Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[ पा० ३ ० १९२. ]
श्रीसिद्धमचन्द्र शब्दानुशासने षष्ठोऽध्यायः ।
२५१
श० म० न्यासानुसन्धानम् - उप० । तेनेति । कृतो ग्रन्थः शैत्रः । वाररुचानि वाक्यानि । वर्तते इति । समर्थविभक्तिसमर्पकं तेनेति पदं पूर्वतः जलुकेन जलूकया था कृता जालूकाः श्लोकाः । 40 संबध्यत इति भावः । उपशात्पदार्थ ग्राहयतिः प्रथमत जालूकिना जालुकाः । अत्र 'वृद्धेञः' (६.३.२८.] उपदेशेन विना वा ज्ञातमित्यादिना । उपशब्द आयर्थक इत्यञ् । सिद्धसेनीयः स्तवः इष्टिकाभिः कृतः 5 इति प्रसिद्धेः प्राथमिकज्ञानविषय इति उपज्ञातशब्दार्थ इति प्रासादः ऐष्टकः । नारदेन कृतं गीतं नारदीभावः । अनादावस्मिन् ज्ञात ज्ञातृ-ज्ञेयप्रवाहे केनेदं पूर्वमेव यम् । मनसा कृता मानसी कन्या ! तणा ज्ञातमिति निर्णेतुमशक्यमिति मच्चाऽर्थान्तरमाह-उपदेशेन कृतः प्रासादः इत्यादावनभिधानान्न भवति । 45 विना ज्ञातमिति । अन्योपदेशमनपेक्ष्य ज्ञानविषयीकृत- कृते ग्रन्थे पत्रेच्छन्त्यन्ये ॥१९२॥ मिति तदर्थः ।
श० म० न्यासानुसन्धानम्कृते० । तेनेति संवध्यते तच प्रकरणवशाद् यद्यपि कर्तृतृतीयान्तोपस्थापकं तथापि सामान्यत एव व्याख्यायते सर्वैः - तेनेति तृतीयान्तात् कृते इत्यादि । कृधातोः क्रियासामान्य- 50 परत्वेऽपि उत्पत्तिः, उत्पादनानुकूलः उत्पत्न्यनुकूलो बा व्यापार एव बाहुल्येनाभिधीयते इति तदाशयेनाह - उत्पादितेऽर्थे इति । यथाविहितमिति कथनेन येभ्यः ये प्रत्ययाः पूर्वोक्तसूत्रानुसारं प्राप्तास्त एवेहातिदिश्यन्ते इति भावः । तथा च शिवशब्दादौत्सर्गिकोऽणू, वररुचिना 55 कृतानीत्यर्थेऽपि स एवेति वाररुचानि वाक्यानिवार्तिकानि ।
"वाक्यकारं वररुचिं भाष्यकार पतञ्जलिम् । पाणिनि सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥ इत्यादिदर्शनाद वररुचेर्वाक्यकारत्वं प्रसिद्धम् । जालूकाः 60
।
25 "कालोपसर्जने च तुल्यम्" [फा०सू० १.२.५७.] इति तदीयं सूत्रम् । तस्यायमर्थः - कालपरिभाषणमुपसर्जनपरिभाषणमपि लिङ्ग-वचनाद्यनुशासनवद् अनारम्भणीयमेव लोकत एवास्यार्थस्य सिद्धेरिति । शास्त्रेग हि अज्ञातार्थज्ञापकेन भक्तिव्यम्, तथासत्येव तत्र प्रामाण्योपपत्तेः । ये ह्यर्था 30 लोकप्रसिद्धा एव कृतं तत्र शास्त्रव्यापारेणेति तदाशयः । काशकृत्स्नं गुरुलाघवमिति । काशकृत्स्नेन गौरवलाघवविषयकं शास्त्रं प्रोक्तमिति तद्गुरु-लाघवपदेनोच्यते ! गौरव - लाघवार्थे गुरुलाघवपदस्य कथं प्रयोग इति “प्रोष्ठ माज्जाते" [ ७.४.१३.] इति सूत्रव्याख्यायां गृह35 दत्तो निरूपितमेवेति तत एवावगन्तव्यम् ||६|३|१९१॥
चसा न कृता, प्रत्युत तत्करणं निषिद्धमपि । तथाहि । जालुका वा श्लोकाः प्रसिद्धाः तत्र कुर्तुर्नाम न प्रसिद्धमिति तत्पदं त्रिधा व्याख्याति, जलूकेन जलूकया वा कृता जालूका, जालुकिना कृता जालुका इति । पूर्वयोरौत्सर्गिको ऽणू परत्र च “वृद्धेः " [६.३.२८. इत्यञ् । सिद्धसेनशब्दस्य नामत्वात् " संज्ञादुव" [६ 65 १.६. ] इति दुसराया, "दोरीय:" [६.३.३२.] इतीयः॥ इष्टिकाभिः कृता इति । अत्र चेष्टकानां करणत्वेऽपि तृतीयान्तसामान्यस्य ग्रहणेन प्रत्ययः । पाणिनीये तु तृतीयाया अत्र प्रकरणे कर्तृवाचिकायां ग्रहणं स्वीकृत्येदृशप्रयोगे वाक्यमेवेति आश्रीयते । सति चेदृशप्रयोगस्या - 70 भिवाने इष्टिकानामयमितीदमर्थ एवं प्रत्यय आश्रीयते । कचिच्च कर्तृतृतीयान्तादपि न प्रत्ययः इत्याह-सक्ष्णा कृतः प्रासादः इत्यादावनभिधानान्नेति तेन कृतम् इत्यनेन उत्पत्तौ स्वातन्त्र्यं प्रत्याय्यते, तक्षादेश्व न तत्रः स्वातन्त्र्यमपि तु परप्रेरणया प्रवृत्तिरिति तत्कृतेः प्रत्ययेना- 75 भिधानं न भवतीति स्वभाव इति भावः ।
ननु पाणिन्यादीनामपि केनचिद् रूपेणेश्वरोपदेशापेक्षा आसीदेति विश्रुतत्वात् कथं तर्हि पाणिन्युपशं व्याकरणं कथ्येतेति विषयेऽर्थान्तरमाह-प्रथमतः कृतं वेति । अस्तु नामेदृशं ज्ञानमन्यस्यापि कस्यचित, अस्तु वा परोपदेशापेक्षाsपि किन्तु यथा तत्कृतं वस्तु संप्रत्युपलभ्यते तथा15 ऽन्यकृत नोपलभ्यत इत्येव तस्य प्रथमकतृत्वमिति स उपज्ञाता भवति, इति पाणिनीयादिशास्त्रस्य तथाभूतत्वेन तत्पाणिनेन पाणिना वोपज्ञातं कथयितुं शकयत इति भावः तथा च पाणिनशब्दस्य पाणिनिशब्दस्य वा दुसंशकत्वेन ततोऽस्मिन्नर्थे “ दोरीय:" [६.३.३२. ] इति विहित ईयो 20 भवति । अकालकं व्याकरणमिति विशेष्यनिर्देशः । तत्राकालकमिति विशेषणस्यायमर्थः - काल - परिभाषारहितमिति । नास्ति कालः काल-परिभाषा यत्रेत्यर्थात् । पाणिनितः पूर्वे शचार्यैरयतनादिकालपरिभाषा कृता, पाणिनिना
1
10
こ
कृते ||६|३|१९२||
त० प्र०-तेनेति तृतीयान्तात् कृते उत्पाfaise यथाविहितमणादयो भवन्ति । शिवेन
"Aho Shrutgyanam"

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296