Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
पा० ३. स० २२. } श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
श० म० न्यासानुसन्धानम्-कन्धा० ।। स्वमते चास्यापि शब्दस्य देशविशेषवाचिस्व स्वभावत एवेकन्थाशब्दस्यानेकार्थेषु प्रयोगादत्र ग्राह्यमर्थमाह-! त्याश्रिय न तथा प्रत्ययोत्पत्तिलुबादिविधानावश्यकतेति, कन्था ग्रामविशेषः । ग्रामविशेष इत्यस्य ग्राम- पूर्वपादे विचारितत्वाद् वणुर्देशोऽपि । तत्र देशे या क प्रमेदविशेष इत्यर्थः । तथा हि-यथा गोपालानां । ग्रामविशेषस्ततोऽयं प्रत्ययः । इकणोऽपवाद इति 5 ग्रामो घोष इति कथ्यते, शबरादिवन्यमनुष्याणां ग्रामः | सामान्येन पूर्वसूत्रेण विहितस्यानेन विशेषसूोण बाध इति पल्लीति का यते तथव कश्चन ग्रामप्रमेदः कन्थाशब्देन | भावः । तथा वर्णदेशीयकन्थायां भव इति विवक्षायां कान्धिक मप्यत इति प्रतीयते । अत एवाग्रे वर्गुदेशस्थकन्थायाः । इति न भवति, अपि तु कान्थक इत्येवेति ।।६१३१२१|| प्रत्ययान्तर विधीयते । नहि एकनामक एवं ग्रामः प्रतिदेशे सम्भाव्यते । बालमनोरमायां वैयाकरणसिद्धान्तकौमुदी
रूप्योत्तरपदारण्याण्णः ॥६॥३॥२२॥ 45 10 टीकायां तिर्यक्स्यूतबहुवस्त्रसमूह कन्येत्युक्तम् । देश- त० प्र०-रूप्योत्तरपदादरण्यशब्दाच शेषेविशेष इत्यपि कश्चिदिति तत्रैवोक्तम् । अमरकोशटीकायां |
ऽथै णः प्रत्ययो भवति । वार्करूप्यः, वार्करूप्या । तु फन्याशब्दनिरूपणे "कन्या मृण्मयभित्तौ स्यात् तथा
शैविरूप्यम्, शैवरूप्यम् । आरण्यः सुमनसः । प्रावरणान्तरे" इति मेदिनीकोशः प्रमाणत्वेनोपन्यस्तः ।
आरण्याः पशवः। माणिरूप्ये जातो माणिरूप्यक
इस्यत्र तु दुसंज्ञकत्वेन परत्वात् 'प्रस्थपुर०' 50 एतदर्थद्वयमेव शब्दस्तोममहानिधौ कन्थाशन्दे उक्तम् ।
[६.३.४२.] इत्यादिना श्योपान्त्यलक्षणोऽकत्रेय 15 ग्रामविशेषार्थस्तु यद्यप्यन्यत्र कापि नोपलभ्यते तथापि
भवति । अन्तग्रहणेनैव सिद्धे उत्तरपदग्रहण आचार्यप्रामाण्यात् 'देशविशेषः' इति बालमनोरमोक्त्य
बहुप्रत्ययपूर्धनिवृत्त्यर्थम । बाहुरूप्यी ॥२२॥ नुवादाच तदर्थसत्ताऽवधारणीया। लोके च जीर्णवस्त्रखण्डसमूहनिर्मितप्रावरण एवं “रथ्यार्षदविरचितकन्थः "
श० म० न्यासानुसन्धानम्-सप्यो रूप्य'इत्यादिप्रकरणात् कथाशब्दस्य प्रयोगो दृश्यते । कन्थायां ! शब्द उत्तरपदं यत्र तादृशानाम्नोऽरण्यशब्दाच्च शैषिके- 55 20 भव इति विग्रहे कान्थिक इति ॥६॥२०॥
ऽर्थेऽयं प्रत्ययः। वृफरूप्ये भवः इत्यादिरूपेण विग्रहः ।
अरण्ये भवा इत्यर्थे आरण्या इति । मनुष्येऽर्थे प्रत्य____ वर्णावका ॥६॥३॥२१॥
यान्तरस्य विधीयमानत्वेन सुमनसः पशव इति च विशिष्य त० प्र०-वणुर्नाम इदः । तस्य समीपो | प्रयोगो दर्शितः। माणिरूप्यशब्दस्यापि रूप्योत्तरपदत्वेन देशोऽपि वर्णः, तत्र या कन्था सतः शेषेऽर्थेऽ- ततोऽप्ययमेव प्रत्ययः स्यादित्याङ्कायामाह-माणिरूप्ये 60
कञ् प्रत्ययो भवति । इकणोऽयवादः । कान्थकः जात इत्यादिना। 25 ॥२ ॥
अयमाशय:-एतत्सूत्रस्थरूप्योत्तरपदांशस्य "प्रस्थपुर" श० म० न्यासानुसन्धानम्-वर्णाः । कन्थाया। [६.३.४२.] इति सूत्रस्थयोपान्त्यांशस्य च परस्परं पृथक इति सम्बध्यते । तस्य च वर्णावित्यनेनान्वयद्योतनार्थ पृथक् लब्धावकाशत्वम् । नहि सर्वत्र योपान्त्येऽस्य सूत्रस्य वर्णशब्दार्थमाह-वणुर्नाम हुद इति । शब्दकौस्तुमे । प्राप्तिः रूप्योत्तरपदेष्वेव प्रवृत्तेः, एवं नहि सर्वत्र रूप्यान्ते 65
तु वर्णनाम नद इत्युक्तम् । काशिकायामपि तदेबोक्तम् । | तस्य प्राप्तिः दोरेब योपान्त्यात् तेनाको विधानात । १० शम्देन्दुशेखरे च वर्णः सिन्धुनद इत्युक्तम् । पूर्वोक्तप्राम- | इह च माणिरूप्यशब्दे रूप्योत्तरपदत्वमपि योपान्यदसंशविशेषार्थकस्य कन्याशब्दस्य हृदार्थकेन वर्गुना नान्वयः
कत्वमपीति तयोरुभयोः सूत्रयोः प्राप्तिरिति स्पर्धः स्पष्टः, सम्भवतीति तदर्थ विशेषतो ग्राहयति-तस्य समीपदेशो
तत्र च "स्पी" [७.४.१११.] इति परिभाषासूणव ऽपि वर्णः इति । प्रसिद्धवस्तुसांनिध्याद देशविशेषस्य
निर्णय इति परत्वाद् योपान्यलक्षणोऽकप्रेव भवति इति 10 नाम ख्यातं भवतीति लोके दृष्टत्वात् तत्समीपदेशे वर्णपदस्य माणिरूप्यक इत्येवं रूपं भवतीति । 35 निस्दा लक्षणेति भावः । वर्णोः अदूरभवो देश इत्यर्थे ननु 'लप्यान्तारण्याण्णः' इत्येव सूत्रमस्नु उत्तरपद
"निवासादूरभव इति देशे नाम्नि" [६.२.६९.] इत्य- ग्रहणं व्यर्थमिति चेन्न, प्रशस्तं रूपमस्येत्यर्थे रूपशब्दात गन्तत्वे संभाविते व्याकरणान्तररीत्या तस्य लुपा प्रयोगः, । रूपात् प्रशस्ताहतात्" [६.२.५४.] इति यप्रत्यये
"Aho Shrutgyanam"

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296