Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
-
50
15
[ पा० ४. स० १.] भीसिखहेमचन्द्रशम्दानुशासने षष्ठोऽध्यायः
२६१ पदकृत्यमाख्यातुं पृच्छति-गिरेरिति किमिति । | जगन्ति लोकान् , अलिपत-उपदिन्धवान् , इत्थं यात्रासर्वस्मादेव देशवाचिनोऽस्म्राजीवेऽभिधेये प्रत्ययो विधीयता-नन्दः-यात्रायां-विजययात्रायां आनन्दः-महोत्सवः, कृतः मित्याशयः । प्रत्युदाहरति-सांकाश्यकोऽम्राजीव | विहितः, (इति कर्तव्यान्तराभावात्) किं कुत न विरमति 40 इति । सांकाश्यः आभिजनो निवासोऽस्येत्यर्थे "प्रस्थ- | विजययात्रादिव्यागराद न निवर्तते ? इति भावः । एतेन 5 पुर"E.३.४२.1 इत्यकव भवति, न स्वीय इत्यर्थः। तस्य कृतकृत्यतायां सत्यामपि सदा जागरूकर ध्वनितम् ।। गिरिवासिनः प्रायोऽस्त्राजीवा एवं भवन्तील्यखाजीवपदम
इति आचार्यश्रोहेमचन्द्रसूरिविरचितसिद्धग्यावर्तकमिस्याशयेन पृच्छति-अम्राजीव इति किमिति ।
हेमचन्द्राभिधानस्वोपनशब्दानुशासनन केवलमत्राजीवा पर्वतवासिनोऽपितु ब्राह्मणादयः सत्कर्मस्था
बृहवृत्तेः व्याकरणवाचस्पतिअपीत्याह-ऋक्षोदः पर्वतः आभिजनो निवास
45
कविरत्न-शास्त्रविशारदाचार्य10 एषामित्यादि। तथाचवमादावणेवेष्ये न त्वीय इति तस्या
श्रीमद्विजयलावण्यसरिकृते वृत्तयेऽस्त्राजीव इति वक्तव्यमेवेति शम् ॥६।३१२१९॥
शब्दमहार्णवम्यासानुस
न्धाने षष्ठाध्यायस्य इत्याचार्यश्रीहेमचन्द्रसूरिविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशकदानुशासन
तृतीयः पादः बृहदवृत्तौ षष्ठस्याध्यायस्य
संपूर्णः ॥ तृतीयः पादः समाप्त॥६३॥
।। चतुर्थः पादः ॥ जयस्तम्भान् सीमन्यनुजलधिवेलं निहितवान् वितानमा शुधिगुणगरिष्ठैः पिहितवान् ।
इकण् ॥६॥४॥२॥ यशस्तेजोरुपैरलिपत जगन्स्यर्धघुसूणः
त० प्र०-अणः पूर्णोऽवधिः । अधिकारोऽयम् कृती यात्रानन्दो विरमति न कि सिद्धनृपतिः ॥ आपादपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमि-55 20 जयस्तम्भानित्यादि०-सिद्धनृपतिः अनुजलधि- ष्यामस्तत्रापवाद षिषयं परिहत्येकणित्यधिकृतं
| वेदितव्यम् ॥१॥ घेलं सीमनि जयस्तम्भान् निहितवान् , शुचिशेणगरिष्ठः। वितानः ब्रह्माण्ड पिहितवान् , यशस्तेजोरूपैः अर्धघुसणः । श० म० ग्यासानुसन्धानम्-इकण । अस्याजगन्ति अलिस्त, यात्रानन्दः कृतः, किं न विरमति?! धिकारसूत्रत्वं वश्यमाण संगमयितुमाह-अणः पुणों
इत्यन्वयः । “पादान्ते कोमलव्यापकव्याकरणनिर्माणप्रेरकस्य | धिरिति । “प्रागजितादण्" [६.१.१३.] इति सूत्रेण 60 25 स्वशिष्यस्य सिद्धाजनृपतेः कीर्ति प्रस्तौति-सिद्धनृपतिः जितशब्दसंकीर्तनमबधीकृल्याणोधिकार उक्तः । अव्यवहितोसिदराजनामा नृपतिः। अथ च स्वतः सिद्धो न केनचित् चरसूरी च जितशब्दसंकीर्तनमित्यणोऽत्रवावधिः समाप्तः साधितो नृपतिरिति अन्तर्गमिताशयः, अनुजलधिवेलं | इह च प्रत्ययस्य निर्देश एवेत्यस्मिन् सूत्रो तस्य (अणः) जलधीनां समुद्राणां वेला-तटभूमिर्जलधिवेला, तामनुगतं यथा । सबन्धाभावः स्वभावसिद्ध एव । अस्य सूत्रस्य न विधा
स्यात् तथा, सीमनि-स्वराज्यमर्यादास्थाने (आसा, यकत्वमर्थ-समर्थविभक्ति-प्रकृतिविशेषादिनिर्देशाभावात् । 65 30 क्षितेः स्वायत्तीकरण व्यज्यते) जयस्तम्मान-विजयसूचफ- | तथा च किमनेन सूनेण क्रियत इत्याशङ्कायामाह-अधि
स्थमाः, निहितवान-स्थापितवान् , शुचिगुणगरिष्ठैः कारोऽयमिति । अधिकारखं च स्वदेशे लक्ष्यसंस्थ शुचयः-पवित्राः स्वच्छाश गुणाः शं
वाक्वार्थयन्यत्वे सति उत्तरोत्तरविधिसूत्रसंबन्धालक्ष्यसस्कारकतन्तषः गरिष्ठा:-गुरुतरा यस्मिन् तादृशः, वितानः | वाक्यार्थबोधोपयोगित्वम् । एवं च यत्र प्रत्ययो न पट्यते
उलोचः, यसैब ब्रह्माण्डं-त्रिभुवनं, पिहितवान्- | तत्रास्योपस्थितत्वाद् विधेयसमर्पफरवं भवति । यत्र च 70 35 आच्छादितवान् ; यशस्तेजोरूपैः यशश्च तेजश्चेति- प्रत्ययः पठथत एव तत्रास्य न प्रवृत्तिः, व्यापकत्वेन
यशस्तेजसी तद्रूपैस्तदनुकारिभिः अर्धघुमृणः-अर्थ घुस- | सावकाशतयाऽनवफाशेन तेनास्य बाधात् । अन्यथा तेन गानामिति अर्धघुमृगानि-चन्दनमिश्रितानि कुङ्कुमानि तः, । प्रत्ययेन सहास्यापि लश्ये प्रवृत्ती विकल्यापत्तः ।
"Aho Shrutgyanam"

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296