Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
पा० ३ ० २१६.
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
सेर्निवासादस्य ||६|३|२१३॥
त॰ प्र॰—सैरिति प्रथमान्तादस्येति षष्ठयर्थे currents Heart Heति, यत् तत् प्रथमान्तं निवासयेत् स भवति । निवसन्त्यस्मिन्निति 5 निवासो देश उच्यते । खुनो निवासोऽस्य स्रौघ्रः । माथुरः । नादेयः । राष्ट्रियः ॥११३॥
।
।
श० म० न्यासानुसन्धानम् - सेनिवासा० । सेरिति समर्थविभक्तिनिर्देशः वचनं स्वविवक्षितम् इति प्रथमान्तादित्यर्थः । सेरिति प्रत्ययः, तस्माच्च तदन्तविधिना 10 प्रथमान्तान्निवासयाचिन इत्यर्थः, तमर्थ स्फोरयन् आहयत् तत् प्रथमान्तं निवासोत् स भवति इति वसस्यत्रेति वासः इति यासपदोपादानेऽपि सिद्धे उपसर्गविशिष्टस्य ग्रहणेऽर्थविशेषविवक्षां सूचयति - निवसम्स्यमिनिति निवासी देश इति । नैकस्य कस्यचिद् 15 वासस्थानमिह निबासत्वेन विवक्षितं तथा सति ग्रहादिपदादपि प्रत्ययः स्याद् अपि तु बहूनां निवासभूतो देशोऽत्र निवासपदेन प्रायः इति भावः । सुम्नो नाम देशविशेषः
स निवासो ऽस्येत्यादिविग्रहे पूर्ववद् यथाप्राप्तप्रत्ययाः शेयाः ।
|
|
श० म० म्यासानुसन्धानम् - आभि० । सूत्रार्थ वर्णयितुं पूर्वसूत्रसंवन्धमाह सेर्निवासादस्येति वर्तते इति । पूर्वसूत्रं सर्वमिहानुवर्तत इति भावः । 40 तथा च तत्रत्यनिवासादिति पदस्यैव विशेषणम्, आभिजनादिति पदम् । तदर्थमेत्र निर्वक्ति अभिजनः पूर्वबान्धवा इति । अभिजायते एभ्यः इति व्युत्पत्त्या - भिजन शब्देन पूर्वना उच्यन्ते । तेषामयमिति तत्संबन्धनिरूपितोऽयं निवासः अभिजनो निवास इत्यर्थः । पूर्वेण 45 च सांप्रतिकस्वनिवासात् प्रत्ययो विधीयतेऽनेन च पूर्वधान्धवनिवासादित्यनयोर्भेदः । उभयोरर्थयोः पार्थक्येन प्रत्ययविधानार्थमुत्तरत्र चास्यैव संबन्धार्थ पृथग्योगकरणम् । पाणिनीये त्वभिजनशब्दस्यैव पूर्वजनिवासपरत्वमाश्रितम् । तदुक्तम् "अभिजनश्च" [पा०सू०४.३.९०.] इतिसुको महाभाष्ये, निवासो नाम संप्रत्युष्यते, अभिजनो नाम यत्र पूर्वैरुषितमिति । अभिजनशब्दस्य पूर्वबान्धवार्यत्वप्रसिद्धेर्देशवाचकत्वं कथमित्याशङ्कय 'निवाससाहचर्याभिजनो देशो गृह्यते न नु पूर्ववान्धवाः' इत्युक्तं कंटेन तत्रैव । पूर्ववत् प्रत्ययाः यथास्वं विधेयाः ||६|| 55
|
३।२१४॥
नव अस्येति कुद्योगे षष्ठी सा च कर्तरि तथा 20 च सुन्नाधिकरणकवासकतेत्यर्थः । ईदृशार्थस्य च भवार्थविहितप्रत्ययेनापि कथनसंभवात् किमनेन पृथगर्थस्य च निर्देशपूर्वकं प्रत्ययविधानेनेति चेन, वासस्य चेतनमात्रकर्तृकतया प्रसिद्धत्वेन भवार्थवैलक्षण्यात् । अयमाशयःयद्यपि भवार्थप्रत्ययेनापि तत्र ससैवार्थः उच्यते, निवासे25 नापि स एवार्थः तथापि तत्र सत्यं चेतनाचेतनसाधारणम्, तदधिकरण कनिवासकर्तृत्वं च चेतनमात्रधर्म इति तयोर्भेदः स्पष्ट इति । नन्वेवं 'वसन्ति हि प्रेम्णि गुणा न वस्तुनि इति माघप्रयोगः | 'वासेन सम्यकूक्षमयोश्च तस्मिन् ' इति श्रीहर्षप्रयोगश्रासंगतः स्थात् । पूर्वत्र प्रेम्णः, परत्र 30 च पृथिव्याः क्षान्तेश्व वासकर्तृत्वकथनादिति चेत्, सत्यम्, अचेतनेष्वपि चेतनव्यवहारारोपादिति गृहाण ||६/३/२१३||
अभिजनात् ||६|३|२१४॥ा
० प्र०- सेनिवासादस्पेति वर्तते । अभिजमः, पूर्वबान्धवाः तेषामयमाभिजनः । सेः प्रथ35 मान्तादाभिजनान्निवासादस्येति षष्ठयर्थे यथा विहितं प्रत्ययो भवति । सुप्नोऽस्याभिजनो नि बासः स्रौघ्रः । माथुरः । नादेयः । राष्ट्रियः ॥ २१४॥
२५९
शण्डिकायैः ||६|३|२१५॥
त० प्र०-शण्डिक इत्येवमादिभ्यः प्रथमान्तेभ्य आभिजननिवासवाचिभ्योऽस्येत्यस्मिन न्नर्थे ण्यः प्रत्ययो भवति । अणाद्यपवादः । 60 शण्डिक अभिजनो निवासोऽस्य शाण्डिक्यः । कौचवार्यः ।
1
afuse कुचवार सर्वसेन सर्वकेश श शक शट रक वरण शङ्कर बोध इति शण्डिकादिः || २१५ ||
50
65
श० म० न्यासानुसन्धानम् - शण्डि० । पूर्वानुसतं सर्वे शण्डिकादेरित्यस्य विशेषणम् । तदाहशण्डिक इत्येवमादिभ्यः प्रथमान्तेभ्य इत्यादि । शण्डिकादयः तच्द्दे रारूढाः शब्दाः ||६/३/२१५॥
सिन्वादेर ||६|३|२१६॥
१० प्र० - सिन्ध्यादिभ्यः प्रथमान्तेभ्य आभिजननिवासवाचिभ्येाऽस्येत्यस्मिन्नर्थे ऽम् प्रत्यया भवति । सिन्धुराभिजनो निवासोऽस्य सैन्धवः वार्णवः ।
"Aho Shrutgyanam"
70

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296