Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 177
________________ १६५ | पा० २. सू० १३०. ] श्रीसिद्धहेमचन्द्रशम्दानुशासने पाठोऽध्यायः । आहत इति । इह पुननियमावू युगपदेव विग्रहः । इत्थं वेदमुदाहृत्य इन् ब्राह्मणमुदाहर्तुमाह-इन् ब्राह्मण कठेन प्रोक्तमधीयते कठा इति ।।१३०il खल्वपीति । इन्प्रत्यान्त ब्राह्मणमपि वे.देतृ-अध्येतृ-40 विषयमुदाहियते इत्यर्थः । ताण्डयेन प्रोक्तं ब्राह्मणश०म० भ्यासायसन्धानम्-वेदेन । सूत्रार्थ | मित्यर्थे शौनकादित्वाणिनि सति अध्येतृ-वे.देतृविषयेऽणि वर्णयितुं पदानुवृत्त्या तं पूरयति-प्रोक्तग्रहणमिहानुवर्तत 5 इति । ननु तस्य पूर्वसूत्रो पञ्चम्यन्तत्वेनेह कथं तदन्वयः, । तस्य लुप् ताण्डिन इति । एवमन्येष्यप्यूह्यम् । विरुदविभक्तिकल्वाद् इति चेदत्राह-तच्च प्रथमान्तं | पदकृत्यं पृच्छति-इनग्रहण किमिति-दन्प्रत्ययान्त. विपरिणम्यते इति । अर्थानुरोवेन विभक्तिविपरिणामस्य । ब्राह्मगविषय एवं नियमः किमर्थ इति प्रभः । याज्ञ- 45 शास्त्रकारशैलीसिद्धत्वेनहापि प्रथमान्तेन सह सामानाधि वल्क्येन प्रोक्तानि ब्राह्मणानीत्यर्थं "शकलादेजयः" [६.२. करण्याय प्रथमान्ततया प्रोक्तपदस्य विपरिणाम उचित इति २७.J इत्यणा 'याज्ञवल्क्यानि' इति स्यातयेणापि प्रय10 भावः । तथा च फलितमयमाह-प्रोक्तप्रत्ययावा वेद- ज्यते । एवं सालामेन प्रोक्तानि इत्यय “मौदादिभ्यः" धाचि इत्यादि। प्रोक्तार्थप्रत्ययान्तं वेदवाचि ब्राह्मणवाचि । [६.३.१८०.) इग्यणि सौलामानि ब्राह्मणानीति प्रयुज्यते । चेत् प्रत्ययान्तमध्ययनार्थेन वेदनार्थेन च प्रत्ययेनैव सह | न तु एतयोरथ्येतृ-वेदितृ वेषयता नियता । इन्ग्रहणाभावे 50 प्रयुज्यते, न स्वतन्त्रमिति फलितार्थः । तदेवाह-तेन च स नियमो दुबार: स्यात् । ब्राह्मणमिति किमिति १ . इन्नन्तप्रोक्तार्थमात्रविषयको नियमोऽस्त्विति भाव । तथा स्वातन्त्र्यम् उपाध्यन्तरयोगो वाक्यं च निवर्तत सति कल्यादेरपीन्प्रत्ययान्तस्य तद्विषयतानियमः स्यादिति 15 इति । प्रत्युदाहरणेनाह-पिङ्कन प्रोक्तं पङ्गीकल्प इति । अत्र __ अयमाशयः-प्रोक्तप्रत्ययान्तप्रयोगस्यानेकः प्रकारः | "पुराणे कापे" ६.३.