Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[ पा० ४ ० ४ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
२६३
भवतीति । प्रथमे कर्तरि तृतीया, द्वितीये हेतावितीदृशे | वचनेनैव निर्देष्टव्ये बहुवचनं व्यर्थमित्याशङ्कायामाह -
विग्रहे वाक्यमेव तिष्ठति प्रत्ययोत्पत्तिः भवतीति ।
बहुवचनं पृथगर्थताभिव्यक्त्यर्थमिति । एषु प्रत्येकं 40 प्रत्ययार्थता, न तु मिलितानामिति स्पष्टं प्रतिपादयितुं बहुवचनमिति भावः ||६|४|२|| संस्कृते ||६|४|३||
त० प्र०-तेनेति तृतीयान्तात् संस्कृतेऽर्थे इकण प्रत्ययो भवति । सत उत्कर्षाधानं 45 संस्कारः । दधा संस्कृतं दाधिकम् । मारिचिकम् । शार्ङ्गबेरिकम् । उपाध्यायेन संस्कृतः ओपाध्यार्थिकः शिष्यः । विद्यया संस्कृतो वैचिकः । योगविभाग उत्तरार्थः ||३||
नन्वस्तु करणे तृतीया, किन्तु यौकस्यां क्रियायां करणयस्यान्यविवक्षा तत्र कस्मात् कारणात् प्रत्ययः 5 स्यादिति शङ्कामुत्थाम्योत्तरयति - अभ्या खनन्नङ्गुल्या खनतीति । अयमाशयः - ईदृशस्थले करणद्वयस्य प्रयोगेऽपि मुख्य • गौणभावस्य स्पष्टं प्रतीयमानतया सम्भवति मुख्ये कार्यप्रसङ्गे गौणकार्यस्याप्रसंगात्, अभ्या एव मुख्यतः खननसाधनत्वमङ्गुलिस्तु तया खाताया मृदो बिलादुद्ध10 रगादी प्रयुका खनन साधनरवेनोपचर्यत इति तस्या गोणं
कारणत्वमित्याभ्रिकोऽङ्गल्या वनतीत्येव वाक्यम् । अथवा अभ्रिक इत्येव प्रयोगः । वस्तुतस्तु ईदृशस्थले वाक्यमेवोचितम्, प्राधान्यस्य विवक्षाधीनत्वात् । प्रत्युत मुख्या क्रिया खनतीत्येव तदपेक्षं करणस्त्रं तु अङ्गलेरेबेति तस्या 15 एव मुख्यं करणत्वं शब्दतः प्राप्तमिति तत एव प्रत्यय उचितः प्रतिभाति । न चाङ्गलिकरणकवननं प्रति पूर्वोकरीत्या अभ्या एव करणत्वमिति सेव मुख्यं करणमिति वाच्यम्, तावता तस्याः प्राधान्यासिद्धेः प्रत्युत मुख्यकरणोपकारकत्वेनाप्राधान्यस्यैवौचित्यात् । यदि चोक्त20 प्रयोगे नान्तरीयकतयाऽङ्गलेः करणत्वमित्युच्यते नदा
पूर्वोक्तं सम्यगेव । नान्तरीयकत्वमेव स्पष्टी कर्तुमुदाहरति यथा सुनादागच्छन् वृक्षमूलादागत इति । अत्र प्रधानमपादानं सुग्ध्न एव । वृचमूलं तु पथि पतितमिति नान्तरीयकमेव । अत एव वृक्षमूलान्नागतार्थे प्रत्यय 25 इत्युक्तं पूर्वे "तत आगते” [६.३.१४९.) इति सूत्रव्याख्यायां घृहद्वृत्तौ । काशिकायां तु अङ्गुल्या खनतीत्यप्रापि अनभिधानादेव प्रत्ययो नेत्युक्तम् । जयद्-दीव्यत् खनत्सु वर्तमानायां शत्रन्तेन निर्दिष्टेषु जयतीत्यर्थे एव प्रत्ययो न तु जिगाय इत्यादि भूताद्यर्थे इति शङ्कायामाह - 30 जयदादिषु त्रिषु कालो न विवक्षितः इति । तस्मात् कालत्रयेऽपि प्रत्ययो भविष्यतीति भावः । शब्दकौस्तुभे तु [४.४.२.] पुरुषसंख्यांकाला अविवक्षिता इत्युक्तम्, तेन कालत्रये पुरुषत्रये वचनत्रये च प्रत्ययोसत्तिरिति । तच स्वमतेऽपि न प्रतिकूलम् - आक्षिकाः पुरुषाः, आश्रि35 कस्त्रम्, आक्षिकोऽहम् इत्यादिप्रयोगाणां स्वमतेऽपि विरोधाभावात् । एनंस्थिते जितमित्यत्रापि कर्मत्वमात्रं विवक्षितं, तुका हस्याशङ्कायामाह - जिते तु विवक्षित | इकणोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । पवेति । तथैव प्रयोगाभिधानादित्याशयः । समाहारेणैक- । अन्ये तु कुलत्थशब्दात् सकाराक्रान्तथकारात् 75
||६|४|४|
त० प्र०-कुलत्थशब्दात् ककारोपान्त्याच्य शब्दरूपात् तेन सस्कृतेऽर्थेऽण् प्रत्ययो भवति ।
श० म० न्यासानुसन्धानम् - संस्कृते । 50 तेनेति संबध्यते तदाद-तेनेति तृतीयान्तादिति । संस्कृतेत्यस्य संस्कारविषयीभूतेत्यर्थः । संस्कारश्च योगार्थानुसारं सम्यकरणमेव । तथा च सम्यकृतयोत्पत्तिविषयीभूते इत्यर्थो लम्यते । न चायमर्थोऽत्राभिमतः । लोके उत्पन्नस्यैव संस्कारविषयतायाः प्रसिद्धेः अतः संस्कार- 55 शब्दस्य योगरूढमर्थमाह-सत उत्कर्षाधानमिति । स्तो लब्धोत्पत्तिकस्यात्मानं धृतवतो धर्मिणः उत्कर्षस्य - ( दृष्टस्यादृष्टस्य वाऽतिशयस्य ) आधानं संपादनं संस्कारशब्दवाच्यम् । विशेषणोत्कर्षनिष्ठत्पत्तिर्विशिष्टेधर्मिणि व्यवहियत इति भावः । उदाहरति-दध्ना संस्कृतमित्यादि 60
प्रदर्शनपूर्वकम् । दधिकरणकोत्कर्षविशिष्टमित्यर्थः । न केवलं दृष्ट एवोत्कर्ष इह गृह्यतेऽपि त्वदृष्टोऽपीति तथैवोदाहरति- उपाध्यायेन संस्कृत औपाध्यायिकः शिष्य इति । उपाध्यायेन शिष्ये मन्त्रोपदेशेन विद्यो पदेशेन वाऽदृष्ट एवोत्कर्षो जन्यते । एवं विद्यया संस्कृत 65 इत्यत्रापि विशेषम् । पूर्वयोग एवास्यापि अर्थस्य निर्देशे arratमति शङ्कां निरस्यति-योगविभाग उत्तरार्थ इति । उत्तरसूत्रेषु संस्कृतार्थस्यैकस्यैव संबन्धाय योगविभाग इत्यर्थः । एकयोगनिर्दिष्टत्वे तु सहैव सर्वेषां प्रवृत्तिनिवृत्तिर्वा स्यादिति भावः ||६|४|३||
।
"Aho Shrutgyanam"
70

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296