Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 220
________________ पा० ३. सू० २०८. ] अचित्ताददेशकालात् ||६|३|२०६ || शब्दो निपन्नः क्षत्रियविशेषवावो भवति । किन्तु परमाजनो नामाऽपि वासुदेवः । न० प्र०- देश - कालवर्जितं यदचित्तमचेतनं तद्वाचिनो द्वितीयान्ताद् भजत्यर्थे इकण् प्रत्ययो भवति । अणादेर्वाधिकः । अपूपान् भजति आपूपिकः । शाष्कुलिकः। मौदकिकः । पायसिकः । "सर्वत्र समस्तं च सत्यति वै यतः । ततोऽसौ वासुदेवेति विद्वद्भिः परिकीर्तितः ॥" इति स्मृतेः । तथा च ततोऽकत्रस्याप्राप्तेरीय 5 अखितादिति किम् ? देवदत्तः । अदेश-काला- | धावनार्थमुकविधानस्यावश्यकत्वमिति । तच वासुदेवा दिति किम् ? स्रौघ्रः । मनः || २०६ | जुनाभ्यां वुन्ं” [पा०सू०४.३.९८.] इति सूत्रे महाभाष्येऽपि प्रतिपादितम् | अर्जुनं भजति अर्जुनक इति । 45 अत्राकत्रि सति आर्जुनक इति मा भूदित्येतदर्थमकविधानम् । नन्वेतदर्थ क एव विधीयतामकविधानं किमर्थमिति चेदवाह-वासुदेवों भजति वासुदेवकः, अर्जुनी मर्जुनकं इत्येवमर्थमिति । अयमाशयः - वासुदेवार्जुनयोरके के च रूपे "विशेषाभावेऽपि नामग्रहणे लिङ्गविशिष्टस्यापि 50 ग्रहणम् इतिन्यायेन वासुदेवीशब्दादर्जुनी शब्दाच्च यदि को विधीयते तर्हि "यादीदूतः के” [ २.४.१०४. ] इति ह्रस्वत्वे वासुदेविकः, अर्जुनिकः इति रूपे स्याताम् इष्यते तु वासुदेवकः, अर्जुनक इत्येव । स हि अके सति "जातिश्च णितद्वितयस्वरे” [३.२.५१.] इति पुंवत्वेनैव सिध्यतीति 55 तदर्थमकविधानमावश्यकमिति भावः ॥ ६/३/२०७ २५६ 20 afone । श० म० भ्यासानुसन्धानम् - अधि० । अणादेधक इति । अण औत्सर्गिकस्य आदिपदेन पायसिक | 10 इत्यादावस्य च बाधक इत्यर्थः । अपूपान् भजति इति । प्रीत्या भक्षणमेवात्र भजतेरर्थः । पदकृत्यमाख्यातुं अचित्तादिति किमिति । चेतनान्मा भूदित्याह - देवदत्त इति । देवदतं भजतीति हे औत्सर्गिको देशस्य फालस्य वा भजनमप्रसिद्धमिति मत्वा पृच्छति - 15 अदेश - कालादिति किमिति । भजनं न भक्तया सेवनमेव अपि तु आश्रयणमपीति देशाश्रयणस्य कालाश्रयणस्य च संभवात् तत्र मा भूदित्याह - स्त्रोत्रः । हेमन इति । सुनो देशः । देमन्तः कालः हेमन्तादणि तलोपोऽपि विहितपूर्व इति हैमनस्य सिद्धिः ||६|३|२०६॥ चन्द्रसूरिभगवत्प्रणीते 30 वासुदेवार्जुनादकः ||६|३|२०७|| गोत्र-क्षत्रियेभ्योऽकञ प्रायः ||३|३|२०८|| त० प्र०-आभ्यां द्वितीयान्ताभ्यां भजत्यर्थेshः प्रत्ययो भवति । ईयाकरपवादः । वासु देवं भजति वासुदेवकः । यदा वासुदेवशब्दः संज्ञाशब्दोऽक्षत्रियचनस्तदोत्तरेणाकञ् न 25 प्राप्नोति, किन्तु 'दोरीयः' [६.३.३२. ] इतीयः | त० प्र०-- गोत्रवाचिभ्यः क्षत्रियत्राचिभ्यश्च द्वितीयान्तेभ्यो भजत्यर्थेऽकन प्रत्ययो भवति प्रायः । अणाचपवादः । ग्लुचुकायनिं भजति 60 ग्लौचुकाय नकः । औपगवकः । दाक्षकः । गार्गकः । गाग्ययणकः क्षत्रिय, नाकुलकः । माहदेवकः । स्याट् इति तद्ग्रहणम् । अर्जुन भजति अर्जु | दौर्योधनकः । दौःशासनकः । बहुवचनं क्षत्रियनकः । अर्जुनशब्दः क्षत्रियवाचीत्युत्तरेणाकन् | विशेषपरिग्रहार्थम् । प्राय इति किम ? पाणिनोस्यादिति केनैवसिद्धेऽकषिधानं वासुदेव भजति ऽपत्यं पाणिनः तं भजति पाणिनीयः । पौर- 65 वासुदेवकः । अर्जुनीमर्जुनक इति एयमर्थम् || धीयः ॥२०८|| श० म० न्यासानुसन्धानम् - वासु० । ईयाकरपवाद इति । दुनिमित्तस्येयस्य क्षत्रियनिमि तस्यावश्यमाणस्याकश्वापवाद इत्यर्थः । ननु वासुदेवशब्दादकामरूपे विशेषाभावेन तस्मादप्रिमसूत्रेणा कञिरूपसिद्धेरक विधानार्थं तस्येह पाठो व्यर्थ इति चेदाह - 35 यदा वासुदेवशब्दः संज्ञाशब्द इत्यादि । अयमाशयः - वसुदेवस्यापत्यं वासुदेव इति विग्रहाश्रयणे वृष्णित्वेन ततः "ऋषिवृष्ण्यन्धक० " [६.१.६१.] इत्यणि वासुदेव- } नकुलं भजतीत्यादिर्विग्रहः । 40 ० म० E | इत्यादावी म्यासानुसन्धानम्-- गोत्र अणाद्यपा इति । आदिपदेन और यस्य प्राप्तस्य बाधकः । ग्टुचुकस्यापत्यं ग्लुचुकायनिर्गोत्रम् “अदोरायनिः प्रायः " [ ६.१.११३. ] इत्यायनिः, ततो 70 भजन- ग्लौचुकायनक इति उपगोरपत्यम् औपगशे गोत्रम् । ततोऽकृञ् । दाक्षः दाक्षक इत्यादि विग्रहः । गोत्रमुदाहृत्य क्षत्रियमुदाहरति- नकुलक इति " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296