Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 229
________________ [ पा० ४. सू० ८. } श्रीसिद्धमचन्द्रशब्दानुशासने षष्ठोऽध्यायः चूर्ण मुद्गाभ्यामिनणौ ॥६॥४७॥ त० प्र०-आभ्यां तेन संसृष्टे यथासंख्यमिम् अणु इत्येतौ प्रत्ययौ भवतः । चूर्णैः संसृष्टाभूणिंनोऽपूपाः । चूर्णिन्यो धानाः । मुद्गैः संसृष्टो 5 मौद्ग ओदनः । मौद्गी यवागूः ||७|| श० म० म्यासानुसन्धानम् - चूर्ण० । चूर्णमिहानादिपेषणजन्यं तदीयसूक्ष्मावयवरूपं, न तु सुधा, मुद्गशब्दसाहचर्येणान्नरूपस्यैव ग्रहणात् तस्यैवापरेणान्नेन संसर्गस्य योग्यत्वाच्च । अत एव बहुवचनान्तेन विग्रहः 10 चूर्णैः संसृष्टा इति । अत्र मत्वर्थीयनेनापि प्रकृतरूपार्थयोर्लामसंभवेऽनविधानं संसृष्टार्थविवक्षायामिकणो बाबनार्थम् ||६|४|७|| व्यवस्य उपसिक्ते ॥६॥४८॥ प्र०-व्यञ्जनवाचिमस्तृतीयान्तादुप15 सिकेऽर्थे इकण प्रत्ययो भवति । सूपेन उपसिक्तः सौपिक ओदनः । दाधिक ओदनः । घार्तिकः सूपः । तैलिकं शाकम् । व्यञ्जनेभ्य इति किम् १ उदकेन उपसिक ओदनः । व्यञ्जनशब्दो कढया पादौ वर्तते । उपसिक इति 20 किम् ? सूपेन संसृष्टा स्थाली । उपसिक्तमिति । यत्र भोजनार्थमुपादीयते भोज्यादि तदुच्यते न स्थाल्यादि । उपसितं संसृष्टमेव तत्र 'संसृष्टे' [६.४.२.] इत्येष सिद्धे नियमार्थ वचनम् । व्यञ्जनैः संसृष्टे उपसिक्त एव उपसिक्के च व्य25 ञ्जनैरेव । बहुवचनं स्वरूपविधेर्निरासार्थम् ||८|| 광 २६५ | कुतो न व्यञ्जनत्वमिति चेदत्राह-व्यञ्जनत्यमिति रूढमा पाव वर्तत इति । रूढिर्लोकप्रसिद्धिः, सा च सूपादिषु भोजनोपकारिद्रव्येष्वेव तथैव लोक यंकहारादिति भावः । उपसेकोऽपि संसर्गविशेषः एवेति 40 संसृष्टार्थे प्रत्ययेनोपसिक्तार्थोऽपि विज्ञास्यत एवेत्युपसिक्तार्थे पृथक् प्रत्ययविधानमनावश्यकमिति शङ्कते उपसित इति किमिति । उपक्तिग्रहणाभावे संसृष्टार्थ एव प्रस्ययो व्यसनेम्योऽपि स्यादिति सूपेन संसृष्टा स्थालीत्यादावपि प्रत्ययोत्पत्तिः स्यात् सा चानभिमतेत्याह-सृपेन संसृष्टा 45 स्थालीति अयं भावः, उपसिक्तं नाम सिञ्चनेन 'मृदूकृतम्, न च स्थाल्याः सूपसंसर्गात् कश्चन विकारो भवति मृदूभावादिः । संसर्गश्च तस्याः सूपादिनाऽपि संभाव्यत एवेति सौपिका स्थालीति प्रयोगो मा भूदित्येतदर्थमुपक्तिग्रहणमिति । एतदेवान्यथा सूचयति - उपसिकमिति यद् भोज- 50 नार्थमुपादीयते भोज्यावीत्यादि । यथा व्यञ्जनशब्दो रुदया सूपादीनाह तथैवोपसितशब्दोऽपि व्यञ्जनजन्याद्वभावादियुक्त भोज्यपदार्थमेवाह, तौत्र वाच्ये प्रत्ययः स्परनॅयस्यं यथा लभ्यते तदुपपादयति-उपसिक्तं संसृष्ट- 55 स्यानान्यत्रेति विज्ञानार्थमुपक्तिग्रहणमिति । इदं च पर मेवेत्यादिना । श० म० म्यासानुसन्धानम्-व्यज्ज० । व्यज्यतेऽनेनादनादिरस इति व्यञ्जनम्, अथवा व्यज्यते म्रतेऽनेनौदनादिरिति व्यञ्जनम्, तब्य लोकप्रसिद्धयनुरोधेन सूपादिकमेव गृह्यते । तथा चोदाहरति-स्पेनोप30 सिक्तः सौप इति । सूपो द्विदल्पाकः तेनाई कृत इत्यर्थः । दध्नोपसिक्तो दाधिकः, घृतेनोपसिक्तो धार्तिकः । तैलेनॊपसिक्तं तैलिकमिति विग्रहः । उपसेको व्यञ्जनेनैवेति व्यजनैरिति नावश्यकमिति शङ्कते - व्यञ्जनेभ्य इति किमिति १ न केवलं व्यञ्जनैरेवोपसेकोऽपि तु जलेनापि 35 स संभवतीत्याशयेन प्रत्युदाहरति- उदकेनोपसिक्त अत्राय निर्गलितोऽर्थः वस्तुत उपसिक्तार्थेन संस्ष्टार्थतः कोऽपि विशेषो नाभिधीयते संसर्गविशेषस्यैवोपसेकपदार्थत्वात् एवं च उपसिक्तग्रहणं व्यर्थमेव । व्यर्थी - भूतं च तन्नियमार्थं भवति, सिद्ध सत्यारभ्यमाणस्य 60 नियमार्थत्वोपगमात् । नियमश्च द्विघा संभवति--अर्थनियमः प्रकृतिनियमश्चेति । तत्र पूर्वमर्थनियममाह-व्यञ्जनैःसंसृष्टे ( चेत् ) उपसिक पवेति । एवं सति सूपेन संसृष्टा स्थालीत्यत्र प्रत्ययवारणम् । प्रकृतिनियममाह उपसिक्ते ( चेद) व्यजनैरेवेति । तेन- 65 उदकेनोपक्ति ओदन इत्यत्र प्रत्वयवारणं भवति । इत्थं च प्रकृतसूत्रस्थपदद्वयमपि परस्परनियामकमिति विशेयम् । ननु 'व्यञ्जनादुपसिक्ते' इत्येकवचनान्तमेव सूत्रे प्रयुज्यतां बहुवचननिर्देशः किमर्थ इति चेदाह - बहुवचनं स्वरूपविषेनिरासार्थमिति । स्वरूपाद् व्यञ्जन- 70 शब्दाद विधिः प्रत्ययोत्पत्तिः, तस्या निरासार्थम् - वारणार्थमित्यर्थः । बहुवचननिर्देशेन व्यञ्जनविशेषेभ्य एव प्रत्ययो । ओदम इति । नन्दकस्यापि म्रक्षणसाधनत्वसंभवादस्यापि भवति, न व्यञ्जनशब्दादिति भावः । नहि व्यञ्जनशब्दार्थो ३४ सिद्धमचन्द्र० "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296