरिक इति । दार्दरिकशब्दविषयेऽपि प्रसिद्धार्थ एव ग्राह्य इत्यर्थः । "Aho Shrutgyanam" 65

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296