Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 169
________________ श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोऽध्यायः । पा० २ ० ११५. जम प्रवृत्तिसाध्यं फलमिति । प्रयोजयति कर्मणीति प्रयोजनमिति व्युत्पत्त्या बाहुलकात् कर्तरि अनः । तथा यदर्थ कर्मणि लोकः प्रवर्तते तदेव प्रयोजनमित्याख्यायते, तथ फलमेवेति साधूकं प्रवृत्त्या व्यापारेण साध्यं फलमेव प्रयोजनमिति । तनु सुभद्राप्रयोजनमस्य युद्धस्येत्यत्र सुभद्रायाः कथं फलचम्, नहि युद्धरूपेण व्यापारेण सा साध्यते, सा तु पूर्वत एव सिद्धा, नहि सिद्वायाः साध्यत्वम् इति चेदत आह- अत्र सुभद्रादिशब्दस्तत्प्राप्तौ वर्तत इति प्रयोजनमिति । अयमर्थः - सुभद्राशब्दः उपचारात् सुभद्राप्राप्तिपरः, तथा च सुभद्राप्राप्तिरेव येन युद्धेन यते तत् सौभद्रं युद्धमित्याख्यायते । एवं च सुभद्राप्राप्तिपरत्वेन सुभद्राशब्दस्य प्रयोजनवाचकत्वं सिद्धम् । I पदकृत्यमाह-योद्धृप्रयोजनादिति किमि 'युद्धे' इत्येतावदेव सूत्रं क्रियताम् । तथा च प्रथमान्तानाम्नो युद्धेऽभिपेये यथाविहितं प्रत्यय इत्यर्थेऽपि युद्धस्य यो प्रयोजनाभ्यामेव प्रसिद्धया ताभ्यामेव प्रत्ययो भविष्यतीति योद्धृप्रयोजनादित्यव्यावर्तकमित्याशयः । प्रत्युदाहरतिमासोऽस्य युद्धस्येति । न केवलं योद्धप्रयोजनाभ्यामेव 0 युद्धप्रसिद्धिः कालदेशादिनाऽपि तत्प्रसिद्धेः सम्भवादितीह फालवाचकात् प्रथमान्तान्मा भूदित्यर्थः । युद्ध इति किमिति । यो प्रयोजनाभ्यां षष्ठयर्थे प्रत्यये सति युद्धमेव वाच्यं स्यादन्यस्य तत्संबन्वासंभवादित्याशयेन प्रश्नः । प्रत्युदाहरति-सुभद्रा प्रयोजनमस्य वैरस्येति । प्रयोजनेनेह Ds वैरं संबद्धमिति अत्रापि प्रत्यवो मा भूदिति युद्वे इत्ययावश्यकमिति भावः ॥६२॥११३॥ भावञोऽस्यां णः ॥६२॥११४॥ सेति प्रकृतिविशेषणमनुवर्तते । भावे घञ् तदन्तात् प्रथमान्तादस्यामिति स्त्रीलिङ्गे सप्त30 स्पर्थे णः प्रत्ययो भवति । १५७ स्थायाम् । केलाच भावे घञन्तान्न भवति 1122801 श०म० न्यासानुसन्धानम् -भ । समर्थत्रिभक्त्यनुवृत्तिं स्वारयति - सेति प्रकृतिविशेषणनु- 40 वर्तत इति । धन् इति प्रत्ययः च तदन्त ग्रहणम् इति घञन्तस्य प्रकृतित्वम्, तत् च से, ते विशेषणमिति भावः । तथा च सूत्रार्थ नावे योञ् तदन्तात् प्रथमान्तादिति । प्रतोऽस्यामिति । यन्त्रपिं ""प्रत्ययः प्रकृत्या " [ ७.४.११५.] इति परिभाषणात 45 पतिशब्द एव वन्त इति प्रपातस्य प्रकृति नति शकि "कृत्सगतिकारकत्या " 10.8. शक्यते, तथापि ११७.] इत्यपि परिभाषणात् गति संकल्प प्रापात इत्यत्र कारककल्य दण्डाघात इत्यादौ च ग्रहणं भवतीति । भाव किमिति ? घञः प्रायो भार एव दर्शनात् प्रश्नः । 50 कतृभिने सर्व कारके ननाद् भाव इमरान प्रत्युदाहरात - प्राकारोऽस्याम, प्रासादोऽस्यामिति । प्रक्रियते इति प्राकारः, प्रसीदन्यनिनात प्रावाद इति व्युत्पत्ता पूर्वकानि परत्राचिकरणे घञति तदन्तान्न भवतीत्याशयः । इतिकरणा- 55 नुवृतेरिति इतिकरणस्य प्रयुतत्वयुक् भवति प्रत्यय इति भावः । तदाह-द्रोणको ऽस्यामि त्यादिना ६/२/११४३ / इयैनंपाता तैलंपाता ||६||११५|| श्येनशब्दस्य तिलशब्दस्य च भावघञन्ते पत्तशब्दे परे नान्ते निपात्यते । प्रत्ययस्तु पूर्वेणैव सिद्धः श्येनपाताऽस्यां वर्ति स्थैनंपाता। तिलपातेोऽस्यां वर्तते तैलंपाता तिथिः, क्रियाभृमि: क्रीडा वा ॥१.१५|| 60 श०म० न्यास नुसन्धानम् - श्व० | 'पात' 65 इति घञन्तम्, तस्मात् श्येनपूर्वका तिलकाच पूर्वेण सूत्रेण स्त्रीलिङ्गे सप्तम्यं प्रत्यये सति श्येनपाता, 70 प्रातस्यां वर्तते तिथौ प्रापत्ता | एवं पाता इत्ये दिविशिवियेवं तदाहदण्डtarat | मोसलाता भूमिः । भावग्रहणं मान्तो निपात्यते इति । स्य प्रयोगस्य सिद्धिरेव किन ? प्राकारोऽस्याम् । प्रासादोऽस्याम् । घञ कुतो न निपतित आह-प्रत्ययस्तु पूर्वेश सिद्ध इति किम् ? श्येनपतनमस्याम् । लिङ्गग्रहणादिह । इति । उणादिति । प्राप्ते हि शाखार्थवत् न भवति । दण्डपातोऽस्मिन् दिवसे । इति इति न्यायेत यावदेव शास्त्रान्तरेणाप्राप्तं तावत् एव करणानुवृत्तेः कचिन्न भवति । द्रोणपाकाऽस्यां ! नवी शास्त्रस्य सार्थक्यमिति भावः । स्त्रीलिङ्गे सप्तम्यर्थे BRS "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296