Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 214
________________ २५. कळिकाळसर्वज्ञभीहेमचन्द्रसरिभगवत्मणोते [पा० ३. ० १९९.J नायःसंबो वा काश्यपक इति । "चरणा- | लिना नवशिक्षासूत्राणि प्रणीतानि । पाराशर्यन व्यासेन दफा ६.३.१६७.. इत्यकत्रि अन्त्यस्वरादिलोपः ।। च वेदान्तसूत्राणि प्रणीतानि । तानि च संन्यासिभिरेवा- 40 वेदवदित्यतिदेशस्य फलं स्पष्टयति वेदवच्चेत्यति ध्येतव्यानोति भिक्षुसूत्राण्युच्यन्ते । वेदवत्वातिदेशाथ देशादियादिना । कल्पादन्यत्रेय एवेत्याह-काश्यपीया | "चरणादकम् " [६.३.१६८.) इत्यपि भवतीत्याह5 संहितेति । पुराण इत्यस्य व्यावर्यमाह-इदानीम्तनेन | शिलालिनां धर्म इत्यादिना । नट-भिक्षुसूत्रग्रहणगोंधकाश्यपेनेति । कश्यपस्यानन्तरापत्यं काश्यपो मुनिः । व्यावर्यमाह-शैलालं पाराशरमिति । शिलालिना पुराणः, तदोने मवः सोऽपि काश्यपः, स च न पाराशर्येण च प्रोक्तन्यस्मिन् ग्रन्थे यथायथमण् अम् च 45 पुराण इति ततः प्रोक्तेऽथे ईय एवेति भावः । भवतीति भावः ॥६।३११८९॥ . ननु पुराणे कल्पे इति सूगेगवेयापवादा णिन् सिद्ध 10 एवेति किमर्थमिदं सूत्रमिति चेदवाह-वेदवच्चेति कृशाश्वकर्मन्दादिन ॥६॥३॥१९॥ अतिदेशार्थ पचन मिति । अतिदेशस्य फलं पूर्वमुक्तमेव त० प्र०-आभ्यां तेन प्रोक्ते यथासंख्य ॥६॥३११८८॥ नटसूत्रे भिसूत्रे च इन् प्रत्ययो भवति । शिलालि पाराशर्याभट-भिक्षुसूदा३१८९॥ अणोऽपवादः। वेदमचास्मिन् कार्य भवति । sa कृशाश्वन प्रोक्तं नटसूत्रं विदन्त्यधीयते या त० प्र०-शिलालिन् पाराशर्य इत्येताभ्यां कृशाश्विनो नटाः । कर्मन्देन प्रोक्तं भिक्षुसूत्र 1 तेम प्रोक्ते यथासंख्य नटसूत्रे च णिन् प्रत्ययो । विदन्त्यधीयते था कर्मन्दिनो भिक्षवः । अतिभवति । अणअपवादः । येदवञ्चास्मिन् कार्य देशादकम् च । काश्विकम । कामन्दकम् । भवति । नटानामध्ययनं नटसूत्रम् । भिक्षूणा- नटसूत्र कापिलेयशब्दादपीच्छन्त्येके । कापिले-55 मध्ययनं भिक्षुसूत्रम् । शिलालिमा प्रोक्तं यिनी नटाः कापिलेयक आम्नायः ॥१९॥ मसूत्र विदस्यधीयते वा शलालिनी नटाः । श० म० न्यासानुसन्धानम्- कृशा० । नट20 पाराशर्येण प्रोक्तं भिक्षुसूत्रं षिवन्स्यधीयते भिक्षसूको इति वेदबच्च, इति च पूर्वतोऽनुसृतम् । तथा या पाराशरिणो भिक्षवः। शैलालिनां धर्मः चार्थमाह-आभ्यां तेन प्रोक्ते इत्यादिना । अणः आम्नायः संघो वा शैलालकम् । पाराशरकम् । औत्सर्गिकस्यायमपवाद इत्याह-अणोऽपवाद इति । वेद- 60 अतिदेशाद वेदत्रध्येतृविषयता चारणादका वत्त्वातिदेशाद येतृ-वेदितृप्रत्ययविषयताऽपीति तथैव प्प भवति। नदभिक्षुमूत्र इति किम् ? शैलाल विग्रहवाक्यमाह-कृशाश्वेन प्रोतं नटसूत्रमित्यादिना। 25 पाराशरम् ।।१८९॥ अब मतान्तरमाह-नटसूत्र कापिलेयशब्दादपीन्छश० म० भ्यासानुसन्धानम्-शिलालि । म्स्येके इति । तथा च तेषां मते तथ्य सूत्रमपि विभज्येशिलं कणिशार्जनमलते शीलयति तच्छीलः शिलाली ।। तेत्यपरं गौरवम् । तथा च तस्य वेदवत्त्वातिदेशोऽपि 651 पराशरस्यापत्यं पाराशर्यः व्यासः । नशश्च मिशवश्चेति भविष्यतीत्यध्येतृ-वेदितृप्रत्ययविषयता, धर्मादौ चरणादकञ् न भिक्षयः, तेषां सूत्रमिति समासे सूत्रशब्दस्योभाभ्यां चेति सर्वमेव स्यादिति तथैव रूपयमाह-कापिले यिनो 30 संबन्ध भिक्षुसूत्रे च यथाक्रम प्रत्ययः । तथा च शिला- | नटाः, कापिलेयक आम्नाय इति ।।६।३।१९०॥ . लिनो नटसूने पाराशर्याद भिक्षुस्ने इत्यर्थो लभ्यते । अणमपवाद इति । तेन प्रोक्त इति प्राप्तस्यौत्सर्गिक उपज्ञाते ॥६॥३१९१॥ . स्याणः शिलालिना, "शफलादेर्यः" [६.३.२७.] इति | . त०प्र०-तेनेति वर्तते । प्रथमत उपदेशेन. 70 प्राप्तस्याः पाराशर्याच, बाधकोऽयम् । वदवञ्चेत्यप्य- | विना वा हातमुपज्ञातं प्रथमतः कृतं वोपक्षातम् । 35 नुवृत्तमिति तदतिदेशोऽपि भवतीति अध्येतृ-वेदितृप्रत्यय- तस्मिन्नर्थ तृतीयान्ताद् यथाविहितं प्रत्ययो. विषयताऽपि भवति । नट-भिक्षुसूत्रयोरर्थमाह-जटामा- भवति । पाणिनेन पाणिनिना योपनातं... मध्ययनमिति । नटानां स्वकर्मविषयकमध्येतव्यं सूत्र- पाणिनीयम् अकालकं व्याकरणम । काशकमित्यर्थः । एवं भिक्षुणामध्येतव्यं सूत्रमित्यर्थः । शिला-स्न गुरुलाधषम् ॥१९१६ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296