Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
40
[पा. ३. सू० २०९. श्रीसियदेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।। २५७
ननु लाययात् समाहारेण निर्देशस्य स्वमतानुसारि- सर्वग्रहणं प्रकृत्यतिदेशार्थम् । तस्य घाणंस्वात् बहुवचनेनात्र निर्देशः किमर्थ इति चेदवाह-बह-माद्र-पाण्डसकौरख्याः प्रयोजयन्ति । अन्यत्र पचन क्षत्रियविशेषपरिग्रहार्थमिति । अन्यथा ] हि नास्ति विशेषः ॥२०॥ शभियशब्दादेव प्रत्ययः स्यात् न तु तद्विशेषेभ्य इति
श० म० ग्यासानुसन्धानम्- सरूपादु । 5 भावः । इदं च गोप्रक्षत्रियाख्येभ्यः" पा.सू. ४.३.
अन सरूपादित्यस्य सनिरूपकपदार्थवाचिरवेन किं निरूपित १०.] इति सूत्रे काशिकायामपि स्पष्टम् । प्रायःग्रहणस्य
सारूप्यं विवक्षितमिल्यस्य संदिग्यतया तस्य स्फोरणायाहपलमाख्या पृच्छति-प्राय इति किमिति । प्रत्युदा
राष्ट्रक्षत्रियात सरूपादित्यादि । अयमाशयःहरणेनोत्तरयति-पणिनोऽपत्यं पाणिनिः गोत्रम् , तं
"राष्ट्र-क्षत्रियाद्" [६.१.११४.] इति सूत्रेण राष्ट्र- '45 भजति पाणिनीय इति । एवं पुरोरपत्यं पौरवः
वाचिसरूपात् क्षत्रियसरूपाश्च राष्ट्रवाचिनः प्रत्ययो विधीयते, 10 क्षत्रियः तं भजति पौरवीय इति । अनयोरीय एवेष्टो | तथा च राष्ट्र-क्षत्रिययोरेवेह परस्परं सारूप्यनिरूपकत्वम् ।
न त्वमिति तदर्थ प्रायःप्रहणम् । प्रायःग्रहणेन चानिय-रच क्षत्रियवाची शब्दः प्रकृतिः, स च द्रिप्रत्ययान्तो तत्वं सूच्यतेऽतोड नाकषिति भावः ।।६।३१२०८।। गृह्यते तस्मिन्नेव सारूप्यस्य सिद्धत्वात् । राष्ट्रवदित्येतासरूपाद् द्रेः सर्व राष्ट्रवत् ॥६२०९।। । बत्युक्त एवं प्रत्ययप्रकरणाद् राष्ट्रवत्प्रत्ययः स्यादेवेति 50
सर्वग्रहणमधिकलाभार्थमिति प्रकृतिरपि राष्ट्रवद् भवति । १० प्र०-राष्ट्र-क्षत्रियात् सहपाद राजाs
तथा च वृजिशन्दाद राजनि ज्ये वाW इति भवति । 15 पत्ये विरम् ' [६.१.११४.] इति प्रस्तुत्य सह
तस्य वहरवे यद्यपि राष्ट्रेण समानं रूपं वृजय इति, पाद यो द्रिः प्रत्यय उक्तस्तदन्तस्य द्वितीयान्त
तथापि एकस्व-द्विस्खयोस्तु वरूप्यमेवेति तत्रापि वृजीति स्य भजतीत्यर्थे सर्व प्रत्ययः प्रकृतिय राष्ट्रवद् |
रूपादेव प्रत्ययः इति । अन्यथा वहुवचनान्तेन विग्रहे 55 भवति.। राष्ट्रवाधिनी या प्रकृतिजि इत्यादिस्ततम यः प्रत्ययो 'वृजि-मद्राद् देशात् कः'
| "वृजि-मद्राद् देशात् कः" [६.३.३८. इतिवत् के
वृजिक इति स्यात्, एकवचन-द्विवचनाभ्यां विग्रहे तु 20 [६.३.३८. इत्यादिना विहितस्तदुभयं वार्य इत्येवमादेः सरूपस्य द्रिप्रत्ययान्तस्य भजती.
धायक इति प्राप्तं तन्मा भूदिति तदर्थमेव सर्वग्रहणम् । स्वस्मिन विषये भवतीत्यर्थः । वायं वाज्यों
एतदेव स्पष्टयति-राष्ट्रवाचिनी या प्रकृतिरित्या
दिना । वृजेरपत्ये राजनि च "दुनादिकुर्वित्" [६. 60 वृजीन् वा भजति वृजिकः । मान मात्रौ महान् बा भजति मद्रकः। अत्र कास्ययः। पाण्ड
| १.११८.) इति द्रिसंशके ज्ये वाय इति भवति,
बहुरवे तु "बहुवखियाम्" [६.१.१२४.] इति प्रत्य25 पाण्डौः , पाण्दून् वा भजति पाण्डवकः! आ
यस्य लुपि घृजयः राष्ट्रेण समान रूपम् इति । तदेव अकः । वाकः। पाचालकः । वैदेहकः । औदु
रूपम् इति । तदेव रूपमेकवचनान्तस्यापि आश्रितमिति म्बरकः। सलखलकः। अत्र 'बहुविषयेभ्यः' [६.३..
ततो भजतीत्यथऽपि के. वृजिक इत्येव । ४५.] इत्यका । कौरवकः । कौरवः। यौगन्धरकः।
65 योगन्धरः। अत्र 'कुरु-युगधराद वा ६.३.५३.]
मद्रशब्दाद् गजापत्ये "पुम-मगध" {६.१.११७. 30 इति पाक । ऐश्याकः । अत्र 'कोपान्त्याच्या इति विस्वरनिमित्तोऽण् भवतीति माद्र इति रूपमेकावे
[१.३.५६.] इत्यण् । सरूपादिति किम् ! पौर-द्वित्वे च यहुस्वे तु मद्रा इति पूर्ववत्, ततो भजत्यर्थेऽपि वीयम् । अत्रे पुरु राजा अमुखण्डो जनपद | मद्रक इति । एवं पाडूनां राजा पाण्डय: पाण्डो. इति सारूप्यं नास्ति । अत एव 'पुरु-मगध डर्थ" [६.१.११९.) इति भवति, राष्ट्र पाण्डुः इति, 70 [६.१.११६.] इत्यादी द्विस्वरत्वेनैव सिद्ध पुरु- ततः शेषे “राष्ट्रेभ्यः" [६:३.४४.] इत्यक भवतीती35 ग्रहणमसरूपार्थ कृतम् । नेरिति किम् ? पञ्चा- हापि स एवेति पाण्डवकः इत्येवं सर्वत्र राष्ट्रवन् प्रत्य
लान बामणान् भजति पाञ्चालः । अत्र 'बहु- यादिविचार्य निरूपणीयः । सारूप्यं च यः भत्रियो यस्य विषयेभ्यः ६.३.४५.] इत्यका न भवति । राष्ट्रस्य राजा तेन राष्ट्रेण सहैवेष्ट इति तदुपादानस्य फलं ३३ सिद्धहेमचन्द्र
"Aho Shrutgyanam"

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296