Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
पा० ३. सू० १९८.] सर्वोपाधिव्यभिचारेऽपि प्रवृत्त्यर्थत्वेनासामध्येऽपि समास इति भावः ||६/३/१९५॥
उरसो याण ||६|३|१९६॥
श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोऽध्यायः ।
त० प्र०—उरस्शब्दात् तेन कृते य अण् 5 इत्येतौ प्रत्ययौ भवतो नाम्नि । उरसा कृतः उरस्यः, औरसः ॥ १९६॥
श० म० भ्यासानुसन्धानम् - उरसः । अत्रापि । नाम्नीत्यधिकारात् पुत्रादिरूपेऽर्थे वाच्य एवेमौ प्रत्ययो नान्यस्मिन्नुरसा संपादितेऽपि । तादृशेऽर्थं वाकयमेय भवति 10 ||६|३|१९६|
२५३.
नात् क्वचिदन्यत्रापि भवतीति । निपातनाश्रयणवशात् कृतार्थमिरहेऽपि नामाचे सति तस्य प्रयोगो भक्तीत्यर्थः । केत्याह-ओधावयेत्यादि । रुप्तदशाक्षरसमूह 40 एवात्र छन्दस्यशब्दस्य प्रयोगः स च न क्रियाविषय इति कृतार्थत्वाभावः स्वष्यः तथा चाह- अप स्वार्थे यः इति । यज्ञमुद्दिश्य विहितोऽयमक्षरसमुदायः इत्युक्तम्यज्ञमनुषिहित इति । अत्र छन्दस्य कथमित्याह-यथासुष्टुवादिरित्यादि ॥ ६३॥१९७॥
छन्दस्यः ||६|३|१९७॥
त० प्र०-छन्दस् शब्दात् तेन कृते यः प्रत्ययो निपात्यते नाम्नि । छन्दसा इच्छया कृतश्छन्दस्यः, न तु प्रवचनेन गायत्र्यादिना 15 वा । नाम्नीत्यधिकारादभिधेयव्यवस्था । निपातनात् कचिदन्यत्रापि भवति । ओश्रावयेति चतुरक्षरम् । अस्तु श्रौषट् इति चतुरक्षरम्, ये यजामहे इति पञ्चाक्षरम्, यजेति द्वक्षरं प्रक्षरां वषट्कारः, एष व सप्तदशाक्षर20 छन्दस्यो यक्षमनुविहितः । अत्र स्वार्थे यः । यदा अनुष्टुबादिरक्षरसमूहश्छन्दस्तथैषां सप्तदशानामक्षराणां समूहश्छन्दस्य उच्यते ॥ १९७॥ |
स्पष्टयति न तु प्रश्वनेन गायत्र्यादिना बा । 30 प्रवचनं वेदपारायणम्, वेदस्यापि छन्दः शब्दाभिवेयत्वात्, अक्षरमात्रावृत्तार्थत्वस्यापि छन्दःशब्दे सत्त्वेन तदासाय, गायत्र्यादिना वेत्युक्तम् । गायत्रीग्रहणं वृत्तान्तरस्वाप्युपलक्षणम् - गायत्रीप्रभृतिवृतैः कृतेऽपि नायं प्रयोग इत्यर्थः । तत्र मानमाह - नाम्नीत्यधिकारादभिधेय 35 व्यवस्थेति । उक्तमेवैतत् पूर्वम् । ननु छन्दसो यः
उरसोऽण् चेल्येवं सूत्रे कृतेऽपि छन्दस्य इति प्रयोगः स्वादेवेति किमर्थ प्रयोगनिपातनमिति चेदाह - निपात
easure ||६|३३१९८ ॥
।
० प्र०-कृत इति वर्तते । अम इति द्वितीयासादधिकृत्य कृते ग्रन्येऽर्थे यथाविहितं प्रत्ययो भवति । अधिकृत्य प्रस्तुत्य उद्दिश्येस्पर्थः । तदपेक्षा द्वितीया । सुभद्रामधिकृत्य 50 कृतो ग्रन्थः सौभद्रः । भद्रां भाद्रः । सुतारां सौतारः । भीमरथामधिकृत्य कृताssख्यायिका भैमरथी । ग्रन्थ इति किम ? सुभद्रामाधिकृत्य कृतः प्रासादः । कथं वासवदत्तामधिकृत्य कृताssख्यायिका वासवदत्ता, उर्वशी, सुमनोहरा, 55 afeबन्धनम्, सीताहरणमिति । उपचाराद् ग्रन्थे ताच्छन्दयं भविष्यति ||१९८||
45
श० म० न्यासानुसन्धानम्-अमो० । अम इति द्वितीयाविभत्तयन्तनामोपलक्षकम् | कृत इति वर्तते इति । समर्थविभक्तेः साक्षान्निर्दिष्टत्वात् तेनेत्यस्य निवृत्ता- 60 यणि कृते इत्यनुवर्तते एवेति भावः । अधिकृत्य शब्दार्थ ग्राहयति प्रस्तुत्य उद्दिश्येत्यर्थः, अधिकारस्य व्याकरणे प्रस्तावार्थकत्वेन प्रतिद्धेः । प्रस्तावार्थमेव स्पष्टयति- उहि
श० म० न्यासानुसन्धानम् - छन्दस्यः । तेन कृते, नाग्नि इति पदत्रयं संवध्यते एत्र । तथा चाभिवेय- | 25 नियमे प्राप्ते, छन्दः शब्दस्यापि अनेकाभिवेयत्वेन यदर्थक
स्येह ग्रहणं तद्विग्रहवाक्येन स्पष्टयति-छन्दसा इच्छया श्येतिशब्देन तपेक्षा द्वितीयेति । अधिकृत्यकृतमिति । ऐच्छिके वस्तुभ्येवास्य शब्दस्य प्रयुक्तत्वेन | शब्दसंवन्धमपेश्यव द्वितीयाविभक्तिर्विग्रहवाक्ये प्रयुज्यत 65 तत्रैव नामत्वेन व्यवहारः, अन्यत्रार्थे तु वाक्यमेव तदेव । इत्यर्थः । क्रियापेक्षां विना कर्मत्वाभावेन द्वितीयाऽप्राप्तेरिति शेषः । सुभद्रामधिकृत्येत्यादेः सुभद्रायाश्चरितमधिकृत्य तत्प्रस्तावे कृत इत्यादिरर्थः । अधिकृत्येत्यर्थस्य प्रस्तुस्येत्यादिना वर्णितस्य ग्रन्थ एवं प्रवृत्तेः ग्रन्थे इत्यव्यावर्तकमिति शङ्कते -ग्रन्थे इति किमिति । व्यावर्त्यमाह - 70 सुभद्रामधिकृत्य कृतः प्रासाद इति । सुभद्राया निवासार्थं कृतः प्रासादस्तामुद्दिश्यैव कृतो भवतीति तत्रापि अधिकारार्थस्य सत्वेन प्रत्ययप्रवृत्तिर्मा भूदिति ग्रन्थे इत्यावश्यकमिति भावः । 'वासवदत्ता ' इत्यादयः शब्दास्तां तां नायिकामुद्दिश्य कृते ग्रन्थे प्रसिद्धाः तत्र कथं 75
"Aho Shrutgyanam"

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296