Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
२६६.
कलिकालसर्वशनीमचन्द्रसरिभमवत्मणीते [पा. ४. स. १२. ] मसानम्-अपि तु व्यञ्जनविशेष प्रतिपादकाः शन्दा एव | सुवर्णनिकषोपलः, औषधपेषणपाषाण । भक्ष्य. सखानवाचका इति तेभ्यो एवं प्रत्ययो यथा स्यादिति । थः, दना चरति दाधिकः । शारिका जाति ॥६४il.
॥११॥
० म० भ्यासानुसन्धानम्-चरति० 1 40 तरति ॥४९॥
सकृदुश्चरितः शब्दः सकृदेवार्थ गमयति इति चरति०प्र०-तेनेति तृतीयान्तात् तरत्यर्थ इकण । शब्द एकामेव क्रियां गतिरूपां भक्षणरूपां वा कथयेदिति प्रत्ययो भवति । उडुवेन सरति औदुविकः। प्रकृते कोऽर्थ इत्याशङ्कायामाह-चरतिरिह गत्यर्थों काण्डप्लषिकः । शारप्लविकः । गौपुच्छिकः॥९भक्ष्यार्थच गृयते इति । भक्ष्यार्थ इत्यस्य मक्षणार्थ
श० म० न्यासानुसन्धानम्-तरित० ।। इत्ययः । भक्य ह भक्षणाय वस्तु, न तु किया 145 तेनेति वर्तते । सामर्थ्याच तरणसाधनादेव प्रत्ययः, तस्यैव भवतीति-भक्ष्यार्थ इत्यपपाठः प्रतिभाति, भक्षार्थ इति 10 तरणे करणवात । उहवेन तरतीति । अन्वत्र उपायुज्यते । भक्षणं मक्ष इति भावे घमा भक्षशब्दस्य शब्द एवोपळभ्यते क्षुदनौकायां तृणादिनिर्मिते तरणसाधने
क्रियावाचकत्वसंभवात् । अथवा भक्ष्यमों विषयो यस्येति वा । 'अभिवानचिन्तामणौ तु 'उडुपः प्लवः' [३.
विराम भक्ष्यार्थ इति पाठोऽपि समर्थयितुं शक्यते । उदा५४३.] इत्यस्य टीकायां "उपक" [उणा० ३११.]
हरणावसरे च 'भक्ष्यर्थ' इति पाठो दृश्यते स चोचित 50 इस्युक्ततयाऽपि उडुपशब्द एनोपलभ्यते । उहुनि स्वस्प
एवेति तदनुरोधेनात्रापि स एव पाठोऽनुसंधेयो लेखका15 बलाशये पाति-रक्षतीति अपचन्दव्युत्पत्तिरपि कोशादी
प्रमादान्मुद्रक प्रमादाद् वा अटिरियम् । गतिरिहोपलक्षणं रयते टीकासु । 'उडव'शब्दोऽप्येवं व्युत्पादपित शक्यते. व्यवहारसामान्यस्य, तथा च हास्तिक-शाफटिकेति प्रयोगयोउनि स्वल्पजलाशये बाति-गम्छतीति । किमत्र साधीय
ईस्ति-शकट्योः स्पष्टतो. गतिसाघनत्वम् , घाण्टिकाऽऽकषिइति लश्यकचक्षुष्का एव जानीयुः । काण्डप्लवेन, शर
कयोः घण्टा-Sऽकषयोः न गतिसाधनस्वमपि तु तत्तयव-55
हारसाधनत्वमेवेति ताभ्यामपि प्रत्ययो भवति । षष्टया प्लवेन, गोपुच्छेन (गोः पुच्छं गृहीत्या) तरतीत्येवं 20 विग्रहः ।।६।४।९।।
चरतीत्यस्य धण्टामादाय चरति, आकषेण चरतीत्यस्य
आकषमादाय चरतीति प्रतीतिजनकत्यम् । तथा च घाण्टिकानौ-द्विस्वरादिकः ॥६।४।१०।। ऽऽकषिकयो, यो व्यवहारो वाणिज्यादि-तत्तत्साधनत्वेन - त० प्र०-नौशब्दाद् द्विस्वराध नाम्नस्तृ- चरति प्रति करणत्वं घण्टा-ऽऽकषयोः सिद्धम् । आकष- 60 तीयान्तात् तरत्यर्थे इकः प्रत्ययो भवति । शब्दोऽपरिचितार्थ इति तदर्थ परिचाययति-आकष:
तरति नाविकः। नाविका । द्विस्वरः, सुवर्णनिकषोपलः, औषधपेषणपाषाणभेति । सुवर्ण25 घटिका । प्लविकः । प्रतिकः । बाहुकः । क्रय-विक्रयव्यवहारी तत्परीक्षणार्थमाकषमादायव चरति । बाहुका ॥१०॥
| एवं वेद्योऽपि तमादायव चरति, तं विना प्रथमस्य सुवर्णश० म० भ्यासानुसन्धानम्-नौतिः। नौः परिचयाभावो द्वितीयस्यौषधिप्रयोगाभावश्च स्यात् । 65 प्रसिद्धा तरणसाधनम् । द्विस्वरेषु घट-प्लव-दति-बाहवः | भक्ष्यथप्रयोगमुदाहरति-ध्ना चरतीति । दधि प्रसिद्ध
तरप्पसाधनानि । तेभ्य इके घटादिषु आदिस्वरवृदयभावः मेव । शृङ्गबेरमाकम् । एतयोर्भक्षणसाधनवमौपचारिफ30लियामाप् इति इकणी विशेषः । नावा, घटेन, प्लवेन, / मेवासाधारणकारणस्वाभावात् ॥६॥४॥११॥ बाहुभ्यां तरतीति विग्रहः ६।४।१०।।
पदेरिकट् ॥६४॥१२॥ चरति ॥६॥१९॥
त० प्र०-पर्प इत्येवमादिभ्यस्तृतीयान्तेभ्य- 70 त० प्र०-तेनेति तृतीयान्तास्थरत्यर्थे कण | धरत्यर्थे इकट् प्रत्ययो भवति । पर्पण परति प्रत्ययो भवति । घरतिरिव गत्यर्थों भक्ष्यार्थच पपिकः । पपिंकी। अश्विकः । अश्विकी । पर्प 35 गंमते । गत्यर्थः, इस्तिना परति हास्तिकः। अश्व अश्वस्थ रथ अर्घ्य व्याल व्यास इति
पाकटिकः। प्राण्टिकः। आकषिकः। आकया | पर्यादिः परशा
"Aho Shrutgyanam"

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296