१८७.1 इति णिन् । अयं च 55 संभाव्यते-स्वतन्त्रः प्रयोगः, केनचिदर्थान्तरेण व्यावर्तक- स्वतन्त्रोऽणि प्रयुज्यते । ब्राह्मणग्रहणाभावे च तद्विवयताभूतेन सह प्रयोगः, वाक्यस्थत्वेन प्रयोगः,अध्येतृ-वेदिवथकेन नियमो दुर्वारः स्यात् । ननु मन्त्र-ब्राह्मणयोर्वेदनामवेयम् , मत्ययेन च सह प्रयोग इति । अयं च प्रोक्तार्थप्रत्ययान्त- | इति स्मरणात् बेइग्रहणेनेव ब्राहा गस्यापि ग्रहणे सिद्ध 20 विषयकः साधारणो व्यवहारः । वेदानामिन्प्रत्ययान्त- पृथक ब्राझगग्रहणं व्यर्थमवेते चेत्राह-बाधणं वेद ब्राह्मणानां च प्रोक्तार्थप्रत्ययानाम् अध्येतृ-वेदित्रर्थप्रत्यय- पवेत्यादिना । सत्यं ब्राझगापि वेद एव, तयापीन्- 60 विषयतैवेष्यते, नान्यथा प्रयोगः इत्येतदर्थ सूमिनि । प्रत्ययान्तब्राझगविषयतैव नियमत्य भवे-न सर्वत्राझणनियमफलमाह-वेद,कठेन प्रोक्तं वेदं विदन्त्यधीयते | विषयतेतीन्प्रत्ययान्तभिन्नत्य तद्विषयतानियमव्यावृत्तये वा कठा इति । अत्र "तेन प्रोक्त' ६.३.१८१,! | इन् ब्राझगग्रहणं क्रियते इति भावः। प्रोक्तानवर्तन 25इति विहितस्याण: "कठादिभ्यो वेदे ला" [६.३.१८३.] किमर्थमिति । सर्वेशं वेदानाम् इन् ब्राह्मणानां च इति लुपि तस्मादध्येतृ-वेदितृविषयेऽणि तस्य "प्रोक्तात्" । तद्विषयतानियमोऽस्तु-न प्रोक्तार्थप्रत्ययान्तानामेवेति प्रष्ट- 65 [६.२.१२९.] इति लुपि कठा इति । कलापिना प्रोक्तं | राशयः, एवं तर्हि गादीनामपि स्वातन्त्र्येण प्रयोगो न वेदमधीयते विदन्ति वा इत्यर्थ पूर्व प्रोक्ताऽणि ततोऽध्येतु- स्यादित्याशयवानाह-ऋचः यज॑षि सामानि मन्त्रा वेदियोरणि तस्य लुम् पूर्ववत् । मुदस्यापत्यं मौदः वेद इति । एते मन्त्ररूपा वेदशब्देनोच्यन्ते इति वाक्यार्थः । यणन्तः, तेन प्रोक्तं वेदमधीयते विदन्ति वा मौदाः।। अत्र च दष्टः स्वातन्त्र्येग प्रयोगः। तदर्थ प्रोतार्थप्रत्ययान्तप्रोक्ताथें "मौदादिभ्यः" [६.३.१८२.] इतीयवाधकोऽण विषयकत्वं नियमस्यावश्यकमिति भावः। 70 तदन्तादध्येतृ-वेदित्रर्थयोरणी लर। एवं पप्पलादा इत्यपि । | ननु विनाऽपि सूगं प्रोकार्थप्रत्ययान्तानामेषामध्येतऋचामेन प्रोक्तं वेदमधीयते विदन्ति था, प्रोक्ताथे । वेदिऋर्थप्रत्ययसंवन्धोऽपि स्यादेवेति सूत्रं व्यर्थ सन्नियमार्थ शौनकादिभ्यो णिन" [६.३.१८६.1 तदन्तादथ्येत- भविष्यति नियमः पाक्षिके सति' इति सिद्धान्तात । तथा वेटिनयोविहितस्याणः पूर्ववत् "प्रोक्तात्" ६.२.१२९. चावधारणं सिद्ध मेवेति तदर्थमेवकारः सूत्र पठयमानो व्यर्थ इति लुपू । वाजसनाया अपत्यमित्यर्थे "इयाात्यः " इति चदत्राह-आरम्भसामावधारणे सिझे 75 T.१.७०.। इत्येयणि वाजसनेयः, तेन प्रोक्तं वेदमधीयते । इत्यादि । उभयायधारणार्थमेवकार इति उभयस्यार्थस्य 'निदन्ति वा शीनकादिवाणिनि सति तदन्तादणो सृत्तेश्वावधारण नियमनमेवाथों यस्य तादृशं यथा स्यात् "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296