Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 212
________________ - - - कलिकालसर्वज्ञश्रीहेमचन्द्रमरिभगवत्प्रणोते पा० ३. सू० १८६. ! कॅशब्दात् शौनकादित्वात् णिन् , तस्यानेन ला पुन-11६.२, १३०. इत्युपतिश्ठत इति । अत एव तत्र वित्रध्येत्रर्थयोविहितस्याणः “प्रोकात्" [६.२.१२९. विग्रह प्रदर्शित इति भावः :१६।३११८४.! इति लुर् इत्येवं प्रक्रिया विज्ञेया। अत्रापि पूर्वोत्रोक्त छगलिनो णेयिन् ॥६३३१८५६ 40 रीत्या "देनमाणमव" ६.२.१३०. इति 5 नियमप्रवृत्त्योक्तरूपेण विग्रहादिरिति पुनः सूचयति ।। | त० प्र०-छगलिन् शब्दात् तेन प्रोक्ते वेवे. यिन् प्रत्ययो भवति । अणोऽपवादः ! छगवेदादन्यत्र विषये तु न लुर इति सूचयितु पृच्छतिवेद इति कमिति अन्यत्राथें विहितोः श्रूयत एव न लुप्यते लिना प्रोक्तं वेदं विदन्त्यधीयते वा छागले यिनः ॥१५॥ इत्येदर्थ वेदग्रहणम् इत्याह-परकेण प्रोक्ताधारकाः । प्रलोका इति । श० मा न्यासानुसन्धानम्-छगलिनो० ! 45 स्पटम् ।६।३।१८५ । 10 ननु य एवं वेदस्य प्रवक्ता चरकः स एवायमुतान्य इत्याशङ्कायामाह-घरको वैशम्पायन इति, नायं वेदस्य शोनकादिभ्यो णिन् ॥६।३।१८।। प्रवक्ताऽपि तु पुराणप्रवक्तस्वेन अतो वशम्पायन एव त.प्र.-शौनक इत्येवमादिभ्यस्तेन प्रोक्त चरकशब्देनेह प्रोक्त इति भावः। कठादयः प्रयोगगन्या, येदे णिन् प्रत्ययो भवति । अणाद्यपवादः । हुलियत्तया ते पठितं शकथा इति भावः । पाणिनीये | शौनक्षेन प्रोक्तं ये विदन्त्यधीयते या शोन-50 15 च न कठादिगणः श्रूयतेऽपि तु "कठ-चरकाल" [पा० किनः । शाङ्गरविणः । वाजसनेयिनः । वेद स० ४.३.१०७.1 इति सूत्रे दावेव कठ-चरफो पठिती। इत्येय? शौनकीया शिक्षा । अन्येभ्यो लुपः प्रयोगस्याभिधाने तु तेषां शब्दानां प्रोता शौनक शागरय वाजसनेय शापय काकेय लक्षणेति वर्णयन्ति ।।६।३।१८३।। | (शाकेय) शाम्पेय शाल्फेय स्कन्ध स्कम्भ देवतित्तिरि-चरतन्तु-खण्डिकोखादीयण दर्श रज्जुमार रज्जुतार रज्जुकण्ठ दामकण्ट 55 कट शाठ कुशाठ कुशाप कुशायन आश्वपश्चम ॥६३॥१८४॥ तलयकार पुरुषांसक दरिद्र तुम्धुरु उपलप त० प्र०-तितिरि वरतन्तु खण्डिक उख | आलम्बिक पलिङ्ग कमल ऋचाभ आरुणि ताण्डप इत्येतेभ्यस्तेन प्रोक्तेऽथै ईयण प्रत्ययो भवति ।। श्यामायन खादायन कषायतल स्तम्भ इति अणोऽपवादः; स चेत् प्रोक्तो घेदो भवति । | शौनकादयः । तित्तिरिणा प्रोक्तं घेदं विदरत्यधीयते या आकृतिमणोऽयम् । तेन भाल्लविना प्रोक्तं 25 सिरीयाः । पारतन्तवीयाः। खाण्डिकीयाः। |ब्रामणं विदन्त्यधीयते वा भालविनः, शाठयाऔक्षीयाः । वेदे इत्येव १ तित्तिरिणा प्रोक्का- | यनिनः. ऐतरेयिणः इत्यादि सिह. भवति । स्वैतिराः प्रलोकाः । अत्रापि 'वेदेन ब्राह्मण- श्रामणमपि चंद एव । मन्त्रमाणं हि वेदः मत्रैव' [६.२.१३०.] इत्युपतिष्ठते ॥१८॥ ॥१८६॥ 65 श०म० न्यासानुसन्धानम्-तितिरि०। प्रोक्ते श. म. ग्यासानुसन्धानम्-शौन० । अणा30 वेदे इत्यनुवर्तत एव । तथा चार्थमाइ-प्रोकेड ईयण पयाद इति ! अण् तु सामान्यतः सर्वभ्यः प्राप्त एव, भवति, अणोऽपवादः, स पेत् प्रोक्तो वेदो ये च दुसंज्ञका अत्र पटितास्तेभ्य ईयस्य प्राप्तिरिति तस्यापि भवतीति। अणू तेन प्रोक्ते इत्यनेनौत्सर्गिक एव प्राप्त वाधकोऽयमित्यर्थः । अत्रापि वेदविषयत्वेना येतृ-वेदिईयणा बाध्यते। तित्तिरिणा, वरतन्तुना, सण्डिकेन, उग्वेन | अर्थविषयतेति तथैव चित्रहः क्रियते । तत्र प्रोनार्थेऽनेन 70 च प्रोक्तं वेदं विदन्त्यधीयते वेत्यर्थे प्रत्ययः । आदिस्वर-णिन् , ततोऽययनादाय विहितस्थाग; 'प्रोक्तात्" [६. 35 वृद्धिः। वरतन्दोरुवर्णस्यादेशोऽपि । वेदादन्यत्रागेवेत्याह- २.१२९.) इति लुम् । अत्र गणे प्रयोगे च 'शागव' तैत्तिराः श्लोका इति । अस्यापि सूत्रस्य वेदविषय- शब्दो दृश्यते रेफरहितः । पाणिनीये 'शाङ्गरव' इति रेफस्वादत्रापि नियमप्रवृत्तिमाह-अत्रापि "वेदेन्बामण"विशिष्टः पाठो दृश्यते, तदौचित्यमपि प्रतिमाति, शुभस्य 20 60 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296