Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
.
२७४
कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते पा०४. म ३८. ] शब्दाद गर्थे गृहणत्यर्थे इककारादिकद् च | पदशब्द उत्तरपदं यस्य तस्माद् ललामात् प्रति. प्रत्ययो भवति। दशभिरेकादश दशैकादशाः, कण्ठाच्च द्वितीयान्ताद गृहणत्यर्थे इकण तान् गृहणाति दशैकादशिकः। दशैकादशिका प्रत्ययो भवति । अर्थ गृह्णाति आर्थिकः । पदं 40 दशैकावशिकी। दशैकादशादित्यत पथ निपात-पादिकः । पदोत्तरपद, पूर्वपदं पौर्वपदिकः । 5 नादकारान्तत्वम् । तच वाक्ये प्रयोगार्थम् । औत्तरपदिकः । आदिपदिकः । आन्तपदिकः । दशैकादंशान् गृहणाति । अन्ये दशैकादश ललाम, लालामिकः । प्रतिकण्ठं प्रातिकण्ठिकः। गृहणातीति विगृह्णन्ति । तदपि अघाधकान्यपि अव्ययीभाव समासाश्रयणादिह न भवति। प्रतिनिपातनानि भवन्तीति न्यायादुपपद्यते ॥३६॥ | गतः कण्ठं प्रतिकण्ठः तं ग्रहणाति । उत्तर-45
शम न्यासानसानमानिमिति पदग्रहणादू बहुप्रत्ययपूर्वान्न भवति । बहुपद 10 संबध्यते । दशैकादशशब्दं व्युत्पादयति-दशभिरेकाद
गृहुणाति ॥३७॥ शेति । दशभिर्दत्तरेकादश ग्राह्या इति तदर्थः । एतच्च श० म० न्यासानुसन्धानम्-अर्थ | गधे वृत्य प्रदर्शनमात्रमा वियहस्त दश च एकादशेति इति निवृत्तमिति । अत आरभ्य गृह्यार्थस्यासम्बन्धः, दशवैकादशार्थवादेकादशत्वेनोपचर्यन्ते, वस्तुतो दशानामेव | अयोग्यत्वाद् व्याख्यानाद् वेत्यर्थः । अर्थश्च पदश्च पदो- 50 ग्रहणकाले एकादशत्वेन परिणतिरिति तादात् ताच्छब्दयम् ।
त्तरपदश्च ललामश्च प्रति कण्ठ चेति विग्रहे समाहारद्वन्द्वात् नन 'दशैकादशन्' इति नान्तस्य पञ्चम्यां कथं दशका
पञ्चमी । तदनुसारमेव सूत्रार्थमाह-अर्थात् पदादित्यादशादिति निर्देश इति चेदत्राह-दशकादशादित्यत
दिना । पदोत्तरप्रसिद्धान् चतुरः शब्दानुदाहरति-पीवएव निपातनादकारान्तत्वमिति । तथा च समा
पदिक इत्यादिना । पूर्वपदम् , उत्तरपदम्, आदिपदम् सान्तोऽकारप्रत्ययो निपात्यत इति भावः ।
अन्तपदं च गृहातीति विग्रहः । प्रतिकण्ठशब्दो द्विधा 55
व्युत्पन्नः कण्ठं कण्ठं प्रतीति चीप्सायां यथार्थत्वेनाव्ययीननु विनापि निपातनं दशैकादशिक इति प्रयोगः
भावः प्रतिकण्ठमिति, प्रतिगतः कण्ठमिति विग्रहे प्रादि20 स्यादेवेके सति "नोऽपदस्य तद्धिते" [७.४.६१.) इत्य
तत्पुरुषः। तत्र लक्ष्यानुसारिव्याख्यानादिहाव्ययीभावस्यव त्यस्वरादिलोपादिति निपातनं व्यर्थमेव, सूत्रे च दशैकादशभ्य
ग्रहणं, न तु तत्पुरुषस्येत्याह-अव्ययीभावसमासाइत्येव निर्दिश्यतामिति चेत्, अत्राह-तच वाक्ये प्रयो
श्रयणादिह न भवति-प्रतिगतः कण्ठमित्यादि । 60 गार्थ मिति ! निपातनं च वाक्येऽपि दशैकादशेत्यकारा
ननु पदोत्तरपदस्य स्थाने पदान्तग्रहणमेव क्रियतां किमुत्तरन्तस्य प्रयोगा यथा स्यादित्येवमर्थमित्यर्थः । वाक्यमेव
पदग्रहणगौरवेणेति चेदत्राह-उत्तरपदग्रहणाद बहु25 प्रयुज्य दर्शयति-दशैकादशान गृह्णातीति । मता
पूर्वान्न भवतीति । अयमाशयः- उत्तरपदशब्दस्य न्तरमाह-अन्ये दशैकादश ग्रहणातीति विगृहणन्ति ।
समासचरमावयवे रूढत्यात्-पदोत्तरपदशब्देन पदशब्दान्तनिपतित रूपस्य प्रयोगमकृत्वा यथाप्राप्तस्यैव प्रयोगं कुर्वन्ती
समासस्यैव ग्रहणं भवति, पदान्तादित्युक्त तु यत्र - पद- 60 त्यर्थः । ननु सूत्रनिर्देशोपपत्तये निपातनाङ्गीकरणमाव
शब्दादीषदूनेऽर्थे "नाम्नः प्रागबहुर्वा" [७.३.१२.] श्यकम् । निपातनं चान्यादृशे प्रयोगे प्राप्तेऽन्यादृशप्रयोग
इति बहुः प्रत्ययो नाम्नः प्राग् भवति, स तद्धितः 30 नियमनमेव । ततश्च तद्विरुद्धः प्रयोगो बाध्ये तवेति कथं
पदशब्दान्तः इति बहुपदं गृहणातीत्यर्थे प्रत्ययो मा दशैफादश गृहातीति विग्रह इति चेदत्राह-तदपि
भूदित्येतदर्थमुत्तरपदग्रहणमावश्यकमिति ।।६।४।३७॥ । *अबाधकान्यपि निपातनानि भवन्ति इति न्यायादपपद्यते इति । न्यायायं भाष्यादावनुक्तोऽपि | परदारादिभ्यो गच्छति ॥६४॥३८॥ 70 नवीनैरङ्गीकृत एवेति सिद्धवदुल्लिखितः ॥६।४॥३६॥
___ त०प्र०-परदारादिभ्यो द्वितीयान्तेभ्यो र अर्थ-पद-पदोत्तरपद-ललाम-प्रतिकण्ठात् गच्छत्यर्थ इकणप्रत्ययो भवति । परदारान
| गच्छति पारदारिकः । गौरुदारिकः । गोरु६४।३७॥
तल्पिकः। सभर्तृकां गच्छति साभतॄकिकः। भ्रातृत०प्र०-गः इति निवृत्तम् । अर्थात पदात | जायिकः । परदारादयः प्रयोगगम्याः ॥३८॥ 75
"Aho Shrutgyanam"

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296