Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[ पा० ४ ० ४१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
२७५
5
श० म० न्यासानुसन्धानम् - पर० । तमिति । माथेोत्तरपद-पदव्याक्रन्दाद् धावति ||६|४|४०|| संबध्यते । गच्छतीति शन्तस्य सप्तम्याम् । दारशब्दो नित्यबहुवचनान्तः पुंल्लिङ्ग इति तथैत्र विग्रहमाह-परदारान गच्छतीति । तेन बहुत्वविवचायामेव प्रत्यय इति न भ्रमितव्यम् । एवं गुरुदारान् गच्छतीत्यादिर्विग्रहः सभर्तृका विद्यमानभर्तृका । भ्रातुर्जाया भ्रातृजाया तां गच्छति । अत्र षष्ठीसमासे सति "ऋतां विद्यायोनिसंबन्वे” [३.२.३७.] इति षष्ठ्या अलुर् स्यात् इत्याहुः तन्न चारु, तस्य सूत्रस्य पूर्वोत्तरपदार्थयोर्विद्याकृते योनि10 कृते च परस्परसम्बन्ध एवं प्रवृत्तेः । अत्र च भ्रातुजयया संबन्धो न विद्यतो न वा योनिकृतः । योनिर्हि उत्पत्तिः सा च जन्मार्थिका । न चेतयोरुत्पत्यैष सम्ब वोsपि तु पश्चान्मन्त्रादिना संपादितः- आरोपितः संबन्ध इति तत्सूत्राप्राप्तेः । अतः भ्रातरि जायेति सप्तमी समा15 सस्य भ्रातुः सकाशाद् वा जायेतिक्लिष्टकल्पनया पञ्चमीसमासादेश्व कल्पनमनावश्यकमिति प्रतिभाति । योनिसम्बन्धाभावे सत्येव तस्या जायात्वं भवति, अन्यथा तया सह विवाहस्यैवानौचित्यादित्यादि विभावनीयं सूरिभिः । परदारादिगणस्यापठितत्वेन कथं तदवगम इत्याशङ्कायामाह - परदारादयः 20 प्रयोगगम्याः इति । प्रयोगदर्शनेनैव शब्दस्य तद्गणा -
तर्गत करनीयमिति भावः । अत एव परदारादेरित्यनुक्त्तवा परदारादिभ्य इति बहुवचनेन निर्देश इति हृदयम् ॥ ६|४|३८||
प्रतिपथार्दिकच ||६|४|३९||
25
त०प्र० - प्रतिपथशब्दाद् द्वितीयान्ताद् गच्छत्यर्थे इकः प्रत्ययो भवति । चकाराट् यथाप्राप्त इकण् । पन्थानं पन्थानं प्रति पथोऽभिमुखमिति था प्रतिपथम् । तद् गच्छति प्रतिपथिकः प्रातिपथिको वा ||३९||
30
श० म० न्यासानुसन्धानम् प्रति । तमिति गच्छतीति च संबध्यते । सूत्रे चकारः प्रकरणप्राप्तस्येकणोऽपि संग्रहार्थ इत्याह- चकाराद् यथाप्राप्त इक इति । प्रतिपथ मित्यव्ययीभाव एवेहापिं तथा च तद्विग्रहमाह-पन्थानं पन्थानं प्रतीति पथोऽभिमुखमिति 35 वेति । पूर्वत्र प्रतेर्वीप्साद्योतकत्वमुत्तरत्राभिमुख्यद्योतकल्यम् ।
तदूगक छतीत्यर्थे इके प्रतिपथिकः इकणि च आदिस्वरवृद्धिः प्रातिपथिक इति । स्त्रियां तु प्रतिपथिका, प्रातिपथिकीति || ६ |४१३९ ॥
त०प्र०-तमिति वर्तते । माथ उत्तरपदं 40 यस्य तस्मान्नाम्नः पदवी शब्दादाक्रन्दशब्दाच्च द्वितीयान्ताद् धावत्यर्थे इकण प्रत्ययो भवति । दण्डमार्थ धावति दाण्डमाथिकः । माथशब्दः पथिपर्याय: । दण्ड इव माथो दण्डमाथः ऋजुमार्ग उच्यते । पदवीं धावति पादविकः । आक- 45 दिति यत्र स देश आकन्दः कन्यते इति वा आक्रन्दः आतयिनं शरणमुच्यते । आक्रन्दं धावति आकन्दिकः । उत्तरपदग्रहणादू बहुप्रत्ययपूर्वान्न भवति । बहुमार्थ धावति ||४०||
|
श०म० न्यासानुसन्धानम् - माथो० | तमिति 50 वर्तते इति । द्वितीयैव समर्थविभक्तिः । धावतीति शत्रन्तात् सप्तमी । माथोत्तरपदं च पदवीं च आक्रन्दश्चेति समाहारद्वन्द्वात् पञ्चमी । तथा चार्थमाह-माथ उत्तरपदं यस्येति । माथशब्दार्थमाह- माथशब्दः पथिपर्यायः इति । मध्यते गन्तृभिरिति कर्मणि वञ् । दण्ड, इव माथ 55 इति वृत्त्यर्थवर्णनम् । विग्रहवाक्यं तु दण्डाकारो- माथः इति मध्यमपदलोपी समासः । दण्ड इव माथ इति विग्रहे तु. उपमेयस्व माथस्यैव पूर्वप्रयोगः स्यादिति माथदण्ड ि रूपं स्यात् । भावार्थमाह-ऋजुमार्ग उच्यते इति । सरलो मार्गो दण्डमाथपदेनोच्यत इत्यर्थः । आकन्दशब्दार्थ ग्राहयति- 60 आक्रन्दन्ति यत्रेति । यत्र गस्या स्वदुःखनिवेदनाय जना रुदन्ति तत्स्थानमाक्रन्द इत्यर्थः । तदेव स्पष्टयति-आर्तायनं शरणमुच्यते । आर्तेः परित्राणार्थमीयते- प्राप्यतें इति आर्तायनं, शरणं रक्षणस्थानमाक्रन्द उच्यते इत्यर्थः । माथान्त इत्यनुक्त्वा मायोत्तरपदेति गौरवाश्रयणस्य फलमाह- 65 उत्तरपदग्रहणादू बहुप्रत्ययपूर्वान्नेति । एतम्बः "अर्थपदपदोत्तरपद ० " [६.४.३७.] इति सूत्रेऽपि स्पष्टीकृतम्, तद्वदिहाप्यवगन्तव्यम् || ६ |४ |४०||
पात्यनुपदात् ||६|४|४१ ॥
त०प्र० - पश्चातीति प्रकृतिविशेषणम् । पञ्चा- 70 दर्थः पश्चात् । पश्चादर्थे वर्तमानादनुपदशब्दाद् द्वितीयान्ताद् धावत्यर्थे इकण् प्रत्ययो भवति । पदस्य पश्चादनुपदम्, अनुपदं धावति आनुपदिकः । प्रत्यासत्या धावतीत्यर्थः । पञ्चातीति किम् ? अनुपदं धावति । अत्र 'दैर्येऽनुः' 75
I
"Aho Shrutgyanam"

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296