Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 236
________________ कलिकालसर्पशमीमचन्द्रसरिभगवत्मणीते [पा. ४. सू० ३३. ] 'पाच ग्रहीतुं शक्यन्ते इति तेभ्यः सर्वेभ्योऽपि भवति । वा परिपन्थादेशः। तेन परिपन्थं गच्छति परिप्रत्ययः इत्यर्थः । तत्र पक्षिशब्दस्य शकुनिः पर्यायः, | पन्थं पश्यति इत्याधपि भवति ॥३२॥ 40 मयूर-तित्तिरी विशेषौ। मत्स्यस्य मीनः पर्यायः शफर- श. म. न्यासानुसन्धानम्-परि० । अत्र शकुलो विशेषौ, मृगस्य हरिणः पर्यायः सूकर-न्यडू- चकारः प्रत्ययार्थान्वयीति, तेनार्थान्तरस्य पूर्वसूत्रोक्तस्यापि 5 विशेषौ। आरण्यकचतुष्पारसु हरिणेच वृत्तदर्यर्थो मृगशब्दः, समुच्चयादाह-म्नति चार्थ इति । अत्रापि परिवर्जनार्थः सर्वतो तत्रारण्यकचतुष्पाजावेईरिणोऽपि विशेष एव, द्वितीयस्यैव | भावार्थश्च गृह्यते । तत्र वर्जनार्थे पथः परीत्यर्थेऽव्ययीभावः, पर्यायः । तथैव चोदाहरणानि-शाकुनिक इत्यादीनि । पन्थानं परि (परितः) इत्यर्थेऽत्र निर्देशसामर्थ्यादेव समासः। 45 अजिक्षागानिमिषशब्दयोरपि मत्स्यार्थ प्रयोगदर्शनात् ताभ्या आद्यपक्षे क्रियाविशेषणत्यात् कर्मत्वेन द्वितीया, द्वितीयपक्षेच मपि प्रत्ययः स्यादिति शङ्कते-अथाजिझगान् हन्ति, गन्तव्याध्यवाचकत्वेन कर्मत्वमिति विवेकः । तथा च पन्थानं 10 अनिमिषान् हन्ति इत्यत्र कस्मान्न भवतीति । वर्जयित्वा व्याप्य वा स्थितः पारिपन्थिकश्चौरः । एवं हन्तीउत्तरयति-नेतग्मत्स्येत्यस्य स्वरूपमित्यादि । स्वरू- त्यर्थेऽपि योजनीयम् । नेदं प्रत्ययसन्नियोगेन पथः, पन्येति पातू-पर्यायाद् विशेषाच विधिरिति प्रतिपादितं प्राक् । निपातनमपि तु (पतस्मान्निपातनात्) प्रत्ययं विनाऽपि 50 अजिझानिमिषशब्दयोः मत्स्यस्वरूपस्वाभावः स्पष्ट एव, परिपन्थशब्दप्रयोगः सिद्धयतीत्याह-अत एव निर्देशात् पर्यायवमपि कोशेषु न दृश्यते । मत्स्यविशेषोऽपि नेतन्नाम्ना परिपन्थशब्दस्येकणोऽन्यत्रापि या परिपन्थादेश 15 कनिदिति नास्ति प्रत्ययप्राप्तिरित्यर्थः । इति । तत्फलमाह-तेन परिपन्थं गच्छतीत्यादि । वृत्तेननु तदा कथमनयोः शब्दयोमस्याथै प्रयोगः १ इति । रन्यत्रापि वैकल्पिकः प्रयोग इति भावः । अन्यश्चायमोंचेदवाह-अपि स्वसाधारण विशेषणमिति । असाधा- | अन्यथैव साधितः स च प्रक्रियामेदनिबन्धन इति नेहो- 55 रणं तन्मात्रवृत्तिविशेषणं च्यावर्तकशब्द इत्यर्थः । तत्र च्यते ।।६।४।