Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 235
________________ -- mer -on- m annaam-en पा... स. ३१.] श्रीसिदहेमचन्द्रशम्दानुशासने षष्ठोऽध्यायः । २७१ क्षेति सर्वलिमप्रकृतिविशेषणत्वे बापामाव इति भावः। बादरिकः । श्यामाकिकः । मेवारिकः ॥३०॥ ६४॥२८॥ २० म० न्यासानुसन्धानम्-रक्ष। तमित्यपरेर्मुखपार्थात् ॥६॥२९॥ नुवर्तते। शमन्तेन वर्तमाना क्रिया कप्यते इति वृत्ती 40 रक्षति उम्छतीत्यर्थवर्णनम् । समाजो मनुष्णां संघः, तं १० प्र०-परिशम्दा यो मुखशब्दः पार्श्व रक्षति सामाजिकः। समवायोऽपि संघसामाम्यमेव । नगरं 5 शम्दा तदन्ताद् द्वितीयान्ताद् धर्तरी इत्यर्थे रक्षति, संनिवेश (समीपस्थ) रक्षति इति विग्रहः । बदराणि इकण प्रत्ययो भवति । परिमुखं वर्तते पारि- प्रसिद्धफलानि । श्यामाकं धान्यविशेषः नोवारोऽपि स मालिका परिपावं वर्तसे पारिपाश्विकः । एव। उनः उचयनं संग्रहः। 'उभ्यः कणश भादानम्' 45 परिवर्जने सर्वतोभावे पा । स्वामिनो मुख इति कोशात् प्रत्येकं चयनमुन्यशन्देनोच्यते ॥६॥४॥३०॥ घर्जयित्वा वर्तमानोऽथवा यतोयतः स्वामिमुखं । तो वर्तमान पारिमखिका सेवकः । पवं| पक्षि-मत्स्प-मृगार्थाद् प्रति ॥६॥३१॥ पारिपाश्चिकः ॥२९॥ त० प्र०-समिति द्वितीयान्तेभ्यः पक्ष्यर्थेश. म. न्यासानुसन्धानम्-परेः। समिति भ्यम मत्स्यार्थभ्यो मृगार्थेभ्यश्च प्रत्यर्थ इकणू वर्तते इति च संबध्यते । परिश्चन्दस्य व्यर्थकतया परिमुख-प्रत्ययो भवति । पक्षिणो हन्ति पाक्षिकः ! 50 शम्देन कोऽयों ग्रामः इति संशये आह–परिवर्जने मास्तिकः । मागिकः । अर्थग्रहणात् तत्पर्यायेभ्यो 15 सर्वतो भाये घेति ! उभयोरप्यर्थयोर्ययोपयोग ग्रामत्व-विशेषेभ्यम भवति । शाकुनिकः। मायूरिकः । मिति भावः । तथा च पारिमुखिकस्वार्थमाह-स्वामिमोतिरिका । मैनिकः । शाफरिकः । शाकु. मुखं वर्जयित्येत्यादि । स्वामिनो मुखवर्जने कारणय लिकः । हारिणिकः । सौकरिकः । मेयसंभवति मक्तिविरक्तिश्च । भक्तब न सदा मुखमेवाव- का । अथाजिमान हन्ति अनिमिषान हन्ती-55 लोकतेऽपि तु कार्ये लग्नस्तिष्ठति, सम्मुखे तिष्ठनपि रष्टि त्यत्र कस्मान्न भवति ? मैतम्मत्स्येत्यस्य 20 मधः पातयनाशां प्रतीक्षते। सिक्कोऽपि ययाचित् समयं । स्वरूप न विशेषो न पर्यायः अपि स्वसाधायापयन् स्वामिमुखं वर्जयति, नासो मामवलोकयेदिति । एवं रणं विशेषणं यथा जिमगा भुजगाः अनिमिषा स्वामिनो मुग्यानुसारमपि वृत्तिभक्तस्य विरक्तस्य च संभवति । देवा इति ॥३१॥ भत्तः क. विनवानुकूलाचरणाय सर्वदा मुखेजितमवलो स्यस्तिष्ठति। एवं विरक्तोऽपि कदाऽस्य कीदृशी टिर्म- । श०म० भ्यासानुसन्धानम्-पक्षिा समिति 60 25 मोपरि स्यादिति परिचयाय मुखवमलोकयस्तिष्ठति । पारि- संबध्यते । 'प्रति' इति शत्रन्तस्य इन्तेः सप्तम्यन्तम् । पाधिकेऽप्येवमेव योजनीयमित्यतिदिशति, एवं पारिपा-| विग्रहश्च वर्तमानान्तकिययेव पूर्ववत्, कालस्य नाविवक्षाऽपि श्चिक इति । विशेषचाय विरक्तस्य वर्जनपक्षोऽनुरक्तस्य | पूर्ववदेवेति कालप्रयेऽपि प्रत्ययः । अत्र स्वरूपात, पर्यासर्वतो भावपक्ष इति । विरकः कथमपि सामीप्यं त्यक्त- | याद , विशेषाच विधिः। तत्र: स्वरूपमुदाहरति-पक्षिणो मिच्छति। अनुरक्तः सर्वदा सामीप्यमिच्छतीति। हन्ति पाक्षिक इति । इकणि, अन्त्यस्वरादिलोपः, आदि-65 "प्रायेण भूमिपतयः प्रमदा लताच, यः पार्थतों | स्वरवृद्धिश्च । मत्स्यान् हन्ति मात्स्यिकः अत्र मात्सिक यसति तं परिवेष्टयन्ति ।" इति नीतिमनुसत्य पाश्वभजनस्य मनसय पान | इति यकाररहितः पाठो बृहदश्वृत्तिपुस्तके संप्रत्युपलभ्यते स मानरामवर्षकत्वात ६४।२९॥ नोचितः, यतो " मत्स्यस्य यः" [२.४.८७.] इति । ज्यामेव यलोपविवानं दृश्यतेऽतो यलोपाप्राप्तेः। मृगान् रक्षदुञ्छतोः ॥६॥४॥३०॥ | हन्ति मागिकः। स्वरूपाद् विधिस्तु स्वभाषादेव स्वं 70 त. प्र-तमिति द्वितीयान्ताद रक्षति रूपं शन्दस्य इति न्यायाच । पर्यायेभ्यो विशेषेभ्यन 35 उम्छति साथै इकण् प्रत्यया भवति । समाज | विधानं साधयति-अर्यग्रहणात् तत्पर्यायेभ्यो विशेष रक्षति सामाजिकः । सामवायिकःनागरिकः।। भ्ययेति । पश्चि-मस्य-मृगादिल्युक्त एवोदाइतप्रयोगेष सिख वानिवेशिकः । मदरायुज्छति उचिनोति | अर्थग्रहणेन तदर्थवाचकास्तपर्यायशम्याः, तदर्थभूता विशे. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296