Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 228
________________ - २६४ कलिकालसर्वशमीहेमचन्द्रसरिभगवत्प्रणीते पा. ४. स. ६. ] प्रत्ययं मन्यन्ते। कौलस्थः। कोपान्त्यः -तित्ति- । इष्ट इति ससष्टयर्थेनैव सर्वत्र निर्वाहः स्यादिति पृथगर्थडीकेन तितिडीकाभिर्वा संस्कृतं तैत्तिडीकम् । निर्देशक प्रत्ययविधानं व्यर्थमेवेति चेन्न, असत्यपि दर्दुलकेण वारकम् । मरण्डूकेम मारण्डूकम् ।। संसमें मिश्रीभावे यत्र संस्कार उत्पद्यते, यथा-औपाच्या अन्ये तु कवयिान्त्यादपीछन्ति । मौद्गम् । यिकः शिष्य इत्यादी तत्रापि प्रत्ययो यथा स्यादित्येवमर्थ 5सारघम् पक्षा तस्यावश्यकत्वात् । संसर्गश्च द्रव्ययोरेव भवति, उपाध्यायस्य श०म० भ्यासानुसन्धानम-कुलस्था। इक विद्योपदेशादिद्वारैव गुणान्तराधायफत्वेन तेन सह संयोगादिणोऽपवाद इति। तेन संस्कृतेऽय सामान्यतो विहितस्ये- संबन्धन मिश्रीभावस्यानुपयोगात् । अथ संसर्गपदेन स्यर्थः । कुल द्विदलानविशेषः, तेन संस्कृतमित्यर्थडण् संबन्धसामान्यमेव विवक्षितम्-न संयोगमात्रम् , अस्ति च 45 कोलस्थ इति । कुलत्थशब्दविषये मतान्तरमाह-अन्येस विद्यादिनाऽपि समवायादिः संसर्गः सर्वथाऽसंबद्धे वस्तुाने 10 कुलत्थशब्दात् सकाराकान्तथकारादित्यादि अय- | उत्कर्षाधानस्यासंभवात् तथा चेदृशेऽर्थेऽपि प्रकृतसूगेणैव भारतक-कुं पृथ्वों लाति ग्रहणातोति कुलम्, सदिव निर्वाह इति संस्कृतेऽयें पृथक्प्रत्ययविधिः व्यर्थ एवेत्युच्यते तिष्ठति ईत्यर्थे कुलथशन्दव्युत्पत्तिः,कप्रत्ययान्तात् स्थाधातोः तन्न, कुलत्थकोपान्त्यादणित्यर्थ तस्यावश्यकत्वात् । कुलथापृषोदरादित्वात् साधु: कुलत्यशब्दः । तथा च प्रत्यय दिभिः कृते उत्कर्ष सत्येव प्रत्यय इप्यते, न तु संबंद्ध-50 संनियोगेन पूर्व रूप परावर्तत इति. कुलस्थशब्दादेव प्रत्यय |मागे, तच विना पृयगर्थनिर्देशं न सिद्धयेदिति तदर्थ 15 इति । तेषामाशयः, परमिदं पाणिनीयादो कापि न पृथगर्थ प्रत्ययविधानमिति ॥६॥३॥५॥ दृश्यते । कोपान्त्यविषयेऽपि मतान्तरमाह-अन्ये त लवणादः ॥६॥४॥ कवर्गोपान्त्यादपीति । तथा च सूने पान्त्यादिति पाठस्तैः कल्प्यते इत्याशयः । तथा च गोपान्त्याद घोपा- त० प्र०-लवणशब्दात् तेन संसष्ट अकारः न्याय भवतीत्युदाहरति-मौद्गम् , सारघमिति । प्रत्ययो भवति । लवणेन संसृष्टो लक्षणः सूपः। 55 20 मुदगेन संस्कृतम् , सारधेन मधुना संस्कृतमिति च विग्रहः लवणः शाकः । लवणा यवागः । लवणशब्दो ७४।४11 द्रव्यशब्दोः गुणशब्दम। तत्र द्रव्यवाची संसृष्टे ॥६॥४॥५॥ लषणशब्दः प्रत्ययं प्रयोजयनि, न गुणवाची । | गुणेन विश्लेषपूर्वकस्य संसर्गस्याभावात् ॥६॥ त० प्र०-तेनेति तृतीयान्तात् संसृष्टेऽर्थे इकण् प्रत्ययो भवति । मिश्रणमात्र संसर्ग इति श०म० न्यासानुसंधानम्-लव० । लवण- 60 25 पर्योकात संस्कृता भेदः । दध्ना संसृष्ट शब्दो द्रव्यशब्दो गुणशब्दचेति । 'पञ्चलवणानि' दाधिकम् । शाइवेरिकम् । पैप्पलिकम् । इत्यादिप्रयोगदर्शनात् तस्य द्रव्यशब्दत्वं द्रव्यवाचकशब्दत्वं प्रतीयते, षटूस रसेषु लवणस्यापि गणनात् तस्य रसरूपवैषिका भिक्षाः ! आशुचिकमन्मम् [५ गुणवाचकस्वमायाति । तत्र च गुणवाचकादसत्यपि प्रत्यये श० म० म्यासानुसन्धानम्-ससृष्टे० ।। गुण-गुणिनोरभेदोपचारस्य शुकः परः इत्यादी दृष्टतया 65 सम्यकसर्जनविषयीभूतत्वमेष संसष्टशब्दार्थ इति मत्वा विनाऽपि प्रत्ययं संसृष्णप्रतीतिः स्यादेवेति व्यर्थमिदं 30 पूर्वोक्त संस्कृतार्थेन सहास्य गतार्थत्वमिति वैयर्यमाशङ्कयाह- प्रत्ययविधानमित्याशयवानाह-तत्र द्रव्यवाची लषण मिश्रणमात्रं संसर्ग इति पूर्वोक्तात् संस्कृताद | शब्दः प्रत्ययं प्रयोजयति, न गुणवाचीति । तत्र भेद इति । संस्कृतार्थस्य सत उत्कर्षाधानस्य, मिश्रण- १ प्रकृतोपयोगि कारणमाह-गुणेन विप्लेषपूर्वकस्य ममसंमेलन-मात्रार्थकात् संसृष्टार्थात् भेदः पार्थक्यमिति नास्य | स्याभावात इति । गुणो हि द्रव्यद्वारैव द्रव्यान्तरेण 70 गतार्थत्वमित्यर्थः । संसृज्यते तस्य द्रव्याश्रितत्वनियमात् । संसर्गश्च विश्लेष35 नन्वेवं संसष्ट इत्यस्य व्यापकत्व, संस्कृतार्थस्य पूर्वकः संबन्धः, तस्य च द्रव्येण सहन विश्लेषः संभ व्याप्यत्वम् , संस्कृतार्थेऽपि भ्यादिना संसर्गेणय गुणमाघी- वतीति तस्य (गुणस्य) स्वतः संसर्गोऽपि न भभवतीत्यर्थ: यते, तथा च गुणाधाने सति असति वा सर्वत्र प्रत्यय | ॥६॥४६॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296