३२|| दृष्टान्तेन प्रकृतमर्थ द्रढयति-यथा जिलगा भुजगा परिपथात् ॥६॥४॥३३॥ 20 अनिमिषा देवा इति । कुटिलगामित्वस्य सर्पमात्रवृत्तिस्वादसाधारण्यम् । एवमनिमेषनेत्रत्वस्य देवमात्रवृत्तित्पाद त०प्र०-तिष्ठतीति वर्तते । परिपथशब्दाद साधारणत्वम् । अत्रायमभिसन्धिः त्रिधा चतुर्वा वा शन्दामा दितीयान्तात् तिष्ठत्यर्थं इकण प्रत्ययो भवति । प्रवृत्तिदृश्यते, जातिनिमित्ता गुणनिमित्ता, क्रियानिमित्ता, परिर्षर्जने सर्वतोभावे वा । पथः परि सर्वतः 60 मतान्तरे यदृच्छानिमित्ता चेति । यथा गौरिति जाति | पन्थानं वा परिपथम् । परिपथं तिष्ठति 25 प्रवृत्तिनिमित्तकः शब्दो गोत्वप्रवृत्तिनिमित्तकस्वात् । शुक्ल पारिपथिकः । पन्धानं वर्जयित्वा च्याप्य वा इत्यादिर्गुणप्रवृत्तिनिमित्तकः । पाचक इत्यादिः क्रियाप्रवृत्ति तिष्ठतीत्यर्थः !३३|| निमित्तफः । यहच्छाप्रवृत्तिनिमित्तश्च डिस्थ-डवित्यादि. श०म० न्यासानुसन्धानम्-परि तिष्ठनिरर्थकः । तत्र पर्यायग्रहणे यत्प्रवृत्तिनिभिसकः शब्दः । तीति वर्तते इति । पूर्वसूचे चकारेणाकृष्ट धनतीतीह 65 तत्प्रवृत्तिनिमित्तक एव तत्पर्यायोऽपि ग्रहीतुं शक्यते। नानुवर्तते अचानुकृष्ट नोत्तरत्र इति न्यायादितिभावः। 30 मत्स्यशब्दच जातिप्रवृत्तिनिमित्तक इति तादृश एव ! पन्थादेशनिपातनवर्ज सर्व यद्यपि पूर्ववदेव, तथापि तत्पर्यायः स्यात् । अजिमानिमिषशन्दौ च गुणक्रियाप्रवृत्त्या नतीत्यस्यासम्बन्धोऽपि योगविभागप्रयोजनम् । परिरिहाषि मत्स्यार्थमाहतुर्न तु जातिप्रश्वत्येति न पर्यायौ, विशेषत्वं पूर्ववदेवोभयार्थ इत्याह-परिवर्जने सर्वतोभावे वेति । स्वप्रसिद्धमेवेति ताभ्यां न प्रत्यय इति ६/४१३१६ तदनुसारं परिपथशब्द व्युत्पादयति-पथः परि सर्वतः 70 पन्थानं वेति । पूर्वत्र "पर्यपाडयहि " [३.१.३२. परिपन्यात् तिष्ठति च ॥६॥४॥३२॥ इति, “पर्यपाभ्यां वज्ये"[२.२.७१.1 इति विहितपञ्चम्यन्ते. तक प्र०-परिपथशम्याद द्वितीयान्तात् । नाव्ययीभावसमासः, द्वितीयेऽर्थे च अत एव निपातनात् तिष्ठति प्रति चाथै इकण् प्रत्ययो भवति । परि- समासः । “ऋक्यूः पथ्यपोऽत्" [७.३.७६.] इति पाथं तिष्ठति इन्ति था पारिपन्थिकचौरः। समासान्तोऽत् । तस्माद् इकणि पारिपथिक इति । 75 अत पव निर्देशात परिपथशम्बस्येकणोऽन्यत्रापि । तदर्थमाह-पन्थानं वर्जयित्वा व्याप्य वा तिष्ठ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296