Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[ पा० ३. ० १८३. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
રક
बुद्धादिभिः कृतानि तेन व्याख्यातानीत्यर्थः । । विहितं प्रत्यय इत्येतावदुक्तौ दुसंज्ञकेभ्य ईयः स्यात याज्ञवल्क्येन याज्ञवल्क्यानि ब्राह्मणामि । इति शङ्कायामाह स चापवादेर्वाधितोऽणेवेति । पाणिनिना पाणिनीयम् । आपिशलिना आपि-अयमाशयः - ओएसर्गिकोऽणु ईयादिभिरपवादेर्वाधितः इति 40 शलम् । काशकृत्स्मिना काशकृत्स्नम् ! उश- सूत्रं विनाऽपीयादयो भविष्यन्त्येव 'तेन प्रोक्तम्' इत्यय 5 मा औशनसम् । बृहस्पतिमा बार्हस्पत्यम् इति सूत्रस्य करणानर्थकयमेव । क्रियते च सूत्रमिति ||१८१॥ नार्थ सदी यादिबाधकत्वेनाणो विधायकं पर्यवः स्पति । तदेवाह - अपवादस्यैव भार्वे वचनानर्थक्यादिति । "मौदेन प्रोक्तं वेदं विदन्त्यधीयते वो” इति 45 विग्रहे पूर्वमनेनाणू ततो वेदित्रयैतृविषयेऽग् तस्य "प्रोक्तात्" [६.२.१२९] इति लुप् । कुतः प्रीतार्थस्य वैदिभ्येoर्थाभ्यां सहैव चित्रवाक्यं प्रदर्श इत्याशङ्काया
|
15
श० म० न्यासानुसन्धानम् तेन । तेनेति सर्वनाम्ना तृतीयान्तेन तृतीयासमर्थविभक्तयन्तं नामोपस्थाधते । प्रकर्षेणोक्तं प्रोक्तम् - इति व्युपत्तो प्रकस्य 10 प्राथम्यरूपस्य विवक्षणे प्रथमस्य कथयितुः तत्तदूपन्थादि कर्तुरेव प्रत्ययः स्यात् स चेह नेष्ट इति प्रोक्तशब्दार्थमन्यथा ग्राहयति-प्रकर्षेण व्याख्यातमध्यापितं वेति । कर्त्रा व केवलमुच्यते । कथने प्रकर्षश्च व्याख्यानाऽध्यापकेन वा प्रकाश्यते स एव प्रवाचकरषेन ग्राहा इति भावः । कर्तुग्रहणे वाकमाह-तत्र सं इत्येव गतार्थ स्यात् इसि । प्रोक्ते इत्यस्य प्रवचनकर्तुः तत्कर्तुः (प्रन्थादिविभायकस्य) ग्रहणेऽमे वश्यमाणेन कृते” [६.३.१९२. ] इति सूत्रेणैव प्रत्ययः स्यादेवेत्यस्य वैयर्थं स्यादिति भावः । प्रोक्तार्थस्योक्तरूपस्य लक्ष्ये प्रतीतिमुपादयति20 गणधर प्रत्येकबुद्धादिभिः कृतानीत्यादिना । उत्तराध्ययवसूत्राणि प्रत्येकबुद्धादिभिर्गणचरैः कृतानि भद्रचाहुना व्याख्यातानि इति भाव्रवाहषाग्युच्यन्ते । भाद्रबाहबानीत्यत्राणू । पाणिनेन, पाणिनिना वा प्रोक्तम्पाणिनीयम् अत्र दुलक्षण ईयः । बार्हस्पत्यमित्यत्र 25 पत्युत्तरपदलक्षणो ण्यः । अन्यत्र सर्वत्राणेवेति ययाविहितं प्रत्यया बोध्याः ||६|३|१८१३
|
माह - " वेदेनवाश्रणमत्रैव " [६.२.१३०. ] इति नियमादित्यादि । इति सूत्रप्रदर्शितेन नियमेन प्रोक्त 50 प्रत्ययान्तस्य वेदवाचिनोऽध्येतृ-वेदितृप्रत्ययमात्रविषयताया नियतत्वार्थस्य सत्र प्रदर्शयितुमौचित्य मिति भावः । पिप्पलादेन पप्पलादेन वा प्रोक्तं वेदमधीयते विदन्ति या पैप्पलादाः जाजलेन जाजलिनां मोकं वेदमित्यादिर्विग्रहः । वेदादन्यत्र प्रोक्तार्थमाने प्रत्यय इति 55 तथैव वृत्ति दर्शयति- माथुरेण प्रोक्ता माथुरी वृत्तिरिति । अभि सति स्त्रियामणन्तत्रान्डीः । सौलभेन मुल भेन वा प्रोक्तानि मोलमानि ब्राह्मणानि । मौदादीनामपतित्वादाह- मौदादयः प्रयोगगम्या इति । प्रयोगेणैवाणन्तेन तेऽनुगन्तुं शक्यन्ते नेयत्तया परिच्छिद्य 60 पठितुं शकया इति भावः ||६|३१८२||
3
मौदा दिभ्यः ||६|३|१८२॥
त० प्र०- मौद इत्येवमादिभ्यस्तेन प्रोक्के refer प्रत्ययो भवति । स चापवादेव 30 धितोऽणेय । अपवादस्यैव भाये वचनानर्थक्यात् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदाः । 'वेदेन ब्राह्मणमत्रैव' [६.२.१३०. ] इति नियमात् । अत्र वेदित्रध्येतृविषय पवाण । एवं पैप्पलादाः । जाजलाः । माथुरेण प्रोक्ता 35 माथुरी वृत्तिः । सौलभानि ब्राह्मणानि । मौदादयः प्रयोगगम्याः ॥१८२॥
कठादिभ्यो वेदे लुप ||६|३|१८३ ||
|
त० प्र०- कठ इत्येवमादिभ्यः प्रोक्ते यः प्रत्ययस्तस्य लुप् भवति, स चेत् प्रोक्तो वेदो भवति । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा 65 कठाः । चरकाः । कर्कराः । धेनुकण्ठाः । गोगडा: । 'वेदेन् बाणमत्रैव ' [ ६.२.१३०.] इति नियमात् वैदिभ्येत्रोरेव विषये प्रत्ययस्य लुप् । वेद इति किम् ? चरकेण प्रोक्का - धारकाः श्लोकाः । चरको वैशम्पायनः । 70 कठादयः प्रयोगगम्याः ॥१८३॥
श० म० भ्यामानुसन्धानम्--कठा० । अत्र लुप् विधीयते, न च तदुद्देश्यत्वेन किचिदुपादीयते सूत्रे, तथापि प्रत्यासत्या प्रोक्तेऽर्थे विहितस्यैव लुबिति गम्यते ।
श० म० न्यासानुसन्धानम-मौदा० । यथा- | कठेन प्रोकं वेदं विदन्त्यधीयते देते विग्रहे 75
"Aho Shrutgyanam"

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296