Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 234
________________ २७० कलिकालसर्वाश्रीहेमचन्द्रसरिभगवत्प्रणीते [पा ४. सू० २८. ] भरत्यर्थेऽण प्रत्ययो भवति । कुटिलिकाशब्दे- २७| नावका लोहादिमयी अङ्गाराकर्षणी यष्टिर्वा कुटिला गतिर्वा पलालोत्क्षेपणोऽप्रेयको दण्डो तं अत्यनोलोंमेपकलात् ॥६॥२८॥ वा परिधाजकोशकरणविशेषो धा चौराणां त० प्र०-तेनेति निर्धत्तम् । तमिति निती- 40 5 भौगृहाचारोहणार्थ दामाग्रप्रतिबद्ध आयसोऽ- यान्तात् प्रति अनु इत्येताभ्यां परो यो लोमा किशो वोच्यते । कुटिलिकया हरत्यङ्गारान् शब्दः ईपशब्दः कुलशब्दश्च तदन्ताद वर्तते इत्यर्थ कौटिलिकः कारः । कुटिलिकया हरति । इकण्प्रत्ययो भवति । प्रतिलोभं वर्तते प्रातिलोव्याधं कौटिलिको मृगः । कुटिलिकया हरति | मिकः । आनुलोमिकः । प्रातीपिकः । आम्धी पलालं कौटिलिकः कर्षकः । कुटिलिकया पिकः । प्रातिकूलिकः । आनुकूलिकः । अक- 45 10 हरति पुष्पाणि कौटिलिकः परिव्राजकः ।। मकस्यापि वृत्तोंगे प्रतिलोमादेः क्रियाविशेकुटिलिका हरति नावं कौटिलिकचौरः ॥२६ घणवाद द्वितीया । तमिति पुंल्लिङ्गनिर्देशोs संदेहार्थः ॥२८॥ श० म० न्यासानुसन्धानम्---कुटिः । तेन हरतीति संवद्धम् । कुटिलिकाशब्दोऽवक्रार्थकः, स चेह श० म० न्यासानुसन्धानम्-तं प्रत्य० । .. रूढार्थको ग्राह्यः। रुढिश्च बहुधेति तां परिचाययति-कुटि-समिति समर्थविभक्तिनिर्देशात् प्रकरणप्राप्ता तृतीयाविभ- - . लकाशब्देनाओवक्रेत्यादिना। तथा च पञ्चा• कुटिलिका किरिह न संबद्धमहतीत्यत आह-तेनेति निर्वत्तमिति । यथासम्भवमुक्ता ! पाणिनीये वै सिद्धान्तकौमुद्यां तु शब्द- तमिति द्वितीयान्तनामोपस्थापकम् : नाम्नः साक्षात्कयने च कौस्तुभानुसारं "कुटिलिका व्याधानां गतिविशेषः, कर्मा सामान्यतो द्वितीयाविभक्तरेवोपस्थापकम् । तस्याश्च प्रत्ययरोपकरणभूतं लोहं च" इति द्वावेवार्थी लिखितौ। यध । त्वेन तदन्तविधिना द्वितीयान्तादित्यर्थो भवति । प्रत्यनुम्यां चोदाइतम् , कुरिलिकया हरति मृगानजारान् चा कौटिलिको | परा लोमोपकूलशब्दाः क्रमेण प्रतिकूलानुकलार्थकाः इति ध्यायः करिश्चेति । स्वमते च मृगस्येव गतिः कुटिलिका- सर्वेषां समानार्थत्वमेव । व्युत्पत्तिस्तु प्रतिगतं लोम यत्र, शब्देनोक्ता। अन्ये च प्रयोऽर्था अधिका एवोक्ताः, तथैव अनुगतं लोम यत्र, प्रतिगता आपो यत्र, अनुगता भापो च पयोदाहरणानि प्रदत्तानि । स्पष्ट सर्वम् ।।६।४२६॥ यत्र, प्रतिगतं कुल यत्र, अनुगतं कुलं यत्रेति । एषु विग्रहेषु प्रतिलोमानुलोमप्रतीपान्धीपप्रतिकलानुकलशब्दाः साधवः । ओजासहोम्मसो वर्तते ॥ २७॥ मातेलोमानुलोमयोः पात्यन्ववात् साम-लोम्मः' [७.३.८२.] 60 ओजस सहस् अम्भस् इत्येतेभ्यस्तृतीया-शत अः समासान्तः, प्रतीपान्वीपशब्दयोः "ऋपः म्भ्यो वर्त इत्यर्थे इकण प्रत्ययो भवति । पथ्यपोऽत्" [७.३.७६.] इत्यत् समासान्तः, इयन्तरप्रतिरात्मयापना चेष्टा था | ओजसा बलेम नवोपसर्गादप ईपू" [३.२.१०९.| इतीपादेशच । वर्सरी औजसिकः सहसा प्रसहनेन पराभि मनु धृतधातोरफर्मकरवेन तयोगे द्वितीयाऽसंभवात् भवेन वा साहसिकः। अम्भसा जलेन आम्भ- प्रतिलोम वर्तते इत्यादिविग्रहः कथमिति चेदवाह-अकर्म-65 सिकः ॥२७॥ | कस्यापि वृत्तरित्यादि । तथा च "क्रियाविशेषणात्" श० म० भ्यासानुसन्धानम्--ओजः । तेनति (२.२.४१.] इति द्वितीया, न तु फर्मणि द्वितीयेत्यर्थः । 30 विध्यते । वर्तते इति प्रत्ययार्थः, सस्य च वर्तमानकोलिका | ननु सर्वत्रेदृशस्थले 'सामान्ये नपुंसकम्' इत्यनुशासना- . वृत्तिरर्थः । तत्र वृत्तिः कः पदार्थ इत्याकालायामाह-वृत्ति- नुसार नपुंसकेनव निर्देशो ग्रन्थकृतां शैलीसिद्धः। तस्य रात्मयापना चेष्टा वेति । आरमनः-स्वस्य, यापना- लिङ्गसर्वनामत्वेन तथानिर्देशे सर्वेषां पुंलिङ्गादीनां ग्रहणे 70 निर्वहण समवस्थापन-सत्तयाऽवधारणं वा, चेष्टा चैतन्या- सौकात । पुंलिङ्गनिर्देशे तु पुंलिङ्गस्यैव ग्रहणं स्यादिति विष्करणमित्यर्थः । उदाहरति--ओजसा-बलेन पर्तते चेदत्राह-तमिति पुंल्लिङ्गनिर्देशोऽसम्देवार्थ इति । 35 औजसिक इति । घोषः करणफारमनिर्वहणपसा, तत्थर- | अदिति नपुसकनिर्देशे प्रथमान्तमिदं द्वितीयान्त अति संवेहः कवेटावानिति या घोंधः । एवमन्यत्रापि गोष्यभू स्यादिति निक्लये एलिशानिर्देशो न त्वा तस्य विर "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296