Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 232
________________ २६८ कलिकालसर्वशश्री हेमचन्द्रसूरिभगवत्प्रणीते [ पा० ४. सू० २१. ] आयुधिकः । आयुधिका । आयुधादिकेकणोः | जीवनसाधनस्त्रं स्पष्टम् । कैयटे तु " व्रातेन जीवति " मियां विशेषः ॥१८॥ ! श० म० भ्यासानुसन्धानम् - आयुधा० । चकारेण पूर्वसूत्रोक्त इकः समुचीयते । तस्येहेकेकणोः 5 कृतयो रूपे मेदाभावेनेयस्य विकल्पेन विधाने पक्षे औरसगिनेणाऽपि गतार्थता संभवतीत्याशङ्कय रूप एव भेदं सूचयति-- आयुधादिकेकणोः स्त्रियां विशेषः । इके सति स्त्रियामापि आयुधिकेति भवति, तदेव चेष्टम्, इकणि तु स्त्रियां ङीः स्यात् । किञ्च, बहुमोहौ आयुधिका 10 भार्या यस्येति विग्रहे पुंवत्त्वे आयुधिकभार्य इति रूपं भवति, इकणि तु " तद्धितः स्वरवृद्धिहेतुररक्तविकारे " [ ३.२.५५. ] इति पुंवस्वनिषेधादायुधिकी भार्य इति स्यादित्यपि विशेषः ||६|३|१८|| मातादीनम् ||६|४|१९ ॥ ० प्र० प्रातशब्दात शेन जीवत्यर्थे इनञ् प्रत्ययो भवति । नानाजातीया अनियत वृत्तयः शरीरायासजीविनः संघा व्राताः । तत्साहचर्यात् तत्कर्मापि व्रातम् । शेन जीवति व्रातीनः । कारो वृयर्थः । सेन 'तद्धितः स्वरवृद्धि०' 20 [३.२.५५.] इत्यादिना पुंवद्भावो न भवति । ब्रातीनाभार्यः ||१९|| 15 श० म० न्यासानुसन्धानम् - व्राता० । तेन जीवतीति संबध्यते । तथा च तृतीयान्ताद् व्रातशब्दा जीवत्यर्थे ईमम् इत्यर्थः । वातशब्दस्य लोके संघ25 याचकत्वेन प्रसिद्धेः निरुपपद ( केवल ) संघातार्थस्य जीवनसाधनत्वासंभवात् किमर्थकोऽयं बातशब्द इत्याकायामाह - नानाजातीया इत्यादि । अत्र नानाजातीया इति कथने नैकजातिक्षत्रियादिसंघ निराकरणम्, अनियता अनिश्चिता वृत्तिः एकत्र स्थितिर्येषां तेऽनियतवृत्तयः, अनेन विशेष30 णेनायुधजीविसंघम्यावृत्तिः तेषां स्थितेर्नियतत्वात्, शरी [ [ पा० सू० ५.२.२१.] इति सूत्रीयमहाभाष्यव्याख्यायां खातानां कर्मव्रातमित्यथेऽत्रैव सूत्रे निपातनादीयं बाधित्वा 40 तस्येदमित्यर्थेऽणित्युक्तम् । तथा च नोपचारोपयोग इति तदाशयः । वातशब्दस्य स्वत एवादिस्वर वृद्धिमत्त्वेन serरस्य वैयर्थ्यं प्रत्यये इत्याशङ्कय वृद्धयर्थत्वमेवेत्याहअकारो वृद्ध्यर्थ इति । ननु वृद्धिरिह स्वाभाविकीति चेदाह - तेन " तद्धितः स्वरवृद्धिहेतु ० " [ ३.२.५५. ] 45 इत्यादि । अत्र बहुव्रीहौ ब्रातीनां भार्या यस्येत्यर्थे पूर्वपदपुंवद्भावस्य " तद्धितः स्वरवृद्धि ० [३.२.५५.] इति निषेधः । स च त्रकारस्य प्रत्यये सत्वं विना न स्यात् तं विना तद्धितस्य स्वरवृद्धिहेतुत्वाभावात, तथा च वृद्धिस्वरूपोपधायकनिमित्तत्वं सकारस्य न फलोपधायकत्व - 50 मिति केचित् । वस्तुतस्तु पर्जन्यवलक्षण प्रवृत्या वृद्धिफलोपधायकत्वमप्यस्त्येवेति ||६|४|१९|| निर्वृत्तेऽक्षद्यूतादेः ||६|४|२०| त० प्र० - अक्षद्यूत इत्येवमादिभ्यस्तृतीयातेभ्यो निर्वृत्तेऽर्थे इकण् प्रत्ययो भवति 1 55 अक्षधूरोन निर्वृत्तमाक्षपूतिकं वैरम् । जाङ्घाप्रहतिकं वैरम् | अक्षत जवाहत जामहत जङ्घामहार पादस्वेव पादस्वेदन कण्टकमर्द कण्टकमर्दन शर्करामर्दन गत आगत गतागत यात उपयात 60 यातोपयात गतानुगत अनुगत इत्यक्षद्यूतादिः ॥२०॥ श० म० न्यासानुसन्धानम् - निर्वृ० । तेनेति इकणिति च संबध्यते । तेन तृतीयान्तेभ्योऽक्षद्यूतादिशब्देभ्यो निवृत्तेऽर्थे इकण् भवतीत्यर्थः । अक्षसाधनकं 65 द्यूतंमक्षयतं तेन निर्वृत्तं संपन्नं वैरम् आक्षधूतिकम् । या प्रतमाधातो जङ्घाप्रहतं तेन निर्वृत्तं जाङ्घापहतिकमिति ||६|४|२०| रायासेन कायपरिश्रमेण जीवन्तीति शरीरायासजीविनः संघाः | समूहाः, एवं च नानास्थानाद् गतागतं कुर्वन्तो विभिन्नजातीयाः कस्पितसमूहा भारवहनादिकर्म कुर्वन्तो जना माता इति । ईशस्य प्रातशब्दार्थस्यापि न जीवनसाध 35 नत्वं साक्षादित्यत आह-तत्साहचर्यात् तत्कर्माऽपि बातमिति । तेन संघेन साहचर्ये नियतसंबन्धः तस्मात् तेषां कर्माऽपि वातशब्देनोपचर्यते इत्यर्थः । तस्य च | संमूर्छिमम् ||२१|| मावादिमः ||६|४|११ ॥ १० प्र० - भाषयाथिनस्तेन निर्वृत्तेऽर्थे इमः 70 प्रत्ययो भवति । पाकेन निर्वृत्तं पाकिनम् । सेकिमम् । स्यागिमम् । रोगिमम् । कुट्टिमम् । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296