Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
२५८
5
सूचयितुं पृच्छति - सरूपादिति किमित्यादिना । यत्र राजाऽन्यः, राष्ट्रं नान्यदिति तत्र मा भूदिति पौरवीयमिति । अत्र पुरुः पुरोरपत्यं पौरवो या राजा, राष्ट्र व अनुखण्डो जनपद इति सारूप्यं नास्तीति राष्ट्रवत् प्रत्ययाऽभावे भजतीत्यर्थे ईय एव भवति, न तु राष्ट्रवत् प्रत्ययः । असारूप्यं प्रमाणयति-अत एव पुरु-मगध इत्यादाविति । एतन्च “पुरु-मग्ध०” [६.१.११७.] इति सूत्र एव 'निरूपितम् । प्रेरिति किमिति । पञ्चालान् ब्राह्मणान् । अयमाशयः पञ्चावासिषु ब्राह्मणेषु पञ्चालशब्दस्याभेदोप10 चारादेव प्रयोगो न तु बहुत्वे द्रिप्रत्ययस्य लुपा इति नात्र
द्विप्रत्ययान्तत्वमित्यकञ् मज्जत्यर्थेन न भवति, किन्तु औत्सर्गिकोऽव भवति । सर्वग्रहणं प्रकृत्यतिदेशार्थमिति । एतच पूर्वमेव व्याख्यातम् । तत्प्रयोजनं न सर्वत्रापि तु कतिपयेवेत्याह- तच्च वाज्येत्यादिना । अन्यत्र स्वाभाविकत्वान्नातिदेशावश्यकतेति तदाह15 सारूप्यस्य अन्यत्र नास्ति विशेष इति । उदाहृतेषु आङ्गक इत्यादिषु विशेषो नास्तीत्यर्थः । तेनावन्स्यः इत्यादिषु प्रकृतिवद् रूपातिदेशस्य प्रयोजनेऽपि दोषाभावः || ६ | ३ | २०९ ॥
कलिकालसभी हेमचन्द्रसूरिभगवत्प्रणीते
टस्तुल्यदिशि || ६|३|२१० ।।
त० प्र०-ट इति सहार्थतृतीयान्तात् तुल्यfree यथाविहितं प्रत्ययो भवति । तुल्या समाना साधारणा दिग् यस्य स तुल्यदिक् । Referrerर्थः । सुदाम्ना पकदिक सौदामनी विद्युत् | सुदामा नाम पर्वतो यस्यां दिशि 25 तस्यां विद्युत् । तेन सा सुदाम्ना सदैक
विगुच्यते । सूर्येण सकदिक सौरी बलाका | हिमता एकदि हैमवती गङ्गा । त्रिककुदा एकदिe त्रैककुदी लङ्का ॥२१० ॥
20
श० म० न्यासानुसन्धानम्-टस्तुल्यः । 30 ट इति तृतीयाविभक्तयेकवचनमनुकृतम्, तद्विभक्तयथे प्रयुक्तम् । तुल्यशब्दप्रयोगाच्च तस्यास्तृतीयायाः सहार्थविषक्षायां विहितत्वमित्यपि समायाति, तदाह-सहार्थ तृतोयान्तादिति । तुल्यदिक्शब्दार्थं प्राहयति - तुल्या समाना साधारणेत्यादिना । तुल्यत्वं सामान्यं वा 35 द्वयोर्भवति, तचेहानुपपन्नं दिश एकत्वादित्याशयेनोक्तं साधारणेति साधारण्यं त्रोभाभ्यामेकस्या आश्रितत्वमेवेति फलितमर्थमाह-पकदिगित्यर्थ इति । मुदाम्ना पर्वतेन एकदिगत्यर्थेऽणि सौदामनीति । एकदिकुत्वं प्रयोगे
[ पा० ३ ० २१२. ]
संगमय्य दर्शयति- सुदामा नाम पर्वतो यस्यां दिशीत्यादिना । सूर्येण सकदिगिति । यां दिशमाश्रितः 40 सूर्यः तामेव दिशमाश्रिता बलाकेति भावः । एवं सर्वत्र प्रयोगे ऽर्थोऽनुसन्धेयः ||६|३|२१०||
तसिः ||६|३|२११॥
श०
त० प्र०-ट इति तृतीयान्तात् तुल्यदिश्यर्थे तसिरित्ययं प्रत्ययो भवति । पूर्वेण यथास्व- 45 मणादय पयणादयश्च विहिताः प्रत्ययान्तरमिदं सर्वप्रकृतिविषयं विधीयते । सुदाम्ना एकदिक् सुदामतः । सूर्यस्तः । हिमवत्तः । त्रिककुतः 1 पीलुमूलतः । पार्श्वतः । पृष्ठतः । इकारी 'वत्तस्याम्' [१.१.३४.] इत्यत्र विशेषणार्थः ॥ २११ || 50 म० न्यासानुसन्धानम् - तसिः । अस्य सूत्रस्य पूर्वसूत्रसमानयोगक्षेमवं व्याख्याति-ट इति तृतीयान्तादित्यादिना । तथा च पूर्वेण सहास्य पाक्षिकरवं सिद्धयतीति पूर्वोदाहृतानामेव प्रकृतीनां रूपान्तराणीहोदाहियन्ते - सुदाम्ना एकदिमित्यादि विग्रहप्रदर्शन 55 पुरःसरम् । एकयोगत्वे हि तसिनाऽणादयो वाधिताः स्युरिति पूर्वेण त एव यथास्वं विहिता अनेन तसिरिति विधानसामर्थ्यादुभयमपि भवति । इकारस्य प्रत्यये श्रुतस्य प्रयोगेष्वभ्यमाणत्वाद् वैयर्थ्यमाशङ्कथमाह-इकारो "वत्तस्याम्" [१.१.३४.] इत्यत्र विशेषणार्थ इति । अनेन सूत्रेण तसिप्रत्ययान्तस्याव्ययस्वं विधीयते इति प्रकृतसूत्रविहितस्य तसेस्तत्र ग्रहणार्थमिकार विशिष्टं रूपं कृतं प्रत्ययस्य । तत्रेकारश्च "व्याश्रये तसुः " [७.२.८१.] इत्यादिना विहितस्य तसोव्युदासार्थः इत्युभयोः परस्परव्यावृत्तत्वं सिद्धयति ||६|३|२११||
60
यश्वोरसः ||६|३|२१२॥
त० प्र०-उरम इत्येतस्मात् तृतीयान्तात् तुल्यदिश्यर्थे यः प्रत्ययश्चकारात् तसिश्च भवतः । अणोऽपवादः । उरसा पकदिक उपस्यः । उरस्नः ||२१२॥ा
70
श० म० न्यासानुसन्धानम् — यश्चो० । अणोऽपवाद इति । "रस्तुल्यदिशि” [६.३.२१०.] इति सामान्येन प्राप्तस्येति भावः । उरसा एकदिगिति, समानदिङ्मुख इत्यर्थः ||६/३/२१२ ॥
65
" Aho Shrutgyanam"

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296