Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 237
________________ [ पा० ४ ० ३६. ] तीति । चौराणामरीणां वा भयत्रायं प्रयोगो विशेषणत्वेनेष्टः श्री सिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । २७३ तथास्थितेः प्रसिद्धत्वादु | द्विगुणादिगृहीता नान्यायकारी भवति, शास्त्रानुमतत्वेन ||६|४ | ३३॥ तस्य न्यायविरुद्धत्वाभावात् । अत उक्तमपन्यायकारीति । तादृशस्थले द्विगुणादिग्रहणं न्यायविरुद्धमन्यायो 40 मास्तु, अपकृष्टये न्यायस्त्वस्त्येव दत्तादधिकग्रहणस्य प्रशस्तत्वाभावात् । अत एव चान्यैः पाणिनीयादिभिः “प्रयच्छति गम्” [४.४.३०.] इति सूत्रयद्धिर्द्विगुणार्थ प्रयच्छत एव त्वमुक्तम् । तस्यायमाशयः य आदावेव द्विगुणप्रत्यर्पणं स्वीकारयित्वैव प्रयच्छति स एव गई इति । 45 स्वमते च द्विगुणाद्यर्थं दातुर्द्विगुणादिग्रहीतुच गर्ह्यत्वमित्युभयमर्थादेव लभ्यते इत्यपरमनुकूमित्यलं प्रसङ्गागतप्रपञ्चनेति ॥६/४/३४! कुसीदादिकट् ||६|४|३५|| अर्गृहति ग || ६ |४ |३४|| ०प्र०-तमिति द्वितीयान्ताद् वृद्धिशब्द5 वर्जिताद् गृहणत्यर्थे इकण् प्रत्ययो भवति । योऽसौ गृहणाति स चेदन्यायेन ग्रहणाद गर्यो निन्द्यो भवति । द्विगुणं गृह्णाति द्वैगुणिकः । गुणिकः । वृधुष वृद्धि गृह्णाति वार्धुषिकः । अल्पं दस्खा प्रभूतं गृणन्नपन्यायकारी निन्द्यते । 10 अबृद्धेरिति किम् ? वृद्धिं गृह्णातीति वाक्यमेव । गर्ने इति किम् ? दत्तं गृह्णाति ||३४|| श०म० न्यासानुसन्धानम्-अवृद्धेः । तिमिति संबध्यते, यतीति शत्रन्तस्य सप्तम्यन्तम् तच पूर्ववत्क्रिययेव (आख्यातेनैव) निर्दिश्यते वृत्तौ विग्रहवाक्ये च । 15 गर्ध इति प्रत्ययान्तस्य प्रत्ययार्थभूतस्य कर्तुर्वा विशेषणं तदाह-योऽसौ गृह्णाति स चेदन्यायेन ग्रहणादू गर्यो भवति इति । पाणिनीये च द्विगुणार्थं दातुरेव त०प्र०-तमिति द्वितीयान्तात् कुसीदशब्दाद 50 ग गृहणत्यर्थे इकट्प्रत्ययो भवति । कुसीदं वृद्धिस्तदर्थं प्रव्यमपि कुसीदम् । तद्गृह्णाति कुसीदिकः । कुसीदिकी। टकारी उत्यर्थः ||३५|| स्वम्, इह च द्विगुणं गृहतः तन्मते तादृशबुद्ध्या दानात् प्रभृत्येव गताप्रतीतिरिह च ग्रहणानन्तरमित्येता20 वानेव विशेषः । तन्मते च द्विगुणार्थे द्विगुणपदस्य लक्ष णाऽपि समाश्रयणीया भवति, तेन च ते निन्दातिशयप्रतीतिरूपं प्रयोजनमाहुः, स्वमते च - अतिगस्यापि गत्वव्याप्यत्वादेव लाभ इति जघन्यवृत्तिसमाश्रयणं परित्यज्यते । द्विगुणं दत्तापेक्षया द्विरावृत्तं गृह्णाति वैगुणिकः, 25 एवं त्रिगुणं गृह्णाति त्रैगुणिक इति । वृधुषीशब्दस्यापरिचितत्वात् तदर्थबोधनाय वृद्धिमित्युक्तम्, न ततः प्रत्ययः । वृधुषीशब्दश्च प्रयुक्तधनपोषी शब्दस्थाने पृषोदरादित्वात् साधुरिति केचित् । पाणिनीयाश्च वृद्धिशब्दस्यैव वृधुषशब्दमादेशं विदधति, न खवृद्धेरिति सूत्रे पठन्ति । 30 तथा च वृद्धिशब्दस्य न प्रत्ययान्तं रूपमिति समानमेव । वार्धुषिकशब्दविषये नागेशेन विवरणे "योऽस्यवृद्धिदानमङ्गीकृत्य परकीयं धनं गृहीत्वा बहुवृद्धयेऽन्यस्मै प्रयच्छति तत्रायं प्रयोग इति केचिदित्युक्तम् । अत्र निन्दायाः कारणं विवृणोति - अल्पं दखा प्रभूतंगृह्णनपन्न्यायकारी 35 निन्द्यत इति । यः किलाधमर्भः ऋणं गृहीत्वा बहोः कालादनन्तरं प्रत्यर्पयति, ततो द्विगुणग्रहणस्य कचित् त्रिगुणग्रहणस्य च स्मृत्यादावनुमतत्वेन तादृशस्थले ३५ सिद्ध हेमचन्द्र० श०म० न्यासानुसन्धानम् - कुसी० । कुसीदशब्दस्यार्थमिह ग्राह्यं सूचयति कुसीदं वृद्धिरिति । 55 दत्तस्य द्रव्यस्य कलान्तरं वृद्धिरित्युच्यते तदेव च कुसीदशब्दवाच्यम् । यद्यपि "कुसीदार्थ प्रयोगो वृद्धिजीवने " (अभि० चि० कां० ३, प्रलो० ५४४ ] इत्यभिधानचिन्तामण्यनुसारं वृद्धया जीवने उत्तमर्णव्यवहार एवं कुसीदशब्द इति लभ्यते, परन्तु वृद्धावपि तत्प्रयोगः प्रामाणिक- 60 विधीयते तादर्थ्यात् तत्र कुसीदशब्दस्य निरूढा लक्षणा वा । तत्र पुनर्लक्षणमाह-तदर्थ द्रव्यमपि कुसीदमिति । वृद्धयर्थं दीयमानं द्रव्यमपि कुसीदशब्देनोपचारात् कथ्यते इत्यर्थः । तद् गृह्णातीति । एवं च ऋणग्रहीताऽधमर्ण एवात्र कुसीदिक उच्यते, तस्यापि निन्यत्वमेव । यो 65 न्यायं करोति स इव योऽन्याय सहते तस्यापि निन्य स्वस्यौचित्यात् । पाणिनीयमतेऽपि कुसीदशब्दे एवमेव लक्षणा क्रियते, किन्तु तत्र दातुरेव प्रत्ययार्थतेति कुसीदिकशब्देनोत्तमर्ण एव निन्यत्वेनोच्यते इति भेदः । टकारस्याप्रयोगादाह-टकारो ङयर्थ इति । तेन स्त्रियां 70 टिवान्हीः कुसीदिकीत्युक्तम् ||६|४|३५|| । दशैकादशादिक ||६|४|३६|| त०प्र०मिति द्वितीयान्ताद् दशैकादश · "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296