Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
श्रीसिद्धमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
[ पा० ३ ० २०५. ]
धिकारः इति सिद्धान्तादेकदेशमात्रस्य 'अमः' इति पदस्य संबन्ध इत्याह- द्वितीयान्तादित्यादि । अभिनिष्कामतीत्यस्यार्थमाह-अभिनिर्गच्छेतीत्यर्थे इति । अभिनिर्गमनं तदिशं प्रति स्थितत्वमेव । द्वारस्याचेतनस्य गत्ययेनोत्तर5 देशसंयोगानुकूलव्यापारेणं वास्तविकसंबन्धासम्भवात्, स्वयं स्वात्रार्थे समाधानं वक्ष्यति । द्वारमिति न प्रकृतिनि देशोऽ पितु प्रत्ययान्तार्थनिर्देशः । तथा चाह तक वेदभिनि कामारं भवतीति । अभिनिष्क्रमणकर्तृत्वेन द्वारं चेदुच्येतेत्यर्थः 1 सुन्नमभिनिष्क्रामति स्रौघ्नं काम्य10 कुब्ज़धारमिति । कान्यकुब्जदेशस्य राजधान्याः वा वारं यत्, प्रदेशाभिमुख स्यात् तदेवेत्यमुच्यते इति भावः । अचेतनस्य द्वारस्य कथमभिनिष्क्रमणकर्तृत्वमित्याशङ्कायामाह - करणभूतस्यापीत्यादिना । द्वारं हि अभिनिष्क्रमणस्य कश्चित् प्रत्याभिमुख्येन निर्गमनस्या15 साधारणं साधनमिति करणं भवितुमर्हति न तु कर्तृत
वस्तुस्थिती सत्यामापि विवक्षातः कारकाणि भवन्तिक इति सिद्धान्तमनुसाय करणस्यापि तस्य कर्तृत्वविवक्षेति भावः । तत्र प्रसिद्धं दृष्टान्तमाह--यथा साध्यसिरिछमतीति । सौकर्यातिशयद्योतनायेह यथा करणस्याप्यसे 20 कर्तृत्वं विवक्षितं तद्वदिति भावः । समाधानान्तरमाह-Teresa वा निष्कमिरिति । रचनावस्थतो बहिर्भूतं निष्क्रान्तमुच्यते, अभिरित्युपसर्गश्च देशान्तरस्याभिमुख्यमात्रमाहेति तुम्नाभिमुखं स्थितमिदं द्वारं रचनातो बहिर्भूतमिति प्रयोगार्थ इति भावः । किन्तु इयं प्रौढोक्तिरेव । 25 देशविशेषद्वारस्य देशान्तराभिमुख्येन रचनातो बहिर्भूतत्वस्य व्यवहारानुपयोगात्, किन्तु तद् देशं प्रति गच्छतां करणरूपत्वमेव तस्य युक्तमिति मत्त्वाऽनास्थायामेव वाशब्दः प्रयुक्तो न तु समाधानान्तराशयेन । दृष्टान्ते यथागृह. hter निष्कान्त इत्यत्र कञ्चित् प्रत्याभिमुख्यस्याप्रतीतेः । 30 तथा च पूर्वोक्ता स्वातन्त्र्यविवचैव वरं समाधानमिति ||६३१२०२||
|
२५५
दूत इति किम् ? न गच्छति साधुः । पाटलिपुत्रं गच्छति नौः पण्यं वणिग वा || २०३॥
।
श० म० न्यासानुसन्धानम्-गच्छति० । अम इति संबध्यते । पथि दूते इति पदद्वयं प्रत्ययान्तार्थबोधकम् । तदाह--योऽसौ गच्छति स चेत् पन्था दूतो वेति । यथाविहितमित्युक्त-पूर्वोक्तानामेव यथाप्राप्तप्रत्ययानामस्मिन्नर्थे विधानमिति विज्ञायते । तथा 45 च सोमः माथुर इन्यनयोरौत्सर्गिकोऽणु, नादेयः इत्यत्र "नवादेरेयण् ” [६.१.२. ], राष्ट्रिय इत्यत्र "राष्ट्रादियः” [ ६.३.३.] इत्येवं प्रत्ययाः विज्ञेयाः । अवाप्यचेतनस्य पथो गमनक्रियाकर्तृत्वमनुपपन्नमिति तदुपपादयति- पथिस्येषु गच्छत्सु इत्यादिना । तथा च गन्तॄणां व्यापारः पथ्यु. 50 पचर्यते इति तथैवेहापि तदुपचारो भवतीत्यर्थः । अन्यथापि पथः कतृत्वं समर्थयति । सुम्नादिप्राप्तिर्वा पथो गमनमिति । सुम्नादिदेशपर्यन्तप्राप्तत्वमेव तस्य गतिः, तत्र
तस्य (पथ) कर्तृत्वं व्यवहसु शक्यत इति भावः । अर्थ विशेषनियमन मावश्यकमित्याह - स्रुग्न गच्छति साधुरि- 55 त्यादिप्रत्युदाहरणेन । तथा चैवमादिष्वर्थेषु प्रत्ययोत्पत्त्य - भावाय पथि दूते इत्यावश्यकमिति भावः ||६|३|२०३॥
40
भजति ||६|३|२०४ ॥
त०प्र० द्वितीयान्ताद् भजत्यर्थे यथाविहितं प्रत्ययो भवति । सुद्धं भजति स्रौघ्रः । माथुर: । 60 नादेयः । राष्ट्रियः ||२०||
श० म० न्यासानुसन्धानम् - भजति । अम इयधिकृतम् । भज्धातुः सेवार्थक इहाश्रयणेऽपि प्रयुज्यते । लग्नादयो देशविशेषाः, तत्संबन्धे भजतेराश्रयणार्थस्यैत्र युक्तत्वात् ||६|३|२०४ ॥
महाराजादिकण ||६|३|२०५ ॥
त० प्र०- महाराजशब्दाद् द्वितीयान्ताद् भजत्यर्थे इकण्प्रत्ययो भवति । महाराजं भजति माहाराजिकः || २०५ ||
" Aho Shrutgyanam"
गच्छति पथि दूते ||६|३|२०३||
श० म० न्यासानुसन्धानम्-महाराजा० । 70
त० प्र०- द्वितीयान्ताद् गच्छत्यर्थे यथावि. | tितं प्रत्ययो भवति, योऽसौ गच्छति स चेत् 35 पथा दूतो वा भवति । कुनं गच्छति सौनः पन्था वृतो वा । माथुरः । नादेयः । राष्ट्रियः । । अम इति संबध्यते । महांश्वासौ राजा महाराजः । अत्र पथिस्थेषु गच्छत्सु तद्धेतुः पन्था अभिगच्छती भजतिः सेवार्थकोऽपि भवितुमर्हति । तत्प्रीत्यर्थ तदीयत्युच्यते । सुन्नादिप्राप्तिर्वा पथो. गमनम् । पथि । सेवायां कर्तृत्वस्य प्रसिद्धेः । स्पष्टमन्यत् ॥६।२०५||
65

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296