Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 224
________________ २६० सिन्धु वर्णु मधुमत् कम्बोज कुलूज गम्धार कश्मीर सल्य किष्किन्ध गब्दिक उरम दरदू ग्रामणी काण्डवरक । सस्यान्तेभ्यो नृनृस्थाकञोऽपवादोऽम् । शेषेभ्या बहुविषयराष्ट्रलक्षण5 स्थाको ग्रामणीकाण्डवरकाम्यामीयस्य । तक्षशिलादिभ्यस्तु अज्ञ नोच्यते उत्सर्गेणैव सिद्धत्वात् ॥ २१६ ॥ कलिकालसर्वश्री चन्द्रसूरिभगवत्प्रणीते श० म० न्यासानुसन्धानम् — सिन्ध्या० ! अस्य बाधकबाधनार्थत्वं वक्ष्यति । सिन्धुर्वणुश्च तत्तन्नद10 प्रान्तस्थितौ देशौ । ताभ्यामन्त्र “ अस्वयंभुवोऽयू” [७.४. ७०.] इत्यवादेशः । वाध्यविशेषमाह-सल्वान्तेभ्य इति । अयमाशयः - सिम्ध्वादयः सल्वान्ताः कच्छादिषु पठ्यन्ते, तेभ्यः “ कच्छादेर्नृनृस्ये " [६.३.५५.] इत्यकञ् प्राप्तः तद्बाधनार्थमच्विधा नमन्यथा औत्सर्गिकेनाणापि रूपसिद्धेः । 15 अन्ये च वहुविषया राष्ट्रवाचिन इति तेम्य: "बहुविषयेभ्यः” [६.३.४५. ] इत्यकत्र प्राप्तः, ग्रामणीकाण्डवरकशब्दौ दुसंशाविति ताम्यां दुलक्षण ईयः प्राप्त इति सर्वेषां बाधनार्थमञो विधानमिति । अन्ये तक्षशिलादिभ्योऽप्ययं विदधति तस्यानावश्यकतामाह-तक्ष20 शिलादिभ्यस्तु अञ् नोच्यते इति । तत्कारणमाहउत्सर्गेणैव सिद्धत्वादिति । औत्सर्गिकेणा जैवात्रा साध्यस्य रूपस्य सिद्धेः पृथक्प्रत्ययान्तरविधानानर्थक्यादिति भावः । ननु तर्हि अन्यैः कुतो विधीयते इति चेत्, सत्यम्, तेषां मतेऽणञोः स्वरे विशेषस्येत्वेन तथाविधाना25 वश्यकत्वेऽपि स्वमते स्वरे विशेषस्यानादरणादनावश्यकत्वमिति गृहाण ||६|३|२१६ ॥ सलातुरादीयम् ||६|३|२१७॥ त० प्र०-सलातुरशब्दात् प्रथमान्तादाभिजननिवासवाचिनोऽस्येत्यस्मिन्नर्थे ईयण 30 प्रत्ययो भवति । सलातुर आभिजनो निवासीser सालातुरीयः पाणिनिः || २१७|| न्यासानुसन्धानम् - सलातु० । औत्सर्गिकाणोऽपवादार्थ प्रत्ययविधानम् । परे च शलातुरशब्दं तालव्यादिं पठन्ति, अत्र च दन्त्यादिः पठित इति विशेषः । 35 स्पष्टमन्यत् || ६ |३|२१७॥ श० म० [ पा. ३. स्र० २१९. ] प्रत्ययो भवति । तुदी आभिजनो निवासेोऽस्य तौदेयः । वातेयः || २१८|| 40 श० म० न्यासानुन्धानम् - तृदी० । तूदी च ती चेति विग्रहे द्वन्द्वात् सौत्रमेकवचनम् । ग्रामविशेषावेतौ । अगोऽपवादः प्रत्ययः॥६।३।२१८|| गिरेखाजी ||६३२१९|| त० प्र० - गिरिर्य अभिजनो निवासस्तद- 45 भिधायिनः प्रथमान्तादस्येति षष्ठ्यर्थे ईयः प्रत्ययो भवति । अखाजीवे, अस्त्रमाजीयो जीविका यस्य तस्मिन्नायुधजीविन्यभिधेय इत्यर्थः । हृद्रोलपर्वत आभिजनो निवासोऽस्याखाजीवस्य हृदूगोलीयः । एवं भोजकटीयः । रोहितगि- 50 रीयः । अन्धरश्मीयः । गिरेरिति किम् ? सांकाश्यकोsवाजीयः । 'प्रस्थ-पुर०' [६.३.४३. ] इत्यादिनाकञ् । अनाजीव इति किम् ? ऋक्षोदः पर्वत अभिजनो निवासेोऽस्य आक्षोदो ब्राह्मणः । पृथुः पर्वत आभिजनो निवासोऽस्य पार्थवः || २१९ || 55 श० म० म्यासानुसन्धानम् - गिरेः । गिरेरिस्येकवचननिर्देशेऽपि गिरिविशेषाणामेव ग्रहणं, न तु गिरिशब्दस्य व्याख्यानात् । अस्त्राजीवपदं व्याख्याति अग्रभा जीवो जीविका यस्येति । योऽस्त्रयलेन परान् निहत्य तद्धनमपहृस्य जीवति जीवान् निहत्य तन्मांसमुप- 60 युज्य वा, अथवाऽस्त्रनिर्माणव्यापारण जीवति सोऽस्त्राजीव इत्यर्थः । अन्ये च वैयाकरणा अखामानीवपदमपहाय आयुधजीविपदमेवापाददते । अस्त्र-शस्त्रयोरुभयोर्ग्रहणस्येत्वे एकस्यास्त्रस्य शस्त्रस्य वा ग्रहणेऽभीष्टार्थालाभ इति तन्मतम् । अस्यतेऽनेनेत्यस्त्रमिति व्युत्पत्तौ धनुरादिरस्त्रम् 65 बाणादिरस्त्रम् । शस्त्रं तु खड्गादिहिंसासाधनं सर्वमेवेति अस्यते यदिति कर्मव्युत्पत्त्या बाहुलकात् त्रे अस्यमानं भेदः । स्वमतेऽप्यस्त्र-शस्त्रयोरुभयोर्ग्रहणमिति सूचनायेंवायुधजीविम्यभिधेये इत्युक्तम् । योधा अपि आयुघोपयोगं जीविकार्थे विदधति परन्तु तेनायुधजीविनः 70 कथ्यन्ते, तेषां तन्मात्राजीवत्वाभावात् । तथा च वन्याः व्याधादय एवायुधजीविश्वेनेह माझाः । ते च पर्वतविशेषमाभिता भवन्तीति प्रसिद्धिः । ते च लोकबहिष्कृता तुदी - वर्मा एण् ||६॥३॥२१८॥ त० प्र० -तुदी - वर्मतीशब्दाभ्यां प्रथमान्ता- भवन्ति । स्पष्टं चेदं “ब्राह्मणानाग्नि" [ ७.१.१८४.] भ्यामाभिजननिवासवाचिभ्यामस्येत्यर्थे एयण् । इति सूत्रव्याख्यायां गृहद्वृत्तावेवेति तत्रैवाधिकं वक्ष्यते । 75 